श्रीधराष्टकस्तवः

श्रीधराष्टकस्तवः

॥ श्रीसद्गुरु प्रसन्न ॥ सहस्रकमले शुभ्रं शोभनं शुभदं शिवं श्रीगुरुं संस्मरेद्दिव्यं सच्चिदानन्दविग्रहम् ॥ १॥ कर्पूरसन्निभं गौरं द्विभुजं चन्द्रिकोज्वलम् । अमृतस्त्राविपद्मे वै शोभितं हंससम्प्रभम् ॥ २॥ वराभयकरं शान्तं प्रसन्नं प्रसवस्वनम् । सुमन्दहसितं नित्यं ब्रह्मज्ञान विभान्वितम् ॥ ३॥ कृपानुकम्पयायुक्तं भक्तार्तिद्रवितं सदा । नितान्त मङ्गलोपाङ्गं भक्तचित्तप्रमोदनम् ॥ ४॥ सद्गुरुः श्रीधरोह्यात्मा शरण्यो मम निश्चयः । यस्य पादारविन्दौ वै हृदये सुप्रतिष्ठतौ ॥ ५॥ कायेन मनसा वृत्त्या मनसा सततं धिया । श्रीगुरोः चरणलीनो यो जीवन्मुक्तो स नित्यशः ॥ ६॥ संसारसागरे नौका सुदृढा सजवा सदा । सद्गुरोः चरणौ सत्यं भक्ततारणकारणौ ॥ ७॥ ``श्रीधर'', ``श्रीधर'' प्रीत्या यो ब्रूयाच्छान्तितत्पराः । कृतकृत्यो भवेतस्य पुनर्जन्म न विद्यते ॥ ८॥ अष्टकं गुरुप्रीत्यर्थं यो नरः प्रपठेत्सदा । अतीव भक्तितो नित्यं, भवेत्सहिकृपान्वितम् ॥ ९॥ इति श्री पृथ्वीराज भालेरावः अथवा सुव्रतविरचितः श्रीधराष्टकस्तवः सम्पूर्णः । Proofread by Paresh Panditrao
% Text title            : Shridharashtaka Stava
% File name             : shrIdharAShTakastavaH.itx
% itxtitle              : shrIdharAShTakastavaH (pRithvIrAja bhAlerAvaH virachitaH)
% engtitle              : shrIdharAShTakastavaH
% Category              : deities_misc, gurudev, shrIdharasvAmI, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Prithviraj Bhalerao (suvrata)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org