% Text title : shikShApatrI sahajAnandasvAmIvirachitA % File name : shikShApatrIsahajAnanda.itx % Category : deities\_misc % Location : doc\_deities\_misc % Author : sahajAnandasvAmI % Proofread by : DPD % Description-comments : Shree Swaminarayan Sampradaya % Latest update : August 23, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. शिक्षापत्री सहजानन्दस्वामीविरचिता ..}## \itxtitle{.. शिक्षापत्री सहजानन्दस्वामीविरचिता ..}##\endtitles ## || ध्यानश्लोकाः ॥ विज्ञाने विलयं गते प्रसरति क्षोण्यां तमस्यान्तरे दिङ्मूढेषु भवाध्वगेषु परितः पीडैकशेषे विधौ । कारुण्यादवतीर्य मुक्तिजननीं शिङ्क्षामदाध्यामिमां साक्षादक्षरदिव्यधामनिलयस्तामन्वहं चिन्तये ॥ 1॥ संसारकर्दमविवर्तनपङ्किलानां नैर्मल्यमाकलयितुं रचितावताराम् । आविद्यसन्तमसनिर्हरणे समर्था\- मादेशपत्रि भवतीमनुचिन्तयामि ॥ 2॥ काऽप्यञ्जनशलाकेयमन्तस्तिमिरहारिणी । प्रज्ञादृष्टिप्रकाशाय शिक्षापत्र्युपसेव्यताम् ॥ 3॥ नानादेशनिवासिशिष्यजनतामुद्दिश्य याऽऽविष्कृता साक्षादक्षरवासिना नृवपुषा नारायणेन स्वयम् । सा त्वं सङ्ग्रथितासि पावनि शतानन्दर्षिणा ग्रन्थतः शिक्षापत्रि भवापहन्त्रि भवतीमम्बान्वहं चिन्तये ॥ 4॥ शतानन्देन मुनिना मध्येसत्सङ्गिजीवनम् । ग्रथितां भगवत्प्रोक्तां शिक्षापत्रीमहं श्रये ॥ 5॥ समस्तशास्त्रदुग्धाब्ध्योद्धृतमनुत्तमम् । शिक्षापत्र्यमृतं किञ्चिदमृतत्वाय कल्पते ॥ 6॥ शिक्षापत्र्यमृतं यदेव सहजानन्दः शरण्यः सता देवः प्राशयदाश्रितानिह मुकुन्दानन्दमुख्यान् पूरा । यत्पीत्वा प्रभवन्ति सम्पदमनायासेन तामासुरी \- मुच्छेत्तुं तदुपास्महे भवभयप्रध्वंसनैकौषधम् ॥ 7॥ संसारसागरगतान्स्वयमुद्दिधीर्षुः श्रेयस्तदेकमखिलेष्वभिकाङ्क्षमाणः । आदेशमालिखितुमादृतपत्रलेखो नारायणः स्फुरतु मे हृदि वर्णिवेषः ॥ 8॥ व्यञ्जयन्ताश्रितस्नेहं मुग्धस्मितमुखाम्बुजः । आदेशमालिखन्नस्तु हृदि मे धर्मनन्दनः ॥ 9॥ स्वामिनारायणस्यैतत् स्वरुपमपरं हरेः । शिक्षापत्र्यात्मना भूमौ चकास्त्वखिलमङ्गलम् ॥ 10॥ शिक्षापत्रि समस्तशिष्यनिवहैरभ्यर्थितेनादराद् देवेनाखिलकारणेन सहजानन्देन याऽऽविष्कृता । तां त्वां सर्वफलप्रदां भगवतो देवस्य तस्यापरां मूर्तिं देवि विभावयन्ननुदिनं सेवे मुहुः प्रेमतः ॥ 11॥ शिक्षापत्र्यमृत हिताय जगतामाविष्कृतं यन्मया मद्भक्तैरिदमादरादनुदिनं सेव्यं समस्तैरपि । इत्यादिष्टमनुस्मरन् भगवतः प्रेम्णाऽन्वहं यः पठेत् शिक्षापत्रमिदं स याति परम धामाक्षरं शाश्वतम् ॥ 12॥ ॥ अथ शिक्षापत्री ॥ वामे यस्य स्थिता राधा श्रीश्च यस्यास्ति वक्षसि । वृन्दावनविहारं तं श्रीकृष्णं हृदि चिन्तये ॥ 1॥ लिखामि सहजानन्दस्वामी सर्वान्निजाश्रितान् । नानादेशस्वितान् शिक्षापत्रीं वृत्तालयस्थितः ॥ 2॥ भ्रात्रो रामप्रतापेच्छारामयोर्धर्मजन्मनोः । यावयोध्याप्रसादाख्यरधुवीराभिधौ सुतौ ॥ 3॥ मुकुन्दानन्दमुख्याश्च नैष्ठिका ब्रह्मचारिणः । गृहस्थाश्च मयारामभट्टाद्या ये मदाश्रयाः ॥ 4॥ सधवा विधवा योषा याश्च मच्छिष्यतां गताः । मुक्तानन्दादयो ये स्युः साधवश्चाखिला अपि ॥ 5॥ स्वधर्मरक्षिका मे तैः सर्वैर्वाच्याः सदाशिषः । श्रीमन्नारायणस्मृत्या सहिताः शास्त्रसम्मताः ॥ 6॥ एकाग्रेणैव मनसा पत्रीलेखः सहेतुकः । अवधार्योऽयमखिलैः सर्वजीवहितावहः ॥ 7॥ ये पालयन्ति मनुजाः सच्छास्त्रप्रतिपादितान् । सदाचारान् सदा तेऽत्र परत्र च महासुखा: ॥ 