श्रीसुबोधानन्दस्तोत्रम्

श्रीसुबोधानन्दस्तोत्रम्

श्री कृष्णदासतनयं सहजातभक्तिं सम्भू षिताङ्कनयनोत्तरतारबालम् । श्रीरामकृष्णकृपया कृतकृत्य बुद्धिं वन्दे सुबोधपुरुषं विनयाप्तमूर्तिम् ॥ १॥ लोकोत्तरार्जवगुणं जितकामभोगं दैवाख्यया त्वभिहितं जननीड्यदेवैः । तेजस्विता सरलता व्यवहारसिद्धं नौमि द्युलोकवसतिं मधुरस्वभावम् ॥ २॥ शुद्धान्वयं प्रियजनं चरितेन शुद्ध- स्त्वाचार शुद्धभजनं धृतशुद्धदेहम् । संसारिणां शरणदं, जनदुःखतप्तं स्तौमि स्वभावसरलं पुरुषं महान्तम् ॥ ३॥ स्वस्यासने तु गुरुणा स्वयमासितं त्वां तच्चिह्नितं समदृशं समदुःखहर्षम् । प्राप्तोपदेशचरणं निजबोधनिष्ठ- मीड़ए सुबोधतरणिं पतिताघनाशम् ॥ ४॥ बाल्ये विरक्तपुरुषं यतिधर्मपालं श्रीरामकृष्णसरणिं सततं प्रविष्टम् । तीर्थाटनेन सुखिनं गुरुकर्मनिष्ठं स्वाचार्यसेविनमहं त्वभिवादये त्वाम् ॥ ५॥ क्रोधोपशान्तिरखिला यदवेक्षणेन प्रयान्महाजनगता किमुतेतरेषाम् । स्निग्धा पवित्रसरला गुणयुक्तमूर्ति- र्ध्येया तदीयवरदा कलुषापहर्त्री ॥ ६॥ खोकाख्यया गुरुसहोदरवाग् दिशन्ती यं स त्वमेव तरुणोऽर्भकवन्निषण्णः । बाल्यं गतेऽपि कुटिले भवलुब्धमार्गे धर्मार्घ्यमार्गसुरसे रसिको विदग्धः ॥ ७॥ देशे, विदेशगहने भवदुःखतप्ता- स्त्वामाश्रयन्त इतरे सुकृते तृषार्ताः । शान्तं रसं सुमधुरं परिपीय लोका- स्तप्ता भवन्ति सुखिनस्तनुवाङ्मनोभिः ॥ ८॥ संसारपारपथिकं नियमप्रधानं स्वाध्यायपाठनिरतं सततं कृतार्थम् । आचारचारुचतुरं सुविचार-निष्ठं शास्त्रोक्तकर्मनिपुणं प्रणतः सुबोधम् ॥ ९॥ बालस्वभावनियमादविरूढ़भावं यान्तं स्थलेऽपि कुपथा बहुदूरमेकम् । विश्वासदार्ढ्यबलतो शिवबोधयुक्तं स्वामिन्यपिश्रुतिमति प्रणनाम देवम् ॥ १०॥ श्रीरामकृष्ण सङ्घस्य नेतृमन्यतमं वरम् । सुबोधानन्दनाथाख्यं प्रणमामि कृताञ्जलिः ॥ ११॥ इति ब्रह्मचारिमेधाचैतन्यविरचितं ``श्रीमत्सुबोधानन्दस्तोत्रम्'' सम्पूर्णम् । प्रणाममन्त्रः- शुद्धबुद्धि प्रशान्ताय वैराग्यज्ञानमूर्तये । सुबोधाय नमस्तुभ्यं त्रिलोकं तीर्थी कुर्वते ॥ Proofread by Aruna Narayanan
% Text title            : Shri Subodhananda Stotram
% File name             : subodhAnandastotram.itx
% itxtitle              : subodhAnandastotram (brahmachArimedhAchaitanyavirachitam)
% engtitle              : subodhAnandastotram
% Category              : deities_misc, gurudev, rAmakRiShNa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Brahmachari Medhachaitanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org