% Text title : Shridhara Upanishat % File name : shrIdharopaniShat.itx % Category : deities\_misc, gurudev, shrIdharasvAmI, upanishhat, upaniShat % Location : doc\_deities\_misc % Proofread by : Paresh Panditrao % Description/comments : shrIdharasvAmI stotrANi. shrIdharasandeshaH % Latest update : January 14, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shridhara Upanishat ..}## \itxtitle{.. shrIdharopaniShat ..}##\endtitles ## OM saha नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । OM शान्तिः शान्तिः शान्तिः ॥ OM नमस्ते सद्गुरु श्रीधराय । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमानन्दमयोऽसि । त्वं सत्यज्ञानमनन्तोऽसि । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं शान्तिमयोऽसि । प्रेममयोऽसि । त्वं नित्यनिर्गुण निराकार निरालम्बकोऽसि । त्वं निर्धूतकल्मषनिरामयनिष्क्रियोऽसि । त्वं सर्वव्यापकात्मरूपोऽसि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं गुरुवरोत्तमोऽसि । त्वदाज्ञया सूर्यस्तपति, वातः पवति, अग्निस्तपति, मृत्युर्धावति पञ्चमः । त्वत्सत्तया सर्वं क्रियावान् भवति । त्वत्तः सर्वाणि भूतानि जायन्ते । जातानि त्वत्तः जीवन्ति । त्वयि प्रयन्त्यभिसंविशन्ति । त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं सहस्रदळपद्मस्थितोऽसि नित्यम् । त्वमेव मनोबुद्ध्यहङ्कारः प्रेरकोऽसि । त्वमेव शमदमादि षट्सम्पत्प्रदायकाऽसि । त्वं मोक्षश्रियं धारकोऽसि । त्वमज्ञानतिमिरभास्करोऽसि । त्वं मायामोहविदूरकोऽसि । त्वं भवबन्धविमोचकोऽसि । त्वं सर्वसद्गुणकर्ताऽसि । त्वं सर्वदुर्गुणहर्ताऽसि । त्वं शान्तिदान्तिप्रदोऽसि । त्वं भक्तिज्ञानप्रदोऽसि । त्वं मोक्षानन्द प्रदायकोऽसि । त्वं सर्वविघ्नविनाशकोऽसि । त्वमभयवरदवरोऽसि । त्वं भक्तजनतारकोऽसि । त्वं निजसुखपदप्रदायकोऽसि । ऋतेत्वत् कोऽसि नेतरस्समर्थः । ऋतेत्वत् कोऽपि नेतरो दयालुः । ऋतेत्वत् कोऽपि नेतरो क्षमाशीलः । ऋतेत्वत् कोऽपि नेतरो भक्तवत्सलः । ऋतेत्वत् कोऽपि नेतरो धर्मरक्षकः । ऋतेत्वत् कोऽपि नेतरः सद्गुरुर्ज्ञानदायकः । त्वत्तः सकल साधन सम्पत्समृद्धत्वम् । त्वत्तः भक्तिज्ञानवैराग्यसाधनशक्तिमत्वम् । त्वयि समुपस्थितं जगदुत्पत्तिस्थितिलयकारण बीजम् । त्वयि सुप्रतिष्ठितं संसृतिनाशनाद्वैतभावनामूलम् । कनककामिनीमोहकत्वात् त्राहि त्राहि माम् । कामक्रोधादिषड्वैरिणत्वात् रक्ष रक्ष माम् । जन्मजरामरणरुग्दोषात् त्राहि त्राहि माम् । संसारहावानलदह्यमानं पाहि पाहि माम् । विषयकर्दमनिमज्जमानं त्राहि त्राहि माम् । त्वत्पादपङ्कजशरणागतिं देहि देहि मे । शमादिसम्पदं देहि देहि मे । त्वयाविना नास्ति कोऽन्याघारः । विना त्वया कोऽप्यस्ति आप्तो बन्धुस्तथा सखा । तव कृपाहस्तं देहि मे शिरसि । तव ध्यान देहि मे मनसि । सदा ते स्मरणं मे अस्तु । भो गुरो ! मन्मनोभृङ्गः त्वत्पदाब्जे निलीयतु । OM नमो भगवते श्रीधराय गुरवे सच्चिदानन्दाय ते नमः ॥ एतदुपनिषदं यो नित्यमधीते । स गुरुकृपावान्भवति । स ब्रह्म भूयाय कल्पते । स कैवल्यसुखमेधते । धर्मार्थकाममोक्षं च विन्दति । अनेन गुरुचरणमभिषिञ्चति स शुद्धो भवति । बुद्धो भवति । मुक्तो भवति । सहस्रावर्तनाद्योधीते स वाञ्च्छित फलमवाप्नोति । श्री गुरुसन्निधौ जप्त्वा सिद्धमन्त्रो भवति । श्रीगुरुकृपया स सर्वविद्भवति । स ब्रह्मविद् भवति । न स पुनरावर्तते । न स पुनरावर्तते । स पुनर्नाभिजायते । स पुनर्नाभिजायतेत्युपनिषत् ॥ OM सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ OM शान्तिः शान्तिः शान्तिः ॥ इति श्रीमत् प\. प\. सच्चिदानन्दस्वामीविरचिता भगवान् सद्गुरु श्री श्रीधरोपनिषत् समाप्ता । (भगवान् सद्गुरु श्रीधर पूजाविधि ह्या कन्नड पुस्तकावरून) ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}