8॥ tAnu.ala~NghyA.atra वर्तन्ते ये तु स्वैरं कुबुद्धयः । त इहामुत्र व महल्लभन्ते कष्टमेव हि ॥ 9॥ अतो भवद्भिर्मच्छिष्यैः सावधानतयाऽखिलैः । प्रीत्यैतामनुसृत्यैव वर्तितव्यं निरन्तरम् ॥ 10॥ कस्यापि प्राणिनो हिंसा नैव कार्याऽत्र मामकैः । सूक्ष्मयूकामत्कुणादेरपि बुद्धया कदाचन ॥ 11॥ देवतापितृयागार्थमप्यजादेश्च हिंसनम् । न कर्तव्यमहिंसैव धर्मः प्रोक्तोऽस्ति यन्महान् ॥ 12॥ स्त्रिया धनस्य वा प्राप्त्यै साम्राज्यस्यापि वा क्वचित् । मनुष्यस्य तु कस्यापि हिंसा कार्या न सर्वथा ॥ 13॥ आत्मघातस्तु तीर्थेऽपि न कर्तव्यश्च न कुथा । अयोग्याचरणात् क्वापि न विषोद्बन्धनादिना ॥ 14॥ न भक्ष्यं सर्वथा मांसं यज्ञशिष्टमपि क्वचित् । न पेयं च सुरामद्यमपि देवनिवेदितम् ॥ 15॥ अकार्याचरणे क्वापि जाते स्वस्य परस्य वा । अङ्गच्छेदो न कर्तव्यः शस्त्राद्यैश्च क्रुधाऽपि वा ॥ 16॥ स्तेनकर्म न कर्तव्यं धर्मार्थमपि केनचित् । सस्वामिकाष्ठपुष्पादि न ग्राह्यं तदनाज्ञया ॥ 17॥ व्यभिचारो न कर्तव्यः पुम्भिः स्त्रिभिश्च मा श्रितैः । द्यूतादि व्यसन त्याज्यं नाद्यं भङ्गादिमादकम् ॥ 18॥ अग्राह्यान्नेन पक्वं यदन्नं तदुदकं च न । जगन्नाथपुरं हित्वा ग्राह्यं कृष्णप्रसाद्यपि ॥ 19॥ मिथ्यापवादः कस्मिंश्चिदपि स्वार्थस्य सिद्धये । नारोप्यो नापशव्याश्च भाषणीयाः कदाचन ॥ 20॥ देवतातीर्थविप्राणां साध्वीनां च सतामपि । वेदानां न च कर्तव्या निन्दा श्रव्या न च क्वचित् ॥ 21॥ देवतायै भवेद्यस्यै सुरामांसनिवेदनम् । यत्पुरोऽजादिहिंसा च न भक्ष्यं तन्निवेदितम् ॥ 22॥ दृष्ट्वा शिवालयादीनि देवागाराणि वर्त्मनि । प्रणम्य तानि तद्देवदर्शनं कार्यमादरात् ॥ 23॥ स्ववर्णाश्रमधर्मो यः स हातव्यो न केनचित् । परधर्मो न चाचर्यो न च पाखण्डकल्पितः ॥ 24॥ कृष्णभक्तेः स्वधर्माद्धा पतनं यस्य वाक्यतः । स्यात्तन्मुखान्न वै श्रव्याः कथावार्ताश्च वा प्रभोः ॥ 25॥ स्वपरद्रोहजननं सत्यं भाष्यं न कर्हिचित् । कृतघ्नसङ्गस्त्यक्तव्यो लुब्धा ग्राह्या न कस्यचित् ॥ 26॥ चोरपापिव्यसनिनां सङ्गः पाखण्डिनां तथा । कामिनां च न कर्तव्यो जनवञ्चनकर्मणाम् ॥ 27॥ भक्तिं वा ज्ञानमालम्ब्य स्त्रीद्रव्यरसलोलुभाः । पापे प्रवर्तमानाः स्युः कार्यस्तेषां न सङ्गमः ॥ 28॥ कृष्णकृष्णावताराणां खण्डनं यत्र युक्तिभिः । कृतं स्यात्तानि शास्राणि न मान्यानि कदाचन ॥ 29॥ अगालितं न पातव्यं पानीयं च पयस्तथा । स्नानादि नैव कर्तव्यं सूक्ष्मजन्त्तुमयाम्भसा ॥ 30॥ यदौषधं च सुरया सम्पृक्तं पललेन वा । अज्ञातवृत्तवैद्येन दत्तं चाद्यं न तत् क्वचित् ॥ 31॥ स्थानेषु लोकशास्त्राभ्यां निषिद्धेषु कदाचन । मलमूत्रोत्सर्जनं च न कार्यं ष्ठीवनं तथा ॥ 32॥ अद्वारेण न निर्गम्य प्रवेष्टव्यं न तेन च । स्थाने सस्वामिके वासः कार्योऽपृष्ट्रवा न तत्पतिम् ॥ 33॥ ज्ञानवार्ताश्रुतिर्नार्या मुखात् कार्या न पूरुषैः । न विवादः स्त्रिया कार्यो न राज्ञा न च तज्जनैः ॥ 34॥ अपमानो न कर्तव्यो गुरूणां च वरीयसाम् । लोके प्रतिष्ठितानां च विदुषां शस्त्रधारिणाम् ॥ 35॥ कार्यं न सहसा किञ्चित् कार्यो धर्मस्तु सत्वरम् । पाठनीयाऽधीतविद्या कार्यः सङ्गोऽन्वहं सताम् ॥ 36॥ गुरुदेवनृपेक्षार्थं न गम्यं रिक्तपाणिभिः । विश्वासधातो नो कार्यः स्वश्लाघा स्वमुखेन च ॥ 37॥ यस्मिन् परिहितेऽपि स्युर्दृयान्यङ्गानि चात्मनः । तद्दूष्यं वसनं नैव परिधार्यं मदाश्रितैः ॥ 38॥ धर्मेण रहिता कृष्णभक्तिः कार्या न सर्वथा । अज्ञनिन्दाभयानैव त्याज्यं श्रीकृष्णसेवनम् ॥ 39॥ उत्सवाहेषु नित्यं च कृष्णमन्दिरमागतैः । पुम्भिः स्पृश्या न वनितास्तत्र ताभिश्च पूरुषाः ॥ 40॥ कृष्णदीक्षां गुरोः प्राप्तैस्तुलसीमालिके गले । धार्ये नित्यं चोर्ध्वपुण्ड्रं ललाटादौ द्विजातिभिः ॥ 41॥ तत्तु गोपीचन्दनेन चन्दनेनाथवा हरेः । कार्य पूजावशिष्टेन के सरादियुतेन च ॥ 42॥ तन्मध्य एव कर्तव्यः पुण्ड्रद्रव्येण चन्द्रकः । कुङ्कुमेनाथवा वृत्तो राधालक्ष्मीप्रसादिना ॥ 43॥ सच्छूद्राः कृष्णभक्ता ये तैस्तु मालोर्ध्वपुण्ड्रके । द्विजातिवद्धारणीये निजधर्मेषु संस्थितैः ॥ 44॥ भक्तैस्तदितरैर्माले चन्दनादीन्यनोद्भवे । घार्ये कण्ठे ललाटेऽथ कार्यः केवलचन्द्रकः ॥ 45॥ त्रिपुण्ड्ररुद्राक्षधृतिर्येषां स्यात् स्वकुलागता । तैस्तु विप्रादिभिः क्यापि न त्याज्या सा मदाश्रितैः ॥ 46॥ ऐकाल्यमेव विज्ञेय नारायणमहेशयोः । उभयोर्ब्रह्मरूपेण वेदेषु प्रतिपादनात् ॥ 47॥ शास्त्रोक्त आपद्धर्मो यः स त्वल्पापदि कर्हिचित् । मदाश्रितैर्मुख्यतया ग्रहीतव्यो न मानवैः ॥ 48॥ प्रत्यहं तु प्रबोद्धव्यं पूर्वमेवोदयाद्रवे । विधाय कृष्णस्मरणं कार्यः शौचविधिस्ततः ॥ 49॥ उपविश्यैव चैकत्र कर्तव्यं दन्तधावनम् । स्नात्वा शुच्यम्बुना धौते परिधार्ये च वाससी ॥ 50॥ उपविश्य ततः शुद्ध आसने शुचिभूतले । असङ्कीर्णं उपस्पृश्यं प्राङ्मुखं वोत्तरामुखम् ॥ 51॥ कर्तव्यमूर्ध्वपुण्ड्रं च पुम्भिरेव सचन्द्रकम् । कार्यः सघवनारीभिर्भाले कुङ्कुमचन्द्रकः ॥ 52॥ पुण्ड्रं वा चन्द्रको भाले न कार्यो मृतनाथया । मनसा पूजनं कार्यं ततः कृष्णस्य चाखिलैः ॥ 53॥ प्रणम्य राधाकृष्णस्य लेख्यार्चां तत आदरात् । शक्त्या जपित्वा तन्मन्त्रं कर्तव्यं व्यावहारिकम् ॥ 54॥ ये त्वम्बरिषवद्भक्ताः स्युरिहात्मनिवेदिनः । तैश्च मानसपूजान्तं कार्यमुक्तक्रमेण वै ॥ 55॥ शैली वा धातुजा मूर्तिः शालग्रामोऽर्च्य एव तैः । द्रव्यैर्यथाप्तैः कृष्णस्य जप्योऽथाष्टाक्षरो मनुः ॥ 56॥ स्तोत्रादेरथ कृष्णस्य पाठः कायः स्वशक्तितः । तथाऽनधितगीर्वाणैः कार्यं तन्नामकीर्तनम् ॥ 57॥ हरेर्विधाय नैवेद्यं भोज्यं प्रासादिक ततः । कृष्णसेवापरैः प्रीत्या भवितव्यं च तैः सदा ॥ 58॥ प्रोक्तास्ते निर्गुणा भक्ता निर्गुणस्य हरेर्यतः । सम्बन्धातत्कियाः सर्वा भवन्त्येव हि निर्गुणाः ॥ 59॥ भक्तैरेतैस्तु कृष्णायानर्पितं वार्यपि क्वचित् । न पेयं नैव भक्ष्यं च पत्रकन्दफलाद्यपि ॥ 60॥ सर्वैरशक्तौ वार्धक्याद् गरीयस्यापदाऽथवा । भक्ताय कृष्णमन्यस्मै दत्त्वा वृत्यं यथाबलम् ॥ 61॥ आचार्येणैव दत्तं यद् यच्च तेन प्रतिष्ठितम् । कृष्णस्वरूपं तत् सेव्यं वन्द्यमेवेतरत्तु यत् ॥ 62॥ भगवन्मन्दिरं सर्वैः सायं गन्तव्यमन्वहम् । नामसङ्कीर्तनं कार्यं तत्रोच्चै राधिकापतेः ॥ 63॥ कार्यास्तस्य कथावार्ताः श्रव्याश्च परमादरात् । वादित्रसहितं कार्यं कृष्णकीर्तनमुत्सवे ॥ 64॥ प्रत्यहं कार्यमित्थं हि सर्वैरपि मदाश्रितैः । संस्कृतप्राकृतग्रन्थाभ्यासश्चापि यथामति ॥ 65॥ यादृशैर्यो गुणैर्युक्तस्तादृशे स तु कर्मणि । योजनीयो विचार्यैव नान्यथा तु कदाचन ॥ 66॥ अन्नवस्त्रादिभिः सर्वे स्वकीयाः परिचारकाः । सम्भावनीयाः सततं यथायोग्यं यथाधनम् ॥ 67॥ यादृग्गुणो यः पुरुषस्तादृशा वचनेन सः । देशकालानुसारेण भाषणीयो न चान्यथा ॥ 68॥ गुरुभूपालवर्षिष्ठत्यागिविद्वत्तपस्विनाम् । अभ्युत्थानादिना कार्यः सन्मानो विनयान्वितैः ॥ 69॥ नोरौ कृत्वा पादमेकं गुरुदेवनृपान्तिके । उपवेश्यं सभायां च जानू बद्धवा न वाससा ॥ 70॥ विवादो नव कर्तव्यः स्वाचार्येण सह क्वचित् । पूज्योऽन्नधनवस्त्राद्यैर्यथाशक्ति स चाखिलैः ॥ 71॥ तमायान्तं निशम्याशु प्रत्युद्गन्तव्यमादरात् । तस्मिन् यात्यनुगम्यं च ग्रामान्तावधि मच्छ्रितैः ॥ 72॥ अपि भूरिफलं कर्म धर्मापेतं भवेद्यदि । आचर्यं तर्हि तन्नैव धर्मः सर्वार्थदोऽस्ति हि ॥ 73॥ पृर्वैर्महद्भिरपि यवधर्माचरणं क्वचित् । कृतं स्यात्तत्तु न ग्राह्यं ग्राह्यो धर्मस्तु तत्कृतः ॥ 74॥ गुह्यवार्ता तु कस्यापि प्रकाश्या नैव कुत्रचित् । समदृष्ट्या न कार्यश्च यथार्हार्चाव्यतिक्रमः ॥ 75॥ विशेषनियमो धार्यश्चातुर्मास्येऽखिलैरपि । एकस्मिन् श्रावणे मासि स त्वशक्तैस्तु मानवैः ॥ 76॥ विष्णोः कथायाः श्रवणं वाचनं गुणकीर्तनम् । महापूजा मन्त्रजपः स्तोत्रपाठः प्रदक्षिणाः ॥ 77॥ साष्टाङ्गप्रणतिश्चेति नियमा उत्तमा मताः । एतेष्वेकतमो भक्त्या घारणीयो विशेषतः ॥ 78॥ एकादशीनां सर्वासां कर्तव्यं व्रतमादरात् । कृष्णजन्मदिनानां च शिवरात्रेश्च सोत्सवम् ॥ 79॥ उपवासदिने त्याज्या दिवानिद्रा प्रयत्नतः । उपवासस्तया नश्येन्मैथुनेनैव यन्नृणाम् ॥ 80॥ सर्ववैष्णवराजश्रीवल्लभाचार्यनन्दनः । श्रीविठ्ठलेशः कृतवान् यं व्रतोत्सवनिर्णयम् ॥ 81॥ कार्यास्तमनुसृत्यैव सर्व एव व्रतोत्सवाः । सेवारीतिश्च कृष्णस्य ग्राह्या तदुदितैव हि ॥ 82॥ कर्तव्या द्वारिकामुख्यतीर्थयात्रा यथाविधि । सर्वैरपि यथाशक्ति भाव्यं दीनेषु वत्सलैः ॥ 83॥ विष्णुः शिवो गणपतिः पार्वती च दिवाकरः । एताः पूज्यतया मान्या देवताः पञ्च मामकैः ॥ 84॥ भूताद्युपद्रवे क्वापि वर्म नारायणात्मकम् । जप्यं च हनुमन्मत्रो जप्यो न क्षुद्रदेवतः ॥ 85॥ रवेरिन्दोश्चोपरागे जायमानेऽपराः क्रियाः । हित्वाशु शुचिभिः सर्वैः कार्यः कृष्णमनोर्जपः ॥ 86॥ जातायामथ तन्मुक्तौ कृत्वा स्नानं सचेलकम् । देयं दान गृहिजनैः शक्त्याऽन्यैस्त्वर्च्य ईश्वरः ॥ 87॥ जन्माशौचं मृताशौचं स्वसम्बन्धानुसारतः । पालनीयं यथाशास्त्रं चातुर्वर्ण्यजनैर्मम ॥ 88॥ भाव्यं शमदमक्षान्तिसन्तोषादिगागान्वितैः । ब्राह्मणैः शौर्यधैर्यादिगुणोपेतैश्च बाहुजैः ॥ 89॥ वैश्यैश्च कृषिवाणिज्यकुसीदमुखवृत्तिभिः । भवितव्यं तथा शूद्रैर्द्विजसेवादिवृत्तिभिः ॥ 90॥ संस्काराश्चाह्निकं श्राद्धं यथाकालं यथाधनम् । स्वस्वगृह्यानुसारेण कर्तव्यं च द्विजन्मभिः ॥ 91॥ अज्ञानाज्ज्ञानतो वाऽपि गुरु वा लघु पातकम् । क्वापि स्यात्तर्हि तत्प्रायश्चित्तं कार्यं स्वशक्तितः ॥ 92॥ वेदाश्च व्याससूत्राणि श्रीमद्भागवताभिधम् । पुराणं भारते तु श्रीविष्णोर्नामसहस्रकम् ॥ 93॥ तथा श्रीभगवद्गीता नीतिश्च विकुतरोदिता । श्रीवासुदेवमाहाम्य स्कान्दवैष्णवखण्डगम् ॥ 94॥ धर्मशास्त्रान्तर्गता च याज्ञवल्क्यऋषेः स्मृतिः । एतान्यष्ट ममेष्टानि सच्छास्राणि भवन्ति हि ॥ 95॥ स्वहितेच्छुभिरेतानि मच्छिष्यैः सकलैरपि । श्रोतव्यान्यथ पाठ्यानि कथनीयानि च द्विजैः ॥ 96॥ तत्राचारव्यवहृतिनिष्कृतानां च निर्णये । ग्राह्या मिताक्षरोपेता याज्ञवल्क्यस्य तु स्मृतिः ॥ 97॥ श्रीमद्भागवतस्यैषु स्कन्धौ दशमपद्यमो । सर्वाधिकतया ज्ञेयौ कृष्णमाहात्म्यबुद्धये ॥ 98॥ दशमः पञ्चमः स्कन्धो याज्ञवल्क्यस्य च स्मृतिः । भक्तिशास्त्रं योगशास्त्रं घर्मशास्त्रं क्रमेण मे ॥ 99॥ शारीरकाणां भगवद्गीतायाश्चावगम्यताम् । रामानुजाचार्यकृत भाष्यमाध्वात्मिकं मम ॥ 100॥ एतेषु यानि वाक्यानि श्रीकृष्णस्य वृषस्य च । अत्युत्कर्षपराणि स्युस्तथा भक्तिविरागयोः ॥ 101॥ मन्तव्यानि प्रमाणानि तान्येवेतरवाक्यतः । धर्मेण सहिता कृष्णभक्तिःकार्येति तद्रहः ॥ 102॥ धर्मो ज्ञेयः सदाचारः श्रुतिस्मृत्युपपादितः । माहात्म्यज्ञानयुग्भूरिस्तेहो भक्तिश्च माधवे ॥ 103॥ वैराग्यं ज्ञेयमप्रीतिः श्रीकृष्णेतरवस्तुषु । ज्ञानं च जीवमायेशरूपाणां सुष्ठु वेदनम् ॥ 104॥ हृत्स्थोऽनुसूक्ष्मश्चिद्रूपो ज्ञाता व्याप्याखिलां तनुम् । ज्ञानशक्त्या स्थितो जीवो ज्ञेयोऽद्छेद्यादिलक्षणः ॥ 105॥ त्रिगुणात्मा तमः कृष्णशक्तिर्देहस्तदीययोः । जीवस्य चाहं ममताहेतुर्मायावगम्यताम् ॥ 106॥ हृदये जीववज्जीवे योऽन्तर्यामितया स्थितः । ज्ञेयः स्वतन्त्र ईशोऽसौ सर्वकर्मफलप्रदः ॥ 107॥ स श्रीकृष्णः परम्ब्रह्म भगवान् पुरुषोत्तमः । उपास्य इष्टदेवो नः सर्वाविर्भावकारणम् ॥ 108॥ स राधया युतो ज्ञेयो राधाकृष्ण |अत प्रषुः । रुक्मिण्या रमयोपेतो लक्ष्यीनारायणः स हि ॥ 109॥ ज्ञेयोऽर्जुनेन युक्तोऽसौ नरनारायणाभिधः । बलभद्रादियोगेन तत्तन्तामोच्यते स च ॥ 110॥ एते राधादयो भक्तास्तस्य स्युः पार्श्वतः क्वचित् । क्यचित्तदङ्गेऽतिस्नेहात् स तु ज्ञेयस्तदैकलः ॥ 111॥ अतश्चास्य स्वरूपेषु भेदो ज्ञेयो न सर्वथा । चतुरादिभुजत्वं तु द्विबाहोस्तस्य चैच्छिकम् ॥ 112॥ तस्यैव सर्वथा भक्तिः कर्तव्या मनुजैर्भुवि । निःश्रेयसकरं किञ्च्जित्ततोऽन्यन्नेति दृश्यताम् ॥ 113॥ गुणिनां गुणवत्ताया ज्ञेयं ह्येतत् परं फलम् । कृष्णे भक्तिश्च सत्सङ्गोऽन्यथा यान्ति विदोऽप्यधः ॥ 114॥ कृष्णस्तदवताराश्च ध्येयास्तत्त्प्रतिमाऽपि च । न तु जीवा नृदेवाद्या भक्ता ब्रह्माविदोऽपि च ॥ 115॥ निजात्मानं ब्रह्मरूपं देहत्रयविलक्षणम् । विभाव्य तेन कर्तव्या भक्तिः कृष्णस्य सर्वदा ॥ 116॥ श्रव्यः श्रीमद्भागवतदशमस्कन्ध आदरात् । प्रत्यहं वा सकृद्बर्षे वर्षे वाच्योऽथ पण्डितैः ॥ 117॥ कारणीया पुरश्चर्या पुण्यस्थानेऽस्य शक्तितः । विस्तुनामसहस्रादेश्चापि कार्येप्सितप्रदा ॥ 118॥ दैव्यामापदि कष्टायां मानुष्यां वागवादिषु । यथा स्वपररक्षा स्यात्तथा वृत्यं न चान्यथा ॥ 119॥ देशकालवयोवित्तजातिशक्त्यनुसारतः । आचारो व्यवहारश्च निष्कृतं चारधार्यताम् ॥ 120॥ मतं विशिष्टाद्वैतं मे गोलोको धाम चेप्सितम् । तत्र ब्रह्मात्मना कृष्णसेवा मुक्तिश्च गम्यताम् ॥ 121॥ एते साधारणा धर्माः स्त्रीणां पुसां च सर्वतः । मदाश्रितानां कथिता विशेषानथ कीर्तये ॥ 122॥ मज्जेष्ठावरभ्रातृसुताभ्यां तु कदाचन । स्वासन्नसम्बन्धहीना नोपदेश्या हि योषितः ॥ 123॥ न स्प्रष्टव्याश्च ताः क्वापि भाषणीयाश्च ता नहि । क्रौर्यं कार्य न कस्मिंश्चिन्यासो रक्ष्यो न कस्यचित् ॥ 124॥ प्रतिभूत्वं न कस्यापि कार्य च व्यावहारिकम् । भिक्षयाऽऽपदतिक्रम्या न तु कार्यमृणं क्वचित् ॥ 125॥ स्वशिष्यार्पितधान्यस्य कर्तव्यो विक्रयो न च । जीर्णं दत्वा नवीनं तु ग्राह्यं तन्नैव विक्रयः ॥ 126॥ भाद्रशुक्लचतुर्थ्यां च कार्यं विघ्नेशपूजनम् । ईषकृष्णचतुर्दश्यां कार्याऽर्चा च हनूमतः ॥ 127॥ मदाश्रितानां सर्वेषां धर्मरक्षणहेतवे । गुरुत्वे स्थापिताभ्यां च ताभ्यां दीक्ष्या मुमुक्षवः ॥ 128॥ यथाधिकारं संस्थाप्याः स्वे स्वे धर्मे निजाश्रिताः । मान्याः सन्तश्च कर्तव्यः सच्छास्त्राभ्यास आदरात् ॥ 129॥ मया प्रतिष्ठापितानां मन्दिरेषु महत्सु च । लक्ष्मीनारायणादीनां सेवा कार्या यथाविधि ॥ 130॥ भगवन्मन्दिरं प्राप्तो योऽन्नार्थी कोऽपि मानवः । आदरात् स तु सम्भाव्यो दानेनान्नस्य शक्तितः ॥ 131॥ संस्थाप्य विप्रं विद्वांसं पाठशालां विधाप्य च । प्रवर्तनीया सद्विद्या भुवि यत्सुकृतं महत् ॥ 132॥ अथैतयोस्तु भार्याभ्यामाज्ञया पत्युरात्मनः । कृष्णमन्त्रोपदेशश्च कर्तव्यः स्त्रीभ्य एव हि ॥ 133॥ स्वासन्नसम्बन्धहीना नरास्ताभ्यां तु कर्हिचित् । न स्प्रष्टव्या न भाष्याश्च तेभ्यो पश्य मुख न च ॥ 134॥ गृहाख्याश्रमिणो ये स्युः पुरुषा मदुपाश्रिताः । स्वासन्नसम्बन्धहीना न स्पृश्या विधवाश्च तैः ॥ 135॥ मात्रा स्वस्रा दुहित्रा वा विजने तु वयःस्थया । अनापदि न तैः स्थेयं कार्यं दानं न योषितः ॥ 136॥ प्रसङ्गो व्यवहारेण यस्याः केनापि भूपतेः । भवेत्तस्याः स्त्रियाः कार्यः प्रसङ्गो नैव सर्वथा ॥ 137॥ अन्नाद्यैः शक्तितोऽभ्यचर्यो ह्यतिथिस्तैर्गृहागतः । दैवं पित्र्यं यथाशक्ति कर्तव्य च यथोचितम् ॥ 138॥ यावज्जीवं च शुश्रूषा कार्या मातुः पितुर्गुरोः । रोगार्तस्य मनुष्यस्य यथाशक्ति च मामकैः ॥ 139॥ यथाशक्त्युद्यमः कार्यो निजवर्णाश्रमोचितः । मुष्कच्छेदो न कर्तव्यो वृषस्य कृषिवृत्तिभिः ॥ 140॥ यथाशक्ति यथाकालं सङ्ग्रहोऽन्नधनस्य तैः । यावद्वययं च कर्तव्यः पशुमद्भिस्तृणस्य च ॥ 141॥ गवादीनां पशूनां च तृणतोयादिभिर्यदि । सम्भावनं भवेत् स्वेन रक्ष्यास्ते तर्हि नान्यथा ॥ 142॥ ससाक्ष्यमन्तरा लेखं पुत्रमित्रादिनापि च । भूवित्तदानादानाभ्यां व्यवहार्यं न कर्हिचित् ॥ 143॥ कार्ये वैवाहिकं स्वस्यान्यस्य वार्णधनस्य तु । भाषाबन्धो न कर्तव्यः ससास्थं लेखमन्तरा ॥ 144॥ आयद्रव्यानुसारेण व्ययः कार्यो हि सर्वदा । अन्यथा तु महद्दुःखं भवेदित्यवधार्यताम् ॥ 145॥ द्रव्यस्यायो भवेद्यावान् व्ययो वा व्यावहारिके । तौ संस्मृत्य स्वयं लेख्यौ स्वक्षरैः प्रतिवासरम् ॥ 146॥ निजवृत्युद्यमप्राप्तधनधान्यादितश्च तः । अर्प्यो दशाशः कृष्णाय विंशोऽशस्त्विह दुर्बलैः ॥ 147॥ एकादशीमुखानां च व्रतानां निजशक्तितः । उद्यापनं यथाशास्त्रं कर्तव्यं चिन्तितार्थदम् ॥ 148॥ कर्तव्यं कारणीयं वा श्रावणे मासि सर्वथा । बिल्वपत्रादिभिः प्रीत्या श्रीमहादेवपूजनम् ॥ 149॥ स्वाचार्यान्न ऋणं ग्राह्यं श्रीकृष्णस्य च मन्दिरात् । ताभ्यां स्वव्यवहारार्थं पात्रभूषांशुकादि च ॥ 150॥ श्रीकृष्णगुरुसाधूनां दर्शनार्थं गतौ पथि । तत्स्थानेषु च न ग्राह्यं परान्नं निजपुण्यहृत् ॥ 151॥ प्रतिज्ञातं धनं देयं यत् स्यात्तत् कर्मकारिणे । न गोप्यमृणशुद्धयादि व्यवहार्यं न दुर्जनैः ॥ 152॥ दुष्कालस्य रिपूणां वा नृपस्योपद्रवेण वा । लज्जाघनप्राणनाशः प्राप्तः स्याद्यत्र सर्वथा ॥ 153॥ मूलदेशोऽपि स स्वेषां सद्य एव विचक्षणैः । त्याज्यो मदाश्रितैः स्थेयं गत्वा देशान्तरं सुखम् ॥ 154॥ आढ्यैस्तु गृहिभिः कार्या अहिंसा वैष्णवा मखाः । तीर्थेषु पर्वसु तथा भोज्या विप्राश्च साधवः ॥ 155॥ महोत्सवा भगवतः कर्तव्या मन्दिरेषु तैः । देयानि पात्रविप्रेभ्यो दानानि विविधानि च ॥ 156॥ मदाश्रितैर्नृपैर्धर्मशास्त्रमाश्रित्य चाखिलाः । प्रजाः स्वाः पुत्रवत्पाल्या धर्म स्थाप्यो धरातले ॥ 157॥ राज्याङ्गोपायषड्वर्गा ज्ञेतास्तीर्थानि चाञ्जसा । व्यवहारविदः सभ्या दण्ड्यादण्ड्याश्च लक्षणैः ॥ 158॥ सभर्तृकाभिर्नारीभिः सेव्यः स्वपतिरीशवत् । अन्धो रोगी दरिद्रो वा षण्ढो वाच्यं न दुर्वचः ॥ 159॥ रूपयौवनयुक्तस्य गुणिनोऽन्यनरस्य तु । प्रसङ्गो नैव कर्तव्यस्ताभिः साहजिकोऽपि च ॥ 160॥ नरेक्ष्यनाभ्यूरुकुचाऽनुत्तरीया च नो भवेत् । साध्वी स्वी न च भण्डेक्षा न निर्लज्जादिसङ्गिनी ॥ 161॥ भूषासदंशुकघृतिः परगेहोपवेशनम् । त्याज्य हास्यादि च स्त्रीभिः पत्यौ देशान्तरं गते ॥ 162॥ विधवाभिस्तु योषाभिः सेव्यः पतिधिया हरिः । आज्ञायां पितृपुत्रादेर्वृत्यं स्वातन्त्र्यतो न तु ॥ 163॥ स्वासन्नसम्बन्धहीना नराः स्पृश्या न कर्हिचित् । तरुणैस्तैथ तारुण्ये भाष्यं नावश्यकं विना ॥ 164॥ स्तनन्धयस्य नुः स्पर्शे न दोषोऽस्ति पशोरिव । आवश्यके च वृद्धस्य स्पर्शे तेन च भाषणे ॥ 165॥ विद्यानासन्नसम्बन्धात्ताभिः पाठ्या न कापि नुः । व्रतोपवासैः कर्तव्यो मुहुर्देहदमस्तथा ॥ 166॥ घनं च धर्मकार्येऽपि स्वनिर्वाहोपयोगि यत् । देयं ताभिर्न तत् क्वापि देयं चेदधिकं तदा ॥ 167॥ कार्यश्च सकृदाहारस्ताभिः स्वापस्तु भूतले । मैथुनासक्तयोर्वीक्षा क्वापि कार्या न देहिनोः ॥ 168॥ वेषो न धार्यस्ताभिश्च सुवासिन्याः स्त्रियास्तथा । न्यासिन्या वीतरागाया विकृतश्च न कर्हिचित् ॥ 169॥ सङ्गो न गर्भपातिन्याः स्पर्शः कार्यश्च योषितः । शृङ्गारवार्ता न नृणां कार्याः श्रव्या न वै क्वचित् ॥ 170॥ निजसम्बन्धिभिरपि तारुण्ये तरुणैर्नरैः । साकं रहसि न स्थेयं ताभिरापदमन्तरा ॥ 171॥ न होलाखेलनं कार्यं न भूषादेश्च धारणम् । न धातुसूत्रयुक्सूक्ष्मवस्त्रादेरपि कर्हिचित् ॥ 172॥ सधवाविधवाभिश्च न स्नातव्यं निरम्बरम् । स्वरजोदर्शनं स्वीभिर्गोपनीयं न सर्वथा ॥ 173॥ मनुष्यं चांशुकादीनि नारी क्वापि रजःस्वला । दिनत्रयं स्पृशेन्नैव स्नात्वा तुर्येऽह्नि सा स्पृशेत् ॥ 174॥ नैष्ठिकव्रतवन्तो ये वर्णिनो मदुपाश्रयाः । तैः स्पृश्या न स्त्रियो भाष्या न न वीक्ष्याश्च ता धिया ॥ 175॥ तासां वार्ता न कर्तव्या न श्र्व्याश्च कदाचन । तत्पादचारस्थानेषु न च स्नानादिकाः क्रियाः ॥ 176॥ देवताप्रतिमां हित्वा लेख्या काष्ठादिजापि वा । न योषित्प्रतिमा स्पृश्या न वीक्ष्या बुद्धिपूर्वकम् ॥ 177॥ न स्त्रीप्रतिकृतिः कार्या न स्पृश्यं yoShitoM.ashukam | न वीक्ष्यं मैथुनपरं प्राणिमात्रं च तैर्धिया ॥ 178॥ न स्पृश्यो नेक्षणीयश्च नारीवेषघरः पुमान् । न कार्यं स्त्रीः समुद्दिश्य भगवदुगुणकीर्तनम् ॥ 179॥ ब्रह्मचर्यव्रतत्यागपरं वाक्यं गुरोरपि । तैर्न मान्यं सदा स्थेयं धीरैस्तुष्टैरमानिभिः ॥ 180॥ स्वातिनैकट्यमायान्ती प्रसभं वनिता तु या । निवारणीया साभाष्य तिरस्कृत्यापि वा द्रुतम् ॥ 181॥ प्राणापद्युपन्नायां स्त्रीणां स्वेषां च वा क्वचित् । तदा स्पृष्ट्वापि तद्रक्षा कार्या सम्भाष्य ताश्च वा ॥ 182॥ तैलाभ्यङ्गो न कर्तव्यो न धार्यं चायुधं तथा । वेषो न विकृतो धार्यो जेतव्या रसना च तैः ॥ 183॥ परिवेषणकर्त्री स्याद्यत्र स्त्री विप्रवेश्मनि । न गम्यं तत्र भिक्षार्थं गन्तव्यमितरत्र तु ॥ 184॥ अभ्यासो वेदशास्त्राणां कार्यश्च गुरुसेवनम् । वर्ज्यः स्त्रीणामिव स्त्रैणपुंसां सङ्गश्च तैः सदा ॥ 185॥ चर्मवारि न वै पेयं जात्या विप्रेण केनचित् । पलाण्डुलशुनाद्यं च तेन भक्ष्यं न सर्वथा ॥ 186॥ स्नानं सन्ध्यां च गायत्रीजपं श्रीविष्णुपूजनम् । अकृत्वा वैश्वदेवं च कर्तव्यं नैव भोजनम् ॥ 187॥ साधवो येऽथ तैः सर्वेनैष्ठिकब्रह्मचारिवत् । स्त्रीस्त्रैणसङ्गादि वर्ण्य जेतव्याश्चान्तरारयः ॥ 188॥ सर्वेन्द्रियाणि जेयानि रसना तु विशेषतः । न द्रव्यसहग्रहः कार्यः कारणीयो न केनचित् ॥ 189॥ न्यासो रक्ष्यो न कस्यापि पेय त्याज्यं न कर्हिचित् । न प्रवेशयितव्या च स्वावासे स्त्री कदाचन ॥ 190॥ न च सङ्घं विना रात्रौ चलितव्यमनापदि । एकाकिभिर्न गन्तव्य तथा क्वापि विनापदम् ॥ 191॥ अनर्घ्यं चित्रितं वासः कुसुम्भाद्यैश्च रञ्जितम् । न धार्यं च महावस्त्रं प्राप्तमन्येच्छयापि तत् ॥ 192॥ भिक्षां सभां विना नैव गन्तव्यं गृहिणो गृहम् । व्यर्थः कालो न नेतव्यो भक्तिं भगवतो विना ॥ 193॥ पुमानेव भवेद्यत्र पक्वान्नपरिवेषणः । ईक्षणादि भवेन्नैव यत्र स्त्रीणां च सर्वथा ॥ 194॥ तत्र गृहिगृहे भोक्तुं गन्तव्यं साधुभिर्मम । अन्यथामान्नमर्थित्वा पाकः कार्यः स्वयं च तैः ॥ 195॥ आर्षभो भरतः पूर्वं जडविप्रो यथा भुवि । अवर्ततात्र परमहंसैर्वृत्य तथैव तैः ॥ 196॥ वर्णिभिः साधुभिश्चैतेर्वर्जनीयं प्रयत्नतः । ताम्बूलस्याहिफेनस्य तमालादेश्च भक्षणम् ॥ 197॥ संस्कारेषु न भोक्तव्यं गर्भाधानमुखेषु तैः । प्रेतश्राद्धेषु सर्वेषु श्राद्धे च द्वादशाह्निके ॥ 198॥ दिवास्वापो न कर्तव्यो रोगाद्यापदमन्तरा । ग्राम्यवार्ता न कार्या च न श्रव्या बुद्धिपूर्वकम् ॥ 199॥ स्वप्यं न तैश्च खट्वायां विना रोगादिमापदम् । निश्छद्म वर्तितव्यं च साधूनामग्रतः सदा ॥ 200॥ गालिदानं ताडनं च कृतं कुमतिभिर्जनैः । क्षन्तव्यमेव सर्वेषां चिन्तनीयं हितं च तैः ॥ 201॥ दूतकर्म न कर्तव्यं पैशुनं चारकर्म च । देहेऽहन्ता च ममता न कार्या स्वजनादिषु ॥ 202॥ इति सङ्क्षेपतो धर्माः सर्वेषां लिखिता मया । साम्प्रदायिकग्रन्थेभ्यो ज्ञेय एषां तु विस्तरः ॥ 203॥ सच्छास्त्राणां समुद्धृत्य सर्वेषां सारमात्मना । पत्रीयं लिखिता नृणामभीष्टफलदायिनी ॥ 204॥ इमावेव ततो नित्यमनुसृत्य ममाश्रितैः । यतात्मभिर्वर्तितव्यं न तु स्वैरं कदाचन ॥ 205॥ वर्तिष्यन्ते य इत्थं हि पुरुषा योषितस्तदा । ते घर्मादिचतुर्वर्गसिद्धिं प्राप्स्यन्ति निश्चितम् ॥ 206॥ नेत्थं य आचरिष्यन्ति ते त्वस्मत्सम्प्रदायतः । बहिर्भूता इति ज्ञेयं स्त्रीपुंसैः साम्प्रदायिकैः ॥ 207॥ शिक्षापत्र्याः प्रतिदिनं पाठोऽस्या मदुपाश्रितैः । कर्तव्योऽनक्षरज्ञैस्तु श्रवणं कार्यमादरात् ॥ 208॥ वक्त्रभावे तु पूजैव कार्यास्याः प्रतिवासरम् । मद्रूपमिति मद्वाणी मान्येयं परमादरात् ॥ 209॥ युक्ताय सम्पदा दैव्या दातव्येयं तु पत्रिका । आसुर्या सम्पदाढ्याय पुंसे देया न कर्हिचित् ॥ 210॥ विक्रमार्कशकस्याब्दे नेत्राष्टवसुभूमिते । वसन्ताद्यदिने शिङ्क्षापत्रीय लिखिता शुभा ॥ 211॥ निजाश्रितानां सकलार्तिहन्ता सधर्मभक्तेरवन विधाता । दाता सुखानां मनसेप्सितानां तनोतु कृष्णोऽखिलमङ्गलं नः ॥ 212॥ ॥ इति श्रीसहजानन्दस्वामिलिखिता शिक्षापत्री समाप्ता ॥ आवाहन मन्त्रः ॥ उत्तिष्टोत्तिष्ठ हे नाथ स्वामिनारायण प्रभो । धर्मसूनो दयासिन्धो स्वेषां श्रेयः परं कुरु ॥ आगच्छ भगवन् देव स्वस्थानात् परमेश्वर । अहं पूजां करिष्यामि सदा त्वं सम्मुखो भव ॥ शरण मन्त्रः ॥ कालमायापापकर्मयमदूतभयादहम् । श्रीहरिं शरणं धार्मिं प्रपन्नोऽस्मि स पातु माम् ॥ विसर्जन मन्त्रः ॥ स्वस्थानं गच्छ देवेश पूजामादाय मामकीम् । इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ॥ स्मरण मन्त्रः ॥ OM श्री स्वामिनारायणबापा स्वामीबापा भगवते नमः ॥ ## Proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}