% Text title : Tridevanam Ananyatva Pratipadanam % File name : tridevAnAmAnanyatvapratipAdanaM.itx % Category : deities\_misc, shiva, vishhnu % Location : doc\_deities\_misc % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 12 shloka 1-67 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Tridevanamananyatvapratipadanam ..}## \itxtitle{.. tridevAnAmAnanyatvapratipAdanam ..}##\endtitles ## ##Oneness of the trinity Brahma-Vishnu-Mahesha## ऋषय ऊचुः \- अनन्यत्वं त्रिदेवानां यज्जगाद जनार्दनः । शम्भवे तद्वयं श्रोतुमिच्छामो द्विजसत्तम ॥ 1॥ एकत्वं दर्शयामास कथं वा गरुडध्वजः । तत् समाचक्ष्व विप्रेन्द्र परं कौतूहलं हि नः ॥ 2॥ मार्कण्डेय उवाच \- शृणुध्वं मुनयो गुह्यं परमं प्रयतं परम् । त्रिदेवानामनन्यत्वं तथैवैकत्वदर्शनम् ॥ 3॥ हरेण पृष्टो गोविन्दस्तं समाभाष्य सादरम् । इदमाह मुनिश्रेष्ठा अभिन्नप्रतिपादकम् ॥ 4॥ श्रीभगवानुवाच \- इदं तमोमयं सर्वमासीद्भुवनवर्जितम् । अप्रज्ञातमलक्ष्यञ्च प्रसुप्तमिव सर्वतः ॥ 5॥ न दिवारात्रिभागोऽत्र नाकाशं न च काश्यपी । न ज्योतिर्न जलं वायुर्नान्यत् किञ्चन संस्थितम् ॥ 6॥ एकमासीत् परं ब्रह्म सूक्ष्मं नित्यमतीन्द्रियम् । अव्यक्तं ज्ञानरूपेण द्वैतहीनविशेषणम् ॥ 7॥ प्रकृतिः पुरुषश्चैव नित्यौ द्वौ सर्वसंहितौ । स्थितः कालोऽपि भूतेश जगत्कारणमेककम् ॥ 8॥ यदेकं परमं ब्रह्म तत्स्वरूपात् परं हर । रूपत्रयमिदं नित्यं तस्यैव जगतः पतेः ॥ 9॥ कालो नामापरं रूपमनाद्यं तत्तुकारणम् । सर्वेषामेव भूतानामवच्छेदेन सङ्गतः ॥ 10॥ ततस्तत् स्वप्रकाशेन भास्वद्रूपं प्रकाशते । पुरा सृष्ट्यर्थमतुलं क्षोभयन् प्रकृतिं स्वयम् ॥ 11॥ सङ्क्षुब्धायान्नु प्रकृतौ महत्तत्त्वमजायत । महत्तत्त्वात्ततः पश्चादहङ्कारस्त्रिधाभवत् ॥ 12॥ अहङ्कारे तु सञ्जाते शब्दतन्मात्रतस्ततः । आकाशमसृजद्विष्णुरनन्तं मूर्तिवर्जितम् ॥ 13॥ ततस्तु रसतन्मात्रादपः सृष्ट्वा महेश्वरः । निराधारः स्वयं दध्रे तास्तदा निजमायया ॥ 14॥ ततस्त्रिगुणसाम्येन संस्थितां प्रकृतिं प्रभुः । पुनः सङ्क्षोभयामास सृष्ट्यर्थं परमेश्वरः ॥ 15॥ ततः सा प्रकृतिस्तासु बीजं त्रिगुणधाभवत् । अप्सु संसर्जयामास जगद्बीजं निराकुलम् ॥ 16॥ तद्विवृद्धं क्रमेणैव हैममण्डमभून्महत् । जग्राहापः समस्तास्ता गर्भ एव तदण्डकम् ॥ 17॥ अप्सु स्थितासु हैमाण्डगर्भे विष्णुस्तदण्डकम् । त्वयैव मायया दध्रे ब्रह्माण्डमतुलं पुनः ॥ 18॥ वारिणा वह्निभिश्चैव वायुभिर्नभसा तथा । बहिस्तदण्डकं छन्नं सर्वपार्श्वे समन्ततः ॥ 19॥ सप्तसागरमानेन तथा नद्यादि मानतः । ब्रह्माण्डाभ्यन्तरे तोयं तदन्यत्तु बहिर्गतम् ॥ 20॥ तदन्तः स्वयमेवासौ विष्णुर्ब्रह्मस्वरूपधृक् । दैवं वर्षमुषित्वैव प्रबिभेद तदण्डकम् ॥ 21॥ तस्मात् समभवन्मेरुरुत्पन्नोऽस्मिन् महेश्वर । जरायुः पर्वता जाताः समुद्राः सप्त तज्जलात् ॥ 22॥ तन्मध्ये गन्धतन्मात्रात् पृथिवी समजायत । ईश्वरेण प्रकृत्या च योजिता त्रिगुणात्मिका ॥ 23॥ प्रागेव पर्वतादिभ्यः समुत्पन्ना वसुन्धरा । ब्रह्माण्डखण्डसंयोगाद्दृढा भूता तु सा भृशम् ॥ 24॥ तस्यामेव स्थितो ब्रह्मा सर्वलोकगुरुः स्वयम् । यदा ब्रह्माण्डमध्यस्थो ब्रह्मा व्यक्तो न चाभवत् । तदैव रूपतन्मत्रात्तेजः सम्यगजायत ॥ 25॥ वायुस्तु स्पर्शतन्मात्रात् प्रकृत्या विनियोजितात् । बभूव सर्वभूतानां प्राणभूतः समन्ततः ॥ 26॥ अद्भिस्तेजोभिरतुलैर्वायुभिर्नभसा तथा । अन्तर्बहिस्तदण्डस्य व्याप्तमन्यत्तु गर्धगम् ॥ 27॥ ततो ब्रह्मशरीरन्तु त्रिधा चक्रे महेश्वरः । प्रधानेच्छावशाच्छम्भौ त्रिगुणत्रिगुणीकृतम् ॥ 28॥ तदूर्ध्वभागः सञ्जातश्चतुर्वक्त्रश्चतुर्भुजः । पद्मकेशरगौराङ्गकायो ब्राह्मो महेश्वरः ॥ 29॥ तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः । शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः ॥ 30॥ अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः । स्फटिकाभ्रसमः शुक्लः सकायश्चन्द्रशेखर ॥ 31॥ इतस्ततो ब्राह्मकाये सृष्टिशक्तिं न्ययोजयत् । स्वयमेवाभवत् सष्टा ब्रह्मरूपेण लोकभृत् ॥ 32॥ स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययोजयत् । महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा ॥ 33॥ स्थितिकर्ताभवद्विष्णुरहमेव महेश्वरः । सर्वशक्तिनियोगेन सदा तद्रूपता मम ॥ 34॥ अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् । अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् ॥ 35॥ अन्तकर्ताभवच्छम्भुः स एव परमेश्वरः । ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते ॥ 36॥ ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः । सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः ॥ 37॥ ब्रह्मा विष्णुः शिवश्चेति संज्ञामाप पृथक् पृथक् । अतस्त्वञ्च विधाता च तथाहमपि न पृथक् । एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम् ॥ 38॥ मार्कण्डेय उवाच \- एतच्छ्रुत्वा वचस्तस्य विष्णोरमिततेजसः । हर्षोतफुल्लमुखः प्रोचे पुनरेव जनार्दनम् ॥ 39॥ ईश्वर उवाच \- एक एव महेशशेत् ज्योतीरूपो निरञ्जनः । का वा मायाथ कः कालः का वा प्रकृतिरुच्यते ॥ 40॥ के पुमांसस्ततोऽभिन्ना भिन्नाश्चेत् कथमेकता । तन्मे वदस्व गोविन्द तत्प्रभावं यथागतम् ॥ 41॥ श्रीभगवानुवाच \- त्वमेव पश्यसि सदा ध्यानस्थः परमेश्वरम् । आत्मन्यात्मस्वरूपं मज्ज्योतीरूपं सदक्षरम् ॥ 42॥ मायाञ्च प्रकृतिं कालं पुरुषञ्च स्वयं विभो । ज्ञाता त्वं ध्यानयोगेन यस्माद्ध्यानपरो भव ॥ 43॥ मायया मोहितो यस्मादधुना त्वम्मदीयया । ततो विस्मृत्य परमं ज्योतिर्हि वनितारतः ॥ 44॥ अधुना कोपयुक्तस्त्वं विस्मृत्यात्मानमात्मनि । यां पच्छसि प्रकृत्यादिरूपाणि प्रथमाधिप ॥ 45॥ मार्कण्डेय उवाच \- ततस्तत्र महादेवः श्रुत्वा वाक्यं सुनिश्चितम् । मुनीनां पश्यतां योगयुक्तो ध्यानपरोऽभवत् ॥ 46॥ आसाद्य बद्धपर्यङ्कं निर्निमीलितलोचनः । आत्मानञ्चिन्तयामास तदात्मनि महेश्वरः ॥ 47॥ परं चिन्तयतस्तस्य शरीरं विबभौ शुभम् । तेजोभिरुज्ज्वलं द्रष्टुं नशेकुर्मुनयस्तदा ॥ 48॥ तत्क्षणात् ध्यानयुक्तश्च शम्भुः स विष्णुमायया । परित्यक्तोऽति विबभौ तपस्तेजोभिरुज्ज्वलः ॥ 49॥ ये ये गणास्तदा तस्थुः सेवया शङ्करान्तिके । न तेऽपि वीक्षितुं शेकुः शङ्करं वा दिवाकरम् ॥ 50॥ स्वयमेव तदा विष्णुः समाधिमनासो भृशम् । प्रविवेश शरीरान्तर्ज्योतीरूपेण धूर्जटेः ॥ 51॥ प्रविश्य तस्य जठरे यथा सृष्टिक्रमः पुरा । तथैव दर्शयामास स्वयं नारायणोऽव्ययः ॥ 52॥ न स्थूलं न च सूक्ष्मञ्च न विशेषणगोचरम् । नित्यानन्दं निरानन्दमेकं शुद्धमतीन्द्रियम् ॥ 53॥ अदृश्यं सर्वद्रष्टारं निर्गुणं परमं पदम् । परमात्मानमानन्दं जगत्कारणकारणम् ॥ 54॥ प्रथमं ददृशे शम्भुरात्मानं तत्स्वरूपिणम् । तत्र प्रविष्टमनसा बहिर्ज्ञानविवर्जितः ॥ 55॥ तस्यैव रूपं प्रकृतिं सृष्ट्यर्थे भिन्नतां गताम् । ददर्श तस्यैवाभ्यासे पृथग्भूतामिवैकिकाम् ॥ 56॥ पुरुषांश्च ददर्शासौ यथैव वसतस्ततः । अग्नेरिव कणात् स्थूलादजस्रं द्विजसत्तमाः ॥ 57॥ तदेव कालरूपेण भासते च मुहुर्मुहुः । सृष्टिस्थित्यन्तयोगानामवच्छेदेन कारणम् ॥ 58॥ प्रकृतिः पुरुषश्चैव कालोऽपि च मुहुर्मुहुः । अभिन्नान् भासमानांश्च सर्गार्थे भिन्नतां गताम् ॥ 59॥ पृथग्भूतानभिन्नांश्च ददृशे चन्द्रशेखरः । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ 60॥ सप्रधानस्वरूपेण कालरूपेण भासते । तथापुरुषरूपेण संसारार्थं प्रवर्तते ॥ 61॥ भोगार्थं प्राणिनां शश्वच्छरीरे च प्रवर्तते । सैव माया या प्रकृति सा मोहयति शङ्करम् ॥ 62॥ हरिं तथा विरिञ्चिञ्च तथैवान्यजनुर्भवान् । मायाख्या प्रकृतिर्जाता जन्तुं सन्मोहयत्यपि ॥ 63॥ सा स्त्रीरूपेण च सदा लक्ष्मीभूता हरेः प्रिया । सा सावित्री रतिः सन्ध्या सा सती सैव वीरिणी ॥ 64॥ बुद्धिरूपा स्वयं देवी चण्डिकेति च गीयते । इति स्वयं ददर्शाशु ध्यानमार्गगतो हरः ॥ 65॥ महदादि प्रभेदेन तथा सृष्टिक्रमं स्वयम् ॥ 66॥ दर्शयित्वा हरिः कालं प्रकृतिं पुरुषांस्तथा । तथान्यद्दर्शयामास तच्छरीरं द्विजोत्तमाः ॥ 67॥ इति श्रीकालिकापुराणे त्रिदेवानामानन्यत्वप्रतिपादेन द्वादशोऽध्यायः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}