% Text title : Shakrastava % File name : shakrastava.itx % Category : deities\_misc, jaina % Location : doc\_deities\_misc % Author : Siddhasenadivakarasuri % Transliterated by : DPD % Proofread by : DPD % Latest update : March 14, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shakrastavah ..}## \itxtitle{.. shakrastavaH ..}##\endtitles ## सिद्धसेनदिवाकरसूरिविरचितः शक्रस्तवः । ध्यानम् । सर्वे जीवा उपादेया शक्तिरूपाः शिवात्मकाः । व्यक्तिरूपोल्लसन् मोक्षाः पञ्चभिः परमेष्ठिनः ॥ अथ शक्रस्तवः । OM नमोऽर्हते भगवते परमात्मने परमज्योतिषे परमपरमेष्ठिने परमवेधसे परमयोगिने परमेश्वराय तमसःपरस्तात् सदोदितादित्यवर्णाय समूलोन्मूलिता\-नादि\-सकल\-क्लेशाय ॥ 1॥ OM नमोऽर्हते भूभुर्वःस्वस्त्रयीनाथ\-मौलि\-मन्दारमालार्चित\-क्रमाय सकल\-पुरुषार्थ\-योनि निरवद्य\-विद्याप्रवर्तनैक\-वीरायनमः स्वस्ति\-स्वधास्वाहा\-vaSha.arthai\-कान्त\-शान्त\-मूर्त्तये भवद् भावि\- भूत\-भावावभासिने कालपाश\-नाशिने सत्त्व\-रजस्तमो\-गुणातीताय अनन्तगुणाय वाङमनोऽगोचर\-चरित्राय पवित्राय करण\-कारणाय तरणतारणाय सात्त्विक\-दैवताय तात्त्विक\-जीविताय निर्ग्रन्थ\-परम\-ब्रह्म\-हृदयाय योगीन्द्र प्राणनाथाय त्रिभुवन\- भव्य\-कुलनित्योत्सवाय विज्ञाना\-नन्द\-परब्रह्मै\-कात्म्यसात्म्य\-समाधये हरि\-हर\-हिरण्यगर्भादि\-देवतापरिकलित\-स्वरूपाय सम्यक्\-श्रद्धेयाय सम्यक्\-श्रद्धेयाय सम्यक् शरण्याय सुसमाहित\-सम्यक् स्पृहणीयाय ॥ 2॥ OM नमोऽर्हते भगवते आदिकराय तीर्थङ्कराय स्वयंसम्बुद्धाय पुरुषोत्तमाय पुरुषसिंहाय पुरुषवरपुण्डरीकाय पुरुषवर\-गन्धहस्तिने लोकोत्तमाय लोकनाथाय लोकहिताय लोक प्रदीपाय लोकप्रद्योतकारिणे अभयदाय दृष्टिदाय मुक्तिदाय मार्गदाय बोधिदाय जीवदाय शरणदाय धर्मदाय धर्मदेशकाय धर्मनायकाय धर्मसारथये धर्म\-वर\-चातुरन्तचक्रवर्तिने व्यावृत्त\-च्छद्मने अप्रतिहत\-सम्यग्ज्ञान\-दर्शन\-सद्मने ॥ 3॥ OM नमोऽर्हते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय बोधकाय मुक्ताय मोचकाय त्रिकालविदे पारङ्गताय कर्माष्टक\-निषूदनाय अधीश्वराय शम्भवे जगत्प्रभवे स्वयम्भुवे जिनेश्वराय स्याद्वादवादिने सार्वाय सर्वज्ञाय सर्वदर्शिने सर्वतीर्थो\-पनिषदे सर्वपाषण्डमोचिने सर्वयज्ञफलात्मने सर्वज्ञकलात्मने सर्वयोगरहस्याय केवलिने देवादिदेवाय वीतरागाय ॥ 4॥ OM नमोऽर्हते परमात्मने परमाप्ताय परमकारुणिकाय सुगताय तथागताय महाहंसाय हंसराजाय महासत्त्वाय महाशिवाय महाबोधाय महामैत्राय सुनिश्चिताय विगत\-द्वन्द्वाय गुणाब्धये लोकनाथाय जित\-मार\-बलाय ॥ 5॥ OM नमोऽर्हते सनातनाय उत्तम\-श्लोकाय मुकुन्दाय गोविन्दाय विष्णवे जिष्णवे अनन्ताय अच्युताय श्रीपतये विश्वरूपाय हृषीकेशाय जगन्नाथाय भूर्भुवः \-स्वः समुत्ताराय मानञ्जराय कालञ्जराय ध्रुवाय अजाय अजेयाय अजराय अचलाय अव्ययाय विभवे अचिन्त्याय असङ्ख्येयाय आदि\-सङ्ख्याय आदि\-केशवाय आदि\-शिवाय महाब्रह्मणे परमशिवाय एका\-नेकानन्त\-स्वरूपिणे भावा\-भाव\-विवर्जिताय अस्ति\-नास्ति\-द्वयातीताय पुण्य\-पाप\-विरहिताय सुख\-दुःख\-विविक्ताय व्यक्ता\-व्यक्त\-स्वरूपाय अनादि\-मध्य\-निधनाय नमोऽस्तु मुक्तीश्वराय मुक्ति\-स्वरूपाय ॥ 