श्रीधरपञ्चकस्तोत्रम्

श्रीधरपञ्चकस्तोत्रम्

अज्ञानध्वंसकं नित्यं मनोबुद्ध्याद्यगोचरम् । छित्वाऽविद्यामहाग्रन्न्थिं भजेहं श्रीधरं गुरुम् ॥ १॥ अखण्डमानन्दमनाद्मनन्तं परं प्रशान्तं भवरोगवैद्यम् । जीवेशमायाकलनादिवर्जितं श्रीश्रीधरं स्वात्मपदं भजे शिवम् ॥ २॥ परात्परं पूर्णमनामयं विभु- महंस्वरूपेण सदा विराजितम् । प्रत्यक्परानन्दघनप्रकाशकं श्रीश्रीधरं स्वात्मपदं भजे शिवम् ॥ ३॥ भवभयहरमीशं नित्यमोक्षस्वरूपं निरतिशयसुशान्तं निर्मलं नित्यतृप्तम् । प्रगलितजगदिशाज्ञानजीवात्मभावं निरुपमसुखसिन्धुं श्रीधरं तं नमामि ॥ ४॥ करचरणविहीनं कल्पनातोतमेकं निरवधिनिजबोधं शुद्धचिन्मात्ररूपम् । अनलतरणिचन्दैःसर्वदानैव भान्तं निरुपमसुखसिन्धुं श्रीधरं तं नमामि ॥ ५॥ ईश्वरप्रेरितं स्तोत्रं शुभं श्रीधरपञ्चकम् । ये पठन्ति मुदा भक्त्या ते प्रयान्ति परं पदम् ॥ इति ब्र. सौ. सावित्री भागवतद्वारा प्रवर्तितः श्रीधरपञ्चकस्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shridhara Panchaka Stotram 1
% File name             : shrIdharapanchakastotram1.itx
% itxtitle              : shrIdharapanchakastotram 1 (ajnAnadhvaMsakaM nityaM)
% engtitle              : shrIdharapanchakastotram 1
% Category              : deities_misc, gurudev, shrIdharasvAmI, panchaka, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : sAvitrI bhAgavata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org