शचीतनयाष्टकम्

शचीतनयाष्टकम्

उज्ज्वलावरणगौरवरदेहं विलसितनिरवधिभावविदेहम् । त्रिभुवनपावनकृपायाः लेशं तं प्रणमामि च श्रीशचीतनयम् ॥ १॥ गद्गदान्तरभावविकारं दुर्जनतर्जननादविशालम् । भवभयभञ्जनकारणकरुणं तं प्रणमामि च श्रीशचीतनयम् ॥ २॥ अरुणाम्बरधरचारुकपोलं इन्दुविनिन्दितनखचयरुचिरम् । जल्पितनिजगुणनामविनोदं तं प्रणमामि च श्रीशचीतनयम् ॥ ३॥ विगलितनयनकमलजलधारं भूषणनवरसभावविकारम् । गतिअतिमन्थरनृत्यविलासं तं प्रणमामि च श्रीशचीतनयम् ॥ ४॥ चञ्चलचारुचरणगतिरुचिरं मञ्जीररञ्जितपदयुगमधुरम् । चन्द्रविनिन्दितशीतलवदनं तं प्रणमामि च श्रीशचीतनयम् ॥ ५॥ धृतकटिडोरकमण्डलुदण्डं दिव्यकलेवरमुण्डितमुण्डम् । दुर्जनकल्मषखण्डनदण्डं तं प्रणमामि च श्रीशचीतनयम् ॥ ६॥ भूषणभूरज अलकावलितं कम्पितबिम्बाधरवररुचिरम् । मलयजविरचित उज्ज्वलतिलकं तं प्रणमामि च श्रीशचीतनयम् ॥ ७॥ निन्दितारुणकमलदलनयनं आजानुलम्बितश्रीभुजयुगलम् । कलेवरकैशोरनर्तकवेशं तं प्रणमामि च श्रीशचीतनयम् ॥ ८॥ इति सार्वभौमभट्टाछर्यविरचितं शचीतनयाष्टकं सम्पूर्णम् ।
% Text title            : Shachitanayashtakam
% File name             : shachItanayAShTakam.itx
% itxtitle              : shachItanayAShTakam (sArvabhauma bhaTTAchAryavirachitaM ujjvalavaraNagauravaradeham)
% engtitle              : Shachitanayashtakam
% Category              : deities_misc, aShTaka, krishna, gurudev, sArvabhaumabhaTTAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sarvabhauma Bhattacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Nitai or Nityananda
% Indexextra            : (Meaning)
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org