6॥ OM नमोऽर्हते निरातङ्काय निःसङ्गाय निःशङ्काय निर्मलाय निर्द्वन्द्वाय निस्तरङ्गाय निरुर्मये निरामयाय निष्कलङ्काय परमदैवताय सदाशिवाय महादेवाय शङ्कराय महेश्वराय महाव्रतिने महायोगिने महात्मने पञ्चमुखाय मृत्युञ्जयाय अष्टमूर्तये भूतनाथाय जगदानन्दाय जगत्पितामहाय जगत्देवाधिदेवाय जगदीश्वराय जगदादिकन्दाय जगद्भास्वते जगत्\-कर्मसाक्षिणे जगच्चक्षुषे त्रयीतनवे अमृतकराय शीतकराय ज्योतिश्चक्र\-चक्रिणे महाज्योति\-र्द्योतिताय महातमः पारेसुप्रतिष्ठिताय स्वयङ्कर्त्रे स्वयंहर्त्रे स्वयम्पालकाय आत्मेश्वराय नमो विश्वात्मने ॥ 7॥ OM नमोऽर्हते सर्वदेवमयाय सर्व ध्यानमयाय सर्वज्ञानमयाय सर्वतेजोमयाय सर्वमन्त्रमयाय सर्वरहस्यमयाय सर्व\-भावाभाव\-जीवाजीवेश्वराय अरहस्य\-रहस्याय अस्पृह\-स्पृहणीयाय अचिन्त्य\-चिन्तनीयाय अकामकामधेनवे असङ्कल्पित\-कल्पद्रुमाय अचिन्त्य\-चिन्तामणये चतुर्दश\-रज्ज्वात्मक जीवलोक\-चूडामणये चतुरशीति\-लक्ष\-जीवयोनि\-प्राणिनाथाय पुरुषार्थ नाथाय परमार्थनाथाय. अनाथनाथाय जीवनाथाय देव\-दानव\-मानव\-सिद्धसेनाधि\-नाथाय ॥ 8॥ OM नमोऽर्हते निरञ्जनाय अनन्त\-कल्याण निकेतन\-कीर्तनाय सुगृहीत\-नामधेयाय महिमामयाय धीरोदात्त\-धीरोद्धत\-धीरशान्त\- धीरललित\-पुरुषोत्तम\-पुण्यश्लोक\-शत\-सहस्र\-लक्ष\-कोटि\- वन्दितपादार\-विन्दाय सर्वगताय ॥ 9॥ OM नमोऽर्हते सर्वसमर्थाय सर्वप्रदाय सर्वहिताय सर्वाधिनाथाय कस्मैचन क्षेत्राय पात्राय तीर्थाय पावनाय पवित्राय अनुत्तराय उत्तराय योगाचार्याय संप्रक्षालनाय प्रवराय आग्नेयाय वाचस्पतये माङ्गल्याय सर्वात्मनीनाय सर्वार्थाय अमृताय सदोदिताय ब्रह्मचारिणे तायिने दक्षिणीयाय निर्विकाराय वजर्षभ\-नाराच\-मूर्त्तये तत्त्वदर्शिने पारदर्शिने परमदर्शिने निरुपमज्ञान\-बल\-वीर्यतेजः\-शक्त्यैश्वर्य मयाय आदिपुरुषाय आदि\-परमेष्ठिने आदिमहेशाय महाज्योतिःसत्त्वाय महार्चिर्धनेश्वराय महा\-मोह\-संहारिणे महासत्त्वाय महाज्ञामहेन्द्राय महालयाय महाशान्ताय महायोगीन्द्राय अयोगिने महामहीयसे महाहंसाय हंसराजाय महासिद्धाय शिव\-मचल\-मरुज\-मनन्त\-मक्षय\-मव्याबाध\-मपुनरावृत्ति\- महानन्दं महोदयं सर्वदुःखक्षयं कैवल्यममृतं निर्वाणमक्षरं परब्रह्म निः श्रेयसमपुनर्भवं सिद्धिगति\-नामधेयं\-स्थानसंप्रान्तवते चराचर\-मवते नमोऽस्तु श्रीमहावीराय त्रिजगत्स्वामिने श्रीवर्धमानाय ॥ 10॥ OM नमोऽर्हते केवलिने परमयोगिने (भक्तिमार्गयोगिने) विशाल\-शासनाय सर्वलब्धि सम्पन्नाय निर्विकल्पाय कल्पनातीताय कला कलाप\-कलिताय विस्फुर\-दुरु\-शज्ज\-ध्यानाग्नि\-निर्दग्धकर्मबीजाय प्राजानन्त\-चतुलयाय सौम्याय शान्ताय मङ्गल\-वरदाय अष्टादशदोष\-रहिताय संसृत\-विश्व\-समीहिताय स्वाहा ॥ 11॥ ॥ OM ह्रीँ श्रीँ अर्हँ नमः ॥ लोकोत्तमो वन्दना \- लोकोत्तमो निष्पतिमस्त्वमेव\, त्वं शाश्वतं मङ्गलमप्यधीश त्वामेकमर्हन् ! शरणप्रपद्ये\, सिद्धर्षिसद्धर्ममयस्त्वमेव ॥ 1॥ त्वं मे माता पिता नेता देवो धर्मो गुरुः परः प्राणाः स्वर्गोऽपवर्गश्च सत्त्वं तत्त्वं गतिर्मतिः ॥ 2॥ जिनो दाता जिनो भोक्ता\, जिनः सर्वमिदं जगत् । जिनोजयतिसर्वत्र\, योजिनःसोऽहमेव च ॥ 3॥ यत्किश्चित्कुर्महे देवः सदासुकृतदुकृतम् । तन्मे निजपदस्थस्य\, हुं क्षः क्षपय त्वं जिन ! ॥ 4॥ गुह्यातिगुह्य गोप्ता त्वं\, गहाणास्मत्कुतं जपम् । सिद्धिः श्रयति मां येन\, त्वत्प्रसादात्त्वयि स्थितम् ॥ 5॥ फलश्रुति इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेक\-सम्यग् दृष्टि\-भद्रक\-देवता\-शत\-सहस्र\-शुश्रूषितं भवान्तरकृता\-.असङ्ख्य पुण्य प्राप्यं सम्यग् जपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, चराचरेऽपि जीवलोके सद्वस्तु तन्नास्ति यत्करतलप्रणयि न च भवतीति । किं च ॥ 1॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेक\-सम्यग् दृष्टि\-भद्रक\-देवता\-शत\-सहस्र\-शुश्रूषितं भवान्तरकृता\-.असङ्ख्य पुण्य प्राप्यं सम्यग् जपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, भवनपति\-व्यन्तर\-ज्योतिष्क\-वैमानिकवासिनो देवाः सदा प्रसीदन्ति व्याधयो विलीयन्ते ॥ 2॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेक\-सम्यगदृष्टि\-भद्रक\-देवता\-शत\-सहस्र\-शुश्रूषितं\, भवान्तरकृता\-.असङ्ख्य\-पुण्य\-प्राप्यं सम्यग् जपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, पृथिव्यप्\-तेजोवायु\-गगनानि भवन्त्यनुकुलानि ॥ 3॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेक\-सम्यक्\-दृष्टि\-भद्रक\-देवता\-शत\-सहस्र\-शुश्रूषितं\, भवान्तरकृता\-.असङ्ख्य पुण्यप्यसम्यगजपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, सर्वसम्पदा मूलं जायते जिनानुरागः ॥ 4॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषद्गर्भं\, अष्टमहासिद्धिप्रद\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेक\-सम्यगदृष्टि\-भद्रक\-देवताशत\-सहस्र\-शुश्रूषितं\, भवान्तरकृताऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, साधवः सौमनस्येनानुग्रहपरां जायन्ते ॥ 5॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषद्गर्भं\, अष्ट्यहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेकन्मम्यगदृतिभद्रक\-देवतान्यात\-सस्म\-शुमूवितं\, bhavAntarakR^itahNa.asa~NkhyapuNyaprApyasamyatjapatAM\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, खलाः क्षीयन्ते ॥ 6॥ इतीमं पूर्वोक्तमिन्द्रस्तयैकादश मन्त्रराजोपनिषद्गर्भं\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणंः सर्वपुण्यकारणं\, सर्वक्षेषह्म\, सर्वगुणाकरं\, महाप्रभावं\, अनेकन्मम्ययष्टिःभद्रक\-देवतक्ष्यशत\-सहस्रन्दामूषितं\, भवान्तरकृता\-.असङ्ख्यपुण्यप्राप्यसम्यगजपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, जल\-स्थल\-गगनचराः क्रूरजन्तवोऽपि मैत्रीमया जायन्ते ॥ 7॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषदार्भ\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, नेकन्मम्यणतिभद्रकब्देवतक्ष्यशत\-सहस्र\-शुभूवितं) भवान्तरकृता\-.असङ्ख्यपुण्यप्राप्यसम्यगजपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, अधमवस्तून्यपि उत्तमवस्तुभाव प्रपद्यन्ते ॥ 8॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेक\-सम्यग् दृष्टि\-भद्रक\-देवता\-शत\-सहस्र\-शुश्रूषितं भवान्तरकृता\-.असङ्ख्य पुण्य प्राप्यं सम्यग् जपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, धर्मार्थकामा गुणाभिरामा जायन्ते ॥ 9॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेक\-सम्यग् दृष्टि\-भद्रक\-देवता\-शत\-सहस्र\-शुश्रूषितं भवान्तरकृता\-.असङ्ख्य पुण्य प्राप्यं सम्यग् जपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, ऐहिक्यःसर्वाअपिशुद्धगोत्र\-कलत्रत्यव्र\-मित्र\-थन\-थान्य\- जीवित\-यौवन\-रूपाऽऽरोग्य\-यशः\-पुरस्मराः सर्वजनानां सम्पदः परभाव\-जीवित\-शालिन्यः सदुदर्काः सुसम्मुखी भवन्ति । किं बहुना? ॥ 10॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ\, अष्टमहासिद्धिप्रदं\, सर्वपापनिवारणं\, सर्वपुण्यकारणं\, सर्वदोषहरं\, सर्वगुणाकरं\, महाप्रभावं\, अनेक\-सम्यग् दृष्टि\-भद्रक\-देवता\-शत\-सहस्र\-शुश्रूषितं भवान्तरकृता\-.असङ्ख्य पुण्य प्राप्यं सम्यग् जपतां\, पठतां\, गुणयतां\, शृण्वतां\, समनुप्रेक्षमाणानां\, भव्यजीवानां\, आमुष्मिक्यः सर्वमहिमास्वर्गापवर्गश्रियोऽपि क्रमेण यथेष्ठं (च्छ) स्वयं स्वयंवरणोत्सव समुत्सुका भवन्तीति । सिद्धिः ( दः) श्रेयः समुदयः ॥ 11॥ यथेन्द्रेण प्रसन्नेन\, समादिष्टोऽर्हतां स्तवः । तथाज्यं सिद्धसेनेन\, प्रपेदे सम्पदां पदम् ॥ 1॥ ॥ इति श्रीसिद्धसेनदिवाकरसूरि विरचितः वर्धमान शक्रस्तवः सम्पूर्णः ॥ ॥ नमुत्थुणं सूत्र ॥ नमुत्थुणं\, अरिहन्ताणं\, भगवन्ताणं 1 आइगराणं\, तित्थयराणं\, सयंसम्बुद्धाणं 2 पुरिसुत्तमाणं\, पुरिस सीहाणं\, पुरिसवर पुण्डरीआणं\, पुरिसवर गन्धहत्थीणं 3 लोगुत्तमाणं\, लोग नाहाणं\, लोग हिआणं\, लोग पईवाणं\, लोग पज्जो अगराणं 4 अभयदयाणं\, चक्खुदयाणं\, मग्गदयाणं\, सरणदयाणं\, बोहिदयाणं 5 धम्मदयाणं\, धम्मदेसयाणं\, धम्मनायगाणं\, धम्मसारहीणं\, धम्म\-वर\-चाउरन्त\-चक्कवट्टीणं 6 अप्पडिहय वरनाण दंसणधराणं\, वियट्ट छउमाणं 7 जिणाणं\, जावयाणं\, तिन्नाणं\, तारयाणं\, बुद्धाणं\, बोहयाणं\, मुत्ताणं\, मोअगाणं 8 सव्वन्नूणं\, सव्व\-दरिसीणं\, सिव\-मयल\-मरुअ\-मणन्त\- मक्खय\-मव्वाबाह\-मपुणरावित्ति सिद्धिगइ\-नामधेयं ठाणं सम्पत्ताणं\, नमो जिणाणं\, जिअ\-भयाणं 9 जे अ अईया सिद्धा\, जे अ भविस्सन्ति\-णागए काले सम्पइ अ वट्टमाणा\, सव्वे ति\-विहेण वन्दामि 10 ॥ इति नमुत्थुणं सूत्र सम्पूर्ण ॥ ## Encoded and proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}