श्रीमहाशास्त्रनुग्रहकवचम्स्तोत्रम्

श्रीमहाशास्त्रनुग्रहकवचम्स्तोत्रम्

श्रीदेव्युवाच- भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १ महाव्याधिमहाव्याळघोरराजैः समावृते दुःस्वर्प्नशोकसन्तापैः दुर्विनीतैः समावृते ॥ २ स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा तेषां सिद्धिञ्च मुक्तिञ्चत्वं मे ब्रूहिवृषद्वज ॥ ३ ईश्वर उवाच- श‍ृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ ४ अग्निस्तम्भ जलस्तंभ सेनास्तंभ विधायकम् । महाभूतप्रशमनं महाव्याधि निवारणम् ॥ ५ महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् । सर्वरक्षोत्तमं आयुरारोग्यवर्धनम् ॥ ६ किमतो बहुनोक्तेन यं यं कामयते द्विजः । तंतमाप्नोत्यसन्देहो महाशास्तुः प्रसादनात् ॥ ७ कवचस्य ऋषिर्ब्रह्मा गायत्रीःछन्द उच्यते । देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ ८ षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया । ध्यानमस्य प्रवक्ष्यामि श‍ृणुष्वावहिता प्रिये ॥ ९ अस्य श्री महाशास्तुः कवचमन्त्रस्य । ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ह्रां इत्यादि षडङ्गन्यासः ॥ ध्यानम् ॥ तेजोमण्डल मध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं देवं पुष्पशरेषु कार्मुकलसन्माणिक्यपात्राभयम् । बिभ्राणं करपङ्कजैः मदगज स्कन्धाधिरूढं विभुं शास्तारं शरणं व्रजामि सततं त्रैलोक्य संमोहनम् ॥ लं इत्यादि पञ्चोपचार पूजा ॥ महाशास्ता शिरः पातु फालं हरिहरात्मजः । कामरूपी दृशं पातु सर्वज्ञो मे श्रुती सदा ॥ १ घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा । वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ २ कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः । बाहु पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ ३ भूताधिपो मे हृदयं मध्यं पातु महाबलः । नाभिं पातु महावीरः कमलाक्षोऽवतात् कटीम् ॥ ४ सनीपं पातु विश्वेशो गुह्यं गुह्यार्थवित्सदा । ऊरु पातु गजारूढो वज्रधारी च जानुनी ॥ ५ जङ्घे पाशाङ्कुशधरः पादौ पातु महामतिः । सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ ६ इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् । महाव्याधिप्रशमनं महापातक नाशनम् ॥ ७ ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् । आयुरारोग्यजननं महावश्यकरं परम् ॥ ८ यं यं कामयते कामं तं तमाप्नोत्यसंशयः । त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥ इति श्रीगुह्यरत्न चिन्तामणौ श्रीमहाशास्त्रनुग्रहकवचं समाप्तम् ॥ Encoded and proofread by Antaratma antaratma at Safe-mail.net
% Text title            : shAstranugrahakavacam
% File name             : shaastranugrahakavacam.itx
% itxtitle              : mahAshAstrAnugrahakavacham stotram cha
% engtitle              : mahAshAstranugraha kavachastotram
% Category              : kavacha, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma antaratma at Safe-mail.net
% Latest update         : April 23, 2008
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org