स्त्रीगुरु ध्यानस्तुतीकवचं गीता विविध तन्त्रे

स्त्रीगुरु ध्यानस्तुतीकवचं गीता विविध तन्त्रे

॥ अथ स्त्रीगुरुध्यानं गुप्तसाधनतन्त्रे द्वितीयपटले ॥ पार्वत्युवाच ॥ गुरुध्यानं श्रुतं नाथ ! सर्वतन्त्रेषु गोपितम् । स्त्रिया दीक्षा शुभा प्रोक्ता सर्वकामफलप्रदा ॥ १॥ बहुजन्मार्जितात् पुण्यात् बहुभग्यवशाद् यदि । स्त्रीगुरुर्लभ्यते नाथ ! तस्या ध्यानन्तु कीदृशम् ॥ २॥ कुत्र वा सा गुरुर्ध्येया श्रोतुमिच्छामि साम्प्रतम् । कथयस्व महादेव ! यद्यहं तव वल्लभा ॥ ३॥ शिव उवाच ॥ श‍ृणु पार्वति ! वक्ष्यामि तव स्नेहपरिप्लुतः । रहस्यं स्त्रीगुरोर्ध्यानं यथा ध्येया च सा गुरुः ॥ ४॥ सहस्रारे महापद्मे किञ्जल्कगणशोभिते । प्रफुल्लपद्मपत्राक्षी घनपीनपयोधरा ॥ ५॥ प्रसन्नवदना क्षीणमध्या ध्यायेच्छिवां गुरुम् । पद्मरागसमाभासां रक्तवस्त्रसुशोभनाम् ॥ ६॥ रक्तकङ्कणपाणिञ्च रक्तनूपुरशोभिताम् । शरदिन्दुप्रतीकाशां रक्तोद्भासितकुण्डलाम् ॥ ७॥ स्वनाथवामभागस्थां वराभयकराम्बुजाम् । इति ते कथितं देवि ! स्त्रीगुरोर्ध्यानमुत्तमम् । गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ॥ ८॥
अथ स्तुतिः ॥ मातृकाभेदतन्त्रे सप्तपटले ॥ देव्युवाच ॥ स्तुतिञ्च कवचं नाथ ! श्रोतुमिच्छामि साम्प्रतम् । श्रीगुरोः कवचं प्रोक्तं त्वया नाथ ! पुरा प्रभो ! ॥ १॥ इदानीं स्त्रीगुरोः स्त्रोत्रं कवचं मयि कथ्यताम् । यस्य विज्ञानमात्रेण पुनर्जन्म न जायते ॥ २॥ श्रीशिव उवाच ॥ श‍ृणु देवि ! प्रवक्ष्यामि स्तोत्रं परमगोपनम् । यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ १॥ नमस्ते देवदेवेशि ! नमस्ते हरपूजिते ! । ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ २॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । यया चक्षुरुन्मीलितं तस्यै नित्यं नमो नमः ॥ ३॥ भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्यं तस्यै नित्यं नमो नमः ॥ ४॥ श्रीनाथवामभागस्था सदया सुरपूजिता । सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ ५॥ सहस्रारे महापद्मे सदानन्दस्वरूपिणी । महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ ६॥ ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी । त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ ७॥ चन्द्रसूर्य्याग्निरूपा च मदाघूर्णितलोचना । स्वनाथञ्च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ ८॥ ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी । ज्ञानविज्ञानयोर्दात्री तस्यै श्रीगुरवे नमः ॥ ९॥ इदं स्तोत्रं महेशानि ! यः पठेद्भक्तिसंयुतः । स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ १०॥ प्रातःकाले पठेद् यस्तु गुरुपूजापुरःसरम् । स एव धन्यो लोकेशो देवीपुत्र इव क्षितौ । इति मातृकाभेदतन्त्रे स्त्रीगुरोः स्तोत्रं सम्पूर्णम् ॥ ११॥
स्तोत्रं समाप्तं देवेशि ! कवचं श‍ृणु सादरम् । यस्य स्मरणमात्रेण वागीशसमतां व्रजेत् । ॥स्त्रीगुरुकवचम् ॥ विनियोगः - स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः । ताराख्या देवता ख्याता चतुर्वर्गफलप्रदा ॥ १॥ क्लीं बीजं चक्षुषोर्मध्ये सर्वाङ्गं मे सदावतु । ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु ॥ २॥ श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम् । हकारः कण्ठदेशं मे सकारः षोडशं दलम् ॥ ३॥ क्षवर्णस्तदधः पातु लकारो हृदयं मम । वकारः पृष्ठदेशञ्च रकारो दक्षपार्श्वकम् ॥ ४॥ यूङ्कारो वामपार्श्वञ्च सकारो मेरुमेव च । हकारो मे दक्षभुजं क्षकारो वामहस्तकम् ॥ ५॥ मकारश्चाङ्गुलीं पातु लकारो मे नखं वतु । वकारो मे नितम्बञ्च रकारो जठरं वतु ॥ ६॥ षीङ्कारः पादयुगलं हेसौः सर्वाङ्गं मेऽवतु । हेसौर्लिङ्गञ्च लोमानि केशञ्च परिरक्षतु ॥ ७॥ ऐं बीजं पातु पूर्वे मे ह्रीं बीजं दक्षिणेऽवतु । श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ ८॥ श्रीं पातु चाग्निकोणे च वेदाख्या नैरृतेऽवतु । देवाम्बा पातु वायव्यां शम्भौ श्रीपादुकां तथा ॥ ९॥ पूजयामि तथा चोर्द्ध्वं नमश्चाधः सदाऽवतु । इति ते कथितं कान्ते ! कवचं परमाद्भुतम् ॥ १०॥ गुरुमन्त्रं जपित्वा तु कवचं प्रफठेद्यदि । ससिद्धः सगणः सोऽपि शिव एव न संशयः ॥ ११॥ पूजाकाले पठेद् यस्तु कवचं मन्त्रविग्रहम् । पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ! ॥ १२॥ त्रिसन्ध्यं यः पठेद्देवि ! स सिद्धो नात्र संशयः । भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि ॥ १३॥ तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः । विवादे जयमाप्नोति रणे च निरृतेः समः ॥ १४॥ सभायां जयमाप्नोति मम तुल्यो न संशयः । सहस्रारे भावयन् यस्त्रिसन्ध्यं प्रपठेद् यदि ॥ १५॥ स एव सिद्धो लोकेशो निर्वाणपदमीयते । समस्तमङ्गलं नाम कवचं परमाद्भुतम् ॥ १६॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् ॥ १७॥ अभक्तेभ्यश्च देवेशि ! पुत्रेभ्योऽपि न दर्शयेत् । इदं कवचमज्ञात्वा दशविद्याश्च यो जपेत् ॥ १८॥ स नाप्नोति फलं तस्य चान्ते च नरकं व्रजेत् । समाप्तं कवचं देवि ! किमन्यत् श्रोतुमिच्छसि । तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ १९॥ ॥ इति मातृकाभेदतन्त्रे स्त्रीगुरुकवचं समाप्तम् ॥
॥ अथ स्त्रीगुरुगीता । कङ्कालमालिनीतन्त्रे द्वितीयपटले ॥ पार्वत्युवाच ॥ लोकेश ! कथ्यतां देव ! गुरुगीता मयि प्रभो ! । श्रीभगवानुवाच ॥ श‍ृणु तारिणि ! वक्ष्यामि गीतां ब्रह्ममयीं पराम् । गुरुस्त्वं सर्वशास्त्राणामहमेव प्रकाशकः ॥ १॥ त्वमेव गुरुरूपेण लोकानां त्राणकारिणी । गया गङ्गा काशिका च त्वमेव सकलं जगत् ॥ २॥ कावेरी यमुना रेवा करतोया सरस्वती । गोमती चन्द्रभागा च त्वमेव कुलपालिके ! ॥ ३॥ ब्रह्माण्डं सकलं देवि ! कोटिब्रह्माण्डमेव च । न हि ते वक्तुमर्हामि क्रियाजालं महेश्वरि ! ॥ ४॥ उक्त्वा चोक्त्वा भावयित्वा भिक्षुकोऽहं नगात्मजे ! । कथं त्वं जननी भूत्वा बधूस्त्वं मम देहिनाम् ॥ ५॥ तव चक्रं महेशानि ! अतीतं परमात्मनि । इति ते कथिता गीता गुरुदेवस्य ब्रह्मणः ॥ ६॥ सङ्क्षेपेण महेशानि ! प्रभुरेव गुरुः स्वयम् । जगत् समस्तमास्थाय गुरुस्त्वेको हि केवलम् ॥ ७॥ इति तं तोषयित्वा च नुतिभिः स्तुतिभिस्तथा । नानाविधद्रव्यदानैः सिद्धः स्यात् साधकोत्तमः ॥ ८॥ ॥ इति स्त्रीगुरुगीता समाप्ता ॥ http://muktalib5.org Proofread byDPD
% Text title            : strIguru dhyAna stutiH kavachaM gItA vividha tantre
% File name             : strIgurustutikavachagItA.itx
% itxtitle              : strIguru dhyAnastutikavachaM gItA vividha tantre
% engtitle              : Striguru Dhyanam Stuti Kavacha and Gita from various tantras
% Category              : kavacha, deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : http://muktalib5.org
% Proofread by          : http://muktalib5.org, DPD
% Description-comments  : strIgurudhyAnaM guptasAdhanatantre dvitIyapaTale
% Indexextra            : (from different tantras)
% Latest update         : August 16, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org