श्रीत्यागराजस्तवः

श्रीत्यागराजस्तवः

नीलकन्धर भाललोचन बालचन्द्रशिरोमणे कालकाल कपालमाल हिमालयाचलजापते । शूलहस्त नमूल शङ्कर मूलयोगिवरस्तुत त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ १॥ हारकुण्डलमौलिकङ्कणकिङ्किणीकृतपन्नग भूतिगात्र कुबेरमित्र कलत्रपुत्रसमावृत । नारदादिमुनीन्द्रसन्नुत नागचर्मकृताम्बर त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ २॥ भूतनाथ परान्तकातुलभुक्तिमुक्तिसुखप्रद शीतलामलमन्दमारुतसेव्यदिव्यकलेवर । लोकनायक पाकशासनशोकवारणकारण त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ३॥ शुद्धमञ्जु लतालकाहलशङ्खदिव्यवरप्रिय नृत्तगीतरसज्ञ नित्यसुगन्धिगौरशरीर भो । चारुहास सुरादिपूजित पूजनीयपदाम्बुज त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ४॥ सर्पराजविभूषणाव्यय चित्सभेश सदाशिव नन्दिभृङ्गिगणेशवन्दितसुन्दराङ्घ्रिसरोरुह । वेदशेखर सर्वसुग्रहनामरूप दयाकर त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ५॥ सारमोहमहान्धकारदिवाकराखिलभुक्तिद चैकनायक पादपङ्कजसङ्गिचित्तजनामृत । पापतूलहुताशनाखिलकोपवन्मुनिपूजित त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ६॥ पङ्कजासनसूत वेदतुरङ्ग मेरुशरासन भानुचन्द्ररथाङ्ग भूरथ शेषशायिशिलीमुख । मन्दहासशिलीमुख त्रिपुराम्बुधेर्बडबानल त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ७॥ दिव्यरत्नमयासनस्थितमेरुतुल्यमहारथ छत्रचामर बर्हिबर्हसमूह दिव्यशिखामणे । नित्य शुद्ध महावृषध्वज निर्विकल्प निरञ्जन त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ८॥ सर्वलोकविमोहनास्पद तत्पदार्थ वियत्पते शक्तिविग्रह युक्त्यदीन सुवर्णवर्ण विभूतिमन् । पापकेतुदिवाकराक्ष परात्परामितकीर्तिमन् त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ९॥ तात मत्कृतपापवारण दक्षयज्ञभयङ्कर दारुकावनतापसाधिपसुन्दरीजनमोहक । व्याघ्रपादपतञ्जलिस्तुतिसान्द्रसादृशशैलज त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ १०॥ ॥ इति श्रीत्यागराजस्तवः सम्पूर्णः ॥ Proofread by Gopalakrishnan
% Text title            : tyAgarAjastavaH
% File name             : tyAgarAjastavaH.itx
% itxtitle              : tyAgarAjastavaH
% engtitle              : tyAgarAjastavaH
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-26
% Indexextra            : (Scan)
% Latest update         : September 1, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org