% Text title : Shri Sundararaja Stotram 06 38 % File name : sundararAjastotram.itx % Category : deities\_misc, stotra, gurudev % Location : doc\_deities\_misc % Proofread by : Saritha Sangameswaran % Description/comments : From stotrArNavaH 06-38 % Latest update : January 6, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sundararaja Stotram ..}## \itxtitle{.. shrIsundararAjastotram ..}##\endtitles ## लक्ष्मीदिव्यकरारविन्दमृदुलं सम्फुल्लपद्मारुणं ब्रह्मेशानसुरासुरेन्द्रकनकश्रीमौलिनीराजितम् । वज्राब्जध्वजशङ्खचक्रविलसत्कल्पाङ्कुशैर्लाञ्छितं वन्दे सुन्दरराजपादयुगलं श्रीभूषणैर्भूषितम् ॥ 1॥ श्रीमन्तः शठकोपसंयमिमुखा वैकुण्ठभक्तास्तु ये तेषां श्रेष्ठतमो द्विजोत्तमवरः श्रीविष्णुचित्तो महान् । यस्मिन् श्रीमधुरापुरे त्वभिजगौ श्रीमङ्गलाशासनं तं वन्दे मधुराधिराजममलं व्यूहात्मकं सुन्दरम् ॥ 2॥ श्रीमान् श्रीपरतत्त्वनिर्णयमनाः श्रीवल्लभाख्यः प्रभुः सम्पत्पूर्णगुरूत्तमा दिवि बुधानाहूय शुल्कं धनम् । सङ्कल्प्यारभते तदा तु समये श्रीविष्णुचित्तो गुरु\- स्तद् गोष्ठयां मधुरामगाद्बुधवरान् जेतुं महावैभवः ॥ 3॥ श्रीमन्तं वटपत्रशायिकृपया वेदान्तपारङ्गतं लक्ष्मीनाथनिवासभूतहृदयं श्रीविष्णुचित्तं गुरुम् । दृष्ट्वोत्थाय महानुभावमनघं नम्रोऽभवत्तद्गुरु\- स्तत्काले महिमानभिज्ञविबुधाः कुर्वन्ति कोपं परम् ॥ 4॥ सम्पत्पूर्णगुरूत्तमस्तु विबुधक्ष्मापालचूडामणि\- स्तत्काले वदति स्म शास्त्रनिपुणं श्रीविष्णुचित्तं गुरुम् । कर्तव्यः परतत्त्वनिर्णय इह श्रीविष्णुचित्त त्वया तेनोक्तः सदसि स्थितान् स च बुधान् संरम्भते सादरम् ॥ 5॥ वेदान्तस्मृतिशास्त्रवेद्यमहिमं श्रीपाञ्चरात्रस्तुतं श्रीरामायणभारतादिविदितं निर्बाधमाद्यं महत् । श्रीनारायणनामकं च सगुणं तत्त्वं परं शाश्वतं श्रोतव्यं विबुधा भवद्भिरमलं ज्योतिः फणामो वयम् ॥ 6॥ सत्यं ज्ञानमनन्तमव्ययमजं ज्योतिः सदा निर्मलं तत्त्वं निर्मलदिव्यमङ्गलगुणं नारायणाद्याख्यकम् । वेदान्तस्मृतिपाञ्चरात्रविदितं त्रैलोक्यभूपालकं ब्रह्मेशानमहेन्द्रदेवजनकं शान्तं महावैभवम् ॥ 7॥ वेदानामपहारदुःखितमना लोकप्रसिद्धो विधि\- स्तत्काले ह्यसुरं निहत्य भगवान् नारायणो वत्सलः । कारुण्येन ददाति वेदमखिलं तस्माज्जगन्नायकः को वा शंसत पक्षपातरहिता यूयं बुधाः केवलम् ॥ 8॥ ईशानः कमलासनस्य शिरसः छेदादभूत् पातकी प्रायश्चित्तमयं दधार शिरसा वैकुण्ठपादोदकम् । तस्मादेव हि पावनत्वमगमद्गङ्गाधराख्यां ततः को वा शंसत पक्षपातरहिता यूयं बुधा ईश्वरः ॥ 9॥ ब्रह्माणं सृजति स्म वै स भगवान् श्रीनाभिपङ्केरुहात् रुद्रं सोऽपि पितामहश्च स हरः पञ्चाननः षण्मुखम् । तस्माद्वेदपुराणरत्नविदितान्नारायणात् कः प्रभुः । यूयं शंसत पक्षपातरहिता विद्वद्वरा ईश्वरः ॥ 10॥ इत्थं वेदपुराणशास्त्रवचनैः श्रीपाञ्चरात्रादिकैः श्रीरामायणभारतादिवचनैः श्रीविष्णुचित्तो गुरुः । तद्गोष्ठयां परतत्त्वनिर्णयमहो कृत्वा बुधान् पण्डितान् जित्वा तत्र जवेन सर्वविदितं चिच्छेद शुल्कं मुदा ॥ 11॥ इत्याश्चर्यचरित्रमस्य विबुधाः सर्वे महापण्डिताः सम्पत्पूर्णगुरूत्तमश्च जगतां राजाधिराजः प्रभुः । दृष्ट्वा तत्र महावबोधविभवं श्रीविष्णुचित्तं मुदा कुर्वन्ति स्तुतिमङ्गलं पुलकिताः कल्याणशङ्खध्वनिम् ॥ 12॥ श्रीमान् भूवलयाधिराजविदितः श्रीवल्लभाख्यः प्रभुः गोष्ठयां तत्कृततत्त्वनिर्णयमहासन्तोषपूर्णाशयः । सम्पत्पूर्णगुरूत्तमादिविबुधैः साकं महापण्डितैः सम्मानं कुरुते महोत्सवमिव श्रीविष्णुचित्तप्रभोः ॥ 13॥ स्कन्धारूढमिमं गजस्य च महावीथिं वलन्तं स्तुतं भेरीकाहलशङ्खगीतविलसत्कोलाहलप्रोज्ज्वलम् । श्रीश्रीवल्लभदेवमुख्यविबुधैर्लोकैः समस्तैर्वृतं वैकुण्ठः स च वीक्षते स्म रमया श्रीविष्णुचित्तं मुदा ॥ 14॥ आकाशे गरुडे लसन्तममलं लक्ष्मीपतिं सादरं दृष्ट्वा तत्सुकुमारविग्रहमहासौन्दर्यमालोकयन् । अस्थाने भयशङ्कया भगवतः श्रीविष्णुचित्तो गुरु\- र्द्यप्यद्दन्तिगलस्थ एव स जगौ श्रीमङ्गलाशासनम् ॥ 15॥ विद्वद्वृन्दसमानताङ्घ्रियुगलं सम्मानसाम्राज्यगं विद्याशुल्कधनाढ्यकं गुणनिधिं देवादिभिर्वन्दितम् । श्रीश्रीवल्लभदेवराजमहितं श्रीविष्णुचित्ताह्वयं लक्ष्मीनाथसमीक्षितं गुरुवरं वन्दे महावैभवम् ॥ 16॥ तद्गोष्ठ्याः स च निर्गतः श्रुतिशिरस्सारार्थपारङ्गतः श्रीश्रीवल्लभदेवराजसहितः श्रीविष्णुचित्तो गुरुः । दिव्याष्टाङ्गविमानरत्ननिलयं व्यूहात्मकं सुन्दरं तेजोराशिमयं महागुणगणं संसेवितुं सत्वरम् ॥ 17॥ सार्धं राजगुरूत्तमादिविबुधैः श्रीगोपुरं सुन्दरं नत्वा श्रीबलिपीठकं च गरुडं सेनापतिं सादरम् । अष्टाङ्गाख्यविमानमद्भुतगुणं संसेव्य साष्टाङ्गतः तस्यान्तः प्रविशन्तमम्बुजमुखं श्रीविष्णुचित्तं भजे ॥ 18॥ वन्दे सुन्दरराजमिन्दुवदनं वात्सल्यदिव्याद्भुत\- क्षान्त्यौदार्यदयादिसद्गुणनिधिं नारायणं श्रीपतिम् । मुक्तारत्नकिरीटदिव्यतुलसीमालामणीन्द्रादिक\- श्रीभूषासमलङ्कृतं रशनया भास्वत्कटीसुन्दरम् ॥ 19॥ अष्टाङ्गाख्यविमानराजनिलयं ब्रह्मादिभिर्वन्दितं मन्दस्मेरशुभारविन्दवदनं कारुण्यवारान्निधिम् । सन्तानं नमतां स्वकीयचरणौ सौलभ्यभूमावधिं वन्दे सन्ततमम्बुजाक्षममलं व्यूहात्मकं सुन्दरम् ॥ 20॥ श्रीवत्साब्धिसुतामणीन्द्रतुलसीमालालसद्वक्षसं श्रीमद्दिव्यसुवर्णरत्नमकुटं भूषालसद्विग्रहम् । श्रीमद्दिव्यविमानगोपुरमणिप्राकाररत्नोज्ज्वल\- स्थूणासंवृतदिव्यसन्निधिशुभं व्यूहं भजे सुन्दरम् ॥ 21॥ दिव्याष्टाङ्गविमानदिव्यकनकस्थूणासहस्रोज्ज्वल\- श्रीमन्मण्टपगर्भगेहविलसद्दिव्यस्थलीभूषणम् । दिव्यश्रीमणिवत्समौक्तिकमणिश्रीहारभूषामणिं श्रीमन्तं मधुराधिराजममलं व्यूहं भजे सुन्दरम् ॥ 22॥ दिव्याष्टाक्षरमन्त्ररत्नचरमश्लोकार्थनिष्ठावताम् । शिष्टानां महतां त्वदीयचरणद्वन्द्वाश्रितानां सताम् । पादाम्भोजविशेषभक्तिसहितं मां वीक्ष्य नित्यं स्मर श्रीमन् सुन्दर वारिजाक्ष कमलानाथ प्रभो देहिनाम् ॥ 23॥ अस्मिन् श्रीमधुरापुरे तव कृपासन्धुक्षितज्ञानिना गीतं येन मया तु मङ्गलकरं यन्मङ्गलाशासनम् । तस्मात्तेन मया समर्पितमिदं दिव्यप्रबन्धात्मकं लक्ष्मीनाथ महाप्रभो गुणनिधे त्वत्सन्निधौ पाहि माम् ॥ 24॥ इत्थं श्रीभगवन्तमम्बुजमुखं व्यूहात्मकं सुन्दरं स्तुत्वा तेन समीक्षितस्तु भगवान् श्रीविष्णुचित्तो गुरुः । श्रीश्रीवल्लभदेवमुख्यविबुधैः सर्वैरनुज्ञापित\- स्तस्माद्वै वटपत्रशायिनमगादाह्लादपूर्णाशयः ॥ 25॥ तत्रासौ वटपत्रशायिनि महादिव्यस्थले भक्तिमान् श्रीमन्मण्टपमर्धमण्टमपि श्रीगोपुरं सुन्दरम् । तत्कारुण्यविशेषलब्धकनकैरित्यादिकं नित्यशः कैङ्कर्यं कृतवन्तमद्भुतगुणं श्रीविष्णुचित्तं भजे ॥ 26॥ इत्थं श्रीभगवान् महाद्भुतगुणः श्रीविष्णुचित्तो गुरुः भक्त्या नित्यमहाप्रभावममलं स्तौति स्म यं सुन्दरम् । तं वन्दे द्विजनाथवन्दितपदं व्यूहात्मकं सुन्दरं श्रीमन्तं मधुरेश्वरस्तुतपदं सर्वात्मना सुन्दरम् ॥ 27॥ श्रियः कान्ताय जाज्वल्यश्रीवत्साङ्कितवक्षसे । कल्याणनिधये व्यूहसुन्दरेशाय मङ्गलम् ॥ 28॥ विमाने विश्वकर्मीये वेगवत्यास्तु दक्षिणे । वसते श्रीमते व्यूहसुन्दरेशाय मङ्गलम् ॥ 29॥ इति श्रीसुन्दरराजस्तोत्रं सम्पूर्णम् । ## Proofread by Saritha Sangameswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}