श्रीशेषदासार्याष्टकम्

श्रीशेषदासार्याष्टकम्

सीतापतिं हरिजातं प्रणम्य मतिहेतुं सुखाय पवना- ज्ञातं बलाय पुरुहूतावातार जयतीर्थं धनार्थमनिशम् । पोतं श्रीसुधीन्द्रगुरुजातं तथैव मम तातं च जीवितकृते खातस्य रीतिमनुनितां करोमि कृतिमेतां तु शेषसुगुरोः ॥ १॥ श्रीपार्थसूतपदजापाख्यमुक्तिपद सोपानमार्गद गुरुः पापात्मानां निखिलतापापनोदनतयास्पारसौख्यमधुहत । भूपालवर्यकृत कोपात्कदाचिदयमापाशु चिप्पशिखरं गोपलभक्तविजयोपाभिदस्य महिमापूरमज्जमदात् ॥ २॥ दासार्यवर्य करुणासागरोपगतमीशाङ्घ्रिपद्म महिमा लेशामृताप्तिमति कोशः शुचीश इव भासाभिनन्द्य विबुधान् । देशानटन् खलकुलेशान् विचित्य रभसास्स्साध्य भक्तिभरितो व्यासार्य पन्नवपालाशे ननाम पथगेशो यथा मुरहरन् ॥ ३॥ क्रूरारि दुष्टमत वाराशि कुम्भसुतमाराद्य तद्वरयुतः सारं सुचिन्त्रवलिमारादुपेत्य कविवीरं भजन् कतिपयान् । वारानुवास गुरुराराधयन् सुजनवारं सुभोज्यधनतो दूरात्पिशाच्यपरिवारः प्रयाति खलु घोरोस्पि यत्स्मरणतः ॥ ४॥ जम्भारिदन्तिवर दम्भापहारि कुचकुम्भाञ्चितें द्ववरजा सम्भोगकाल परिरम्भाप्त कुङ्कुम वराम्भोरुहङ्करुचिरम् । अम्भोजनाभमति सम्भावनाय जगदम्बा कुमार वचनात् कुम्भीन्द्र कृत्तिधर शम्भोर्गिरिं जनकदम्बावृतो गुरुगरात् ॥ ५॥ रामं रघोः कुलललामं निशाटतति भीमं बलाहक इव श्यामं सतां सकल कामप्रदं तमिह सोमं सरोडुनिकरे । स्तौम्यम्बुजाक्षमिति वामं यथा सुजनधामास्तुवन् भगवतः प्रेमं प्रसाद्य बलसीमं समीरणमधोमाकळत्रमभजत ॥ ६॥ गङ्गां कदाचिदघ सङ्घाप हारक विहङ्गाधिप द्वजवरो- त्सङ्गावधिप्लुत तरङ्गां ददर्श भवभङ्गां जनैः परिवृतः । तुङ्गोपवासवृतरङ्गाधिपस्सुजनसङ्गी हरेर्गुणगणान् सङ्गीततो कथयदङ्गीचकार मृदुलाङ्गी रमा सुत इति ॥ ७॥ श्रीराघवेन्द्रगुरुमाराध्य मायदितिजारिं तदीयकरुणा धारोस्नुभूय सुखसारं किरीटि रथभारं वहन्तमदधत । श्रीरामवत् खलकुठारोपनीतिकृतिमाराध्विधाय सुशयो दूरं गतं भुवि दधाराथ नाकिपरिवारस्तुतोस्यमभवेत् ॥ ८॥ श्रीशेषवर्य हरिदासाग्रणेश्चरितमाशंसितं यलमळौ वासस्स्य विठ्ठलकृतीशस्य पूर्ण करुणाशावताह्यहरः । श्रीश्रीनिवास सुकविशेन पाठमनु मेशो ददाति सुसुतं वासो धनं च सुयशः शोभनं सुखमशेषः श्रुति स्मृति गतिम् ॥ ९॥ ॥ इति श्री टङ्कसालि श्रीनिवासाचार्य एवं श्रीरघुदान्त स्वामिनः विरचितं श्री शेषदासार्याष्टकं सम्पूर्णम् ॥ ॥ श्रीकृष्णार्पणमस्तु ॥
% Text title            : Sheshadasa Aryashtakam
% File name             : sheShadAsAryAShTakam.itx
% itxtitle              : sheShadAsAryAShTakam
% engtitle              : sheShadAsAryAShTakam
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : TaNkasAli shrInivAsAchArya evaM shrIraghudAnta svAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Kannada)
% Latest update         : December 29, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org