श्रीविद्यातीर्थपदारविन्दस्तुतिः

श्रीविद्यातीर्थपदारविन्दस्तुतिः

संसाराम्बुधिमग्नलोकविततेः पोतं यदाहुर्विदः कंसारातिपुरारिभेदमतिहृत्स्वार्चापराणां चिरम् । विद्यारण्यमुखैर्महामुनिवरैः सम्पूