श्रीधराष्टकम्

श्रीधराष्टकम्

प्रसन्नवदनं शान्तं पवित्रचरणं भजे । नितान्तसुभगं दिव्यं श्रीगुरुं प्रणमाम्यहम् ॥ १॥ नित्यं च निर्मलं सत्यं निर्विकल्प निरञ्जनम् । सच्चित्सुखधनं वन्दे सद्गुरुं विश्वपावनम् ॥ २॥ सात्विकं तत्त्वदं धीरं शुद्धसत्त्वे प्रतिष्ठितम् । ज्ञानिनं ज्ञानदं मुक्तं परतत्त्वे सदा रतम् ॥ ३॥ दयार्द्रं करुणापाङ्गं भवभीतिहरं विभुम् । प्रमत्तचित्तशास्तारं भक्तवात्सल्यनीरहम् ॥ ४॥ यतेन्द्रियं यतिश्रेष्ठं यतीन्द्र यत चेतसम् । शमादिषट्कसम्पन्नं मोक्षमार्गप्रदर्शकम् ॥ ५॥ मानदं सौख्यकन्दं च स्वात्मतृप्तं सदोदितम् । सदानन्दकरं वन्दे स्वानन्दं गुणसुन्दरम् ॥ ६॥ गुहास्थितं गुणातीतं गुरु पापविनाशनम् । भक्तिगम्यं सदासौम्यं वैधी भक्तिप्रियं प्रभुम् ॥ ७॥ यस्य सत्यस्वरूपंश्च ज्ञानदृश्यो हि तत्त्वतः । शुद्ध ब्रह्मस्वरूपञ्च श्रीधरं ते नमाम्यहम् ॥ ८॥ अष्टश्लोकात्मकं स्तोत्रं गुरुभक्तिप्रद च यः । प्रपठेत्प्रणतः प्रीत्या सः श्रीगुरुप्रियो भवेत् ॥ ९॥ इति श्री पृथ्वीराज भालेरावः अतवा सुव्रतविरचितं श्रीधराष्टकं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shridhara Ashtakam 4
% File name             : shrIdharAShTakam4.itx
% itxtitle              : shrIdharAShTakam 4 (pRithvIrAja bhAlerAvaH virachitaM prasannavadanaM shAntaM)
% engtitle              : shrIdharAShTakam 4
% Category              : deities_misc, gurudev, shrIdharasvAmI, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Prithviraj Bhalerao (suvrata)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org