श्रीधराष्टकम्

श्रीधराष्टकम्

ब्रह्मज्योतिर्विलसितमतिं सच्चिदानन्दमूर्तिं शान्तं दान्तं विगलितमलं केवलं स्वस्वरूपम् । स्वान्तर्संज्ञाविकसिततपःस्थं स्वयंशक्तिसिद्धं वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ १॥ स्वात्मतृप्तं सहजसुखदं ज्ञानविज्ञान विज्ञं श्रद्धालभ्यं परमपददं स्वस्तिदं सौख्यसिन्धुम् । ज्ञानाकारं सुलभसरलं शुद्धतेजः स्वरूपं वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ २॥ शिष्यानां यो हरति ह्यखिलं संसृतिं स्वस्य शक्त्या भक्ताधारं परहितकरं शान्तिदं सर्वदाद्रम् । लीलावेषं मधुरङ्गदितं सत्त्वरूपं विशोकं वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ ३॥ मोक्षश्रीदं ह्यभयवरदं योगयुक्तं विरक्तं शुद्धानन्दं मुदितवदनं भक्तचित्तप्रमोदम् । शुभ्रज्योत्स्नाशुभकरनिभं यस्य स्वानन्दध्यानं वन्दे वन्दे विहासितमुखं सद्गुरुं श्रीधरं तम् ॥ ४॥ विश्वात्मानो विनतशुभदः धर्ममार्गावगम्यः नित्यक्लिन्नो निखिलकृपया ह्यार्तदासानुकम्पी । एकान्ते यो निजपदगतो यस्य मौने प्रतिष्ठा वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ ५॥ मेधावी यो निरवधिसुखो निष्कलोङ्कारलक्ष्यः संविद्युक्तो विगतविषयः सत्त्वपन्थानुगामी । साक्षात्कारी मृदुलवचनो वेदवेदान्तवेधः वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ ६॥ भिक्षाभाग्यः प्रणतशरणो विश्वकल्याणकारी रक्षाकृत्यो हितकरवचः सर्वबाधापहारी । शिक्षादायी प्रणवविभवः तत्त्वचिन्तानुवादी वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ ७॥ विद्यायुक्तः सरसिजमुखो नित्यशोऽध्यात्मवादी आत्मदृग्यः सुनलनयनः सत्यसिद्धान्तदर्शी । विक्रान्तो यः कमलचरणः शिष्यचित्तानुचारी वन्दे वन्दे विहसितमुखं सद्गुरु श्रीधरं तम् ॥ ८॥ श्रीधराष्टकं भक्त्या यः पठेच्छृणुयादपि । श्रीगुरुः स्वयं तस्य मोक्षकारी भवेद्धृवम् ॥ ९॥ (श्रीधरसन्देशः मे १९६४) इति श्री पृथ्वीराज भालेरावः अथवा सुव्रत विरचितं श्रीधराष्टकं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shridhara Ashtakam 2
% File name             : shrIdharAShTakam2.itx
% itxtitle              : shrIdharAShTakam 2 (pRithvIrAja bhAlerAvaH virachitaM brahmajyotirvilasitamatiM)
% engtitle              : shrIdharAShTakam 2
% Category              : deities_misc, gurudev, shrIdharasvAmI, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Prithviraj Bhalerao (suvrata)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org