श्रीशङ्कराचार्यस्तोत्रकदम्बम्

श्रीशङ्कराचार्यस्तोत्रकदम्बम्

(कालटिक्षेत्रे) चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानं वामे नम्रेष्टदानप्रकटनचतुरं चिह्नमप्यादधानम् । कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशं चन्द्राहङ्कारहुङ्कृत्स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥ १॥ बीजमिदं मत्पादप्रपतनमखिलेप्सितार्थपूगस्य । इति बोधनाय धत्से चिन्मुद्रां किं यतीशान ॥ २॥ मायावशाज्जगदिदमनुक्षणं भिन्नभिन्नमाभाति । इति बोधनाय गुरुराडरूपमपि रक्तमम्बरं धत्से ॥ ३॥ यतिवेषधरणकाले त्यक्ता नागेश्वराः किं त्वाम् । अधुना मालाव्याजात्सेवन्ते शङ्कर ब्रूहि ॥ ४॥ गुरुवर पाहि सदा मां नतवरवरदानचण्ड धृतदण्ड । अकलङ्कक्षयहीनस्वयशश्चन्द्रप्रकाशिताशान्त ॥ ५॥ सोमसदृक्षमुखाब्जं कोमलपदयुग्मविजितकञ्जातम् । सीमविहीनकृपाब्धिं श्यामग्रीवावतारगुरुमीडे ॥ ६॥ शङ्करगुरुराड्गगनं हंसाद्यैः पक्षिभिः सदा सेव्यम् । करुणामारुतपूरितमनिशं ध्यायामि हृत्सरोजेऽहम् ॥ ७॥ अज्ञानाभिधवृत्रगर्वहरणं विज्ञानवज्रोल्लस- त्पाणिं काममुखासुरक्षयकरं स्वात्माभिधस्वर्गदं किञ्च प्रौढविवेकनामकजयन्तोद्यन्निजोत्सङ्गकं श्रीमच्छङ्करनामकं हृदि सदा कुर्वे यतीन्द्रं मुदा ॥ ८॥ शङ्करगुरुराट्तार्क्ष्यं पापोरगदर्पचर्वणधुरीणम् । लघ्वाऽऽकाशगतिप्रदमनिशं प्रणमामि नित्यवियदाप्त्यै ॥ ९॥ अज्ञोऽप्यश्रुतशास्त्राण्याशु किल व्याकरोति यत्कृपया । निखिलकलाधिपमनिशं तमहं प्रणमामि शङ्कराचार्यम् ॥ १०॥ विलोक्य त्वामब्जं शिरसि निदधानं हि सततं पयोजं चाप्यागाद्वहति कृपया मामपि गुरुः । अहं चाप्यब्जं खल्वत इति तदाशानुसरणा- त्पयोजं धत्से किं शिरसि वद नम्राय यतिराट् ॥ ११॥ आधारादिषडम्बुजानि गुरुणा योगेन भित्त्वा चिरा- च्छीर्षस्थं च सहस्रपत्रजलजं सम्प्राप्य सौख्यं परम् । यत्प्राप्स्यन्ति तदाशु मत्प्रणमनाद्भूयादिति ख्यापनं कर्तुं फुल्लसरोजसप्तकमहो धत्से गुरूणां गुरो ॥ १२॥ अष्टाङ्गयोगमचिराल्लभते मत्पादनम्रलोका इति । बोधयितुं धत्से किं कमलान्यष्टौ गुरो ब्रूहि ॥ १३॥ अणिमादिसिद्धिलक्ष्यो वरयन्त्यष्टापि सत्वरं भक्तम् । इति बोधनाय जगतां धत्से कमलाष्टकं गुरो ब्रूहि ॥ १४॥ फाले नेत्रं गरलगलतां चेदहं धारयामि स्युर्भीता मे नतजनवरा नैव सामीप्यमीयुः । इत्येतेषां भयहृतिकृते नेत्रयुग्मं सितां किं ग्रीवां धत्से यतिवर शिव ब्रूहि नम्राय मह्यम् ॥ १५॥ भासते हृदि सदा परमात्मा संवसन्ति निगमाश्च मुखाब्जे । यत्पदप्रणमनाज्जनताया- स्तं नमामि सततं यतिवीरम् ॥ १६॥ वाञ्छितं मम जवाद्वितरार्य प्राणदानचतुरोऽसि मृतस्य । अप्यसाध्यमिह तेऽस्ति जगत्यां किं वदाशु गुरुशङ्कर मह्यम् ॥ १७॥ जन्ममृत्युहरणीं तव वक्त्रा- म्भोजनिःसृतसुधां न पिबामि । भाष्यसंज्ञलसितां वितरारं देशिकेन्द्र मम पाण्यवलम्बम् ॥ १८॥ मायामयाशेषविशेषशून्य मानातिगस्वप्रभ चित्स्वरूप । देहेन्द्रियप्राणमनोविदूर श्रीशङ्कर त्वत्पदयोः पतामि ॥ १९॥ आसेतुशीताचलमध्यवर्तिजनान्निजाचारपरान्विरच्य । सौख्यं प्रयच्छाशु च सर्वकार्येष्वेषां कृपासागर शङ्करार्य ॥ २०॥ करोमि कायेन तवाङ्घ्रिसेवां ब्रवीमि वाचा तव पुण्यनाम । ध्यायामि मूर्तिं तव हृत्सरोजे प्रसीद शीघ्रं यतिराज मह्यम् ॥ २१॥ एकान्तवासादरमात्मनिष्टामनन्यदेवत्वमजामितां च । त्वत्काखिलग्रन्थविलोकने त्वं दत्त्वा यतीनां वर पाहि नम्रम् ॥ २२॥ कदापि कुत्रापि किमप्यकार्यं नाहं प्रकुर्यां बहु हिंसितोऽपि । यथा तथा मानसदार्ढ्यमाशु दत्त्वा गुरूणां वर पाह्यमुष्मै ॥ २३॥ घोरापस्मृतिमुख्यरोगनिचयाहङ्कारमाराज्जवा- त्कुर्वाणं नतलोकरक्षणचणं योगप्रदं सत्वरम् । देवप्रार्थनयाऽऽत्तभूतलगतिं धर्मैकसंस्थापन- व्यग्रं शङ्करदेशिकं हृदि सदा कुर्वे मनःशुद्धये ॥ २४॥ उद्यद्भानुसहस्रगर्वहरणप्राशस्त्ययुग्वस्त्रधृ- क्सङ्ख्याहीनशमादिसद्गुणगणैरत्यादरात्सेवित । श्रीमत्पद्मपदामरेशकरधात्र्याद्यैर्विनेयैर्युत श्रीमच्छङ्करदेशिकेन्द्र चरणालम्बं प्रयच्छाशु मे ॥ २५॥ मय्यप्रार्थितमेव ते प्रसरतु व्याजानपेक्षा कृपा पापानां श्वपचैर्भियापि परया तद्वज्जुगुप्सावशात् । त्यक्तानां सदनेऽपि तेन महती स्यात्ते समज्ञा प्रभो किं रात्रिन्दिवपुण्यकर्तृषु कृपाधानेन भूयाद्गुरो ॥ २६॥ शुद्धाद्वैतपथस्य पालनकृते पूर्वं त्वया स्थापित- स्थानेष्वन्यतमस्थशिष्यततिगस्तत्कार्यकृत्यक्षमः । अज्ञानां धुरि कीर्तनीयचरितो नाद्यापि विद्यालय- स्तस्मात्स्थानमिदं गुरूत्तम कृपावार्धे त्वमेवाश्रय ॥ यद्वा दुर्मतभेदपाटववतीं मेधां नवोन्मेषिणीं विद्यामश्रुतशास्त्रपाठनचणां दद्या द्रुतं चेद्गुरो । साहाय्यं च सुधन्वपार्थिवसदृग्राजावलेस्तर्ह्यहं त्वद्वीक्षाबलतो यते यतिपते तत्त्वाध्वसंवृद्धये ॥ २८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीशङ्कराचार्यस्तोत्रकदम्बं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : shankarAchAryastotrakadambam
% File name             : shankarAchAryastotrakadambam.itx
% itxtitle              : shaNkarAchAryastotrakadambam (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : shankarAchAryastotrakadambam
% Category              : deities_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudeva
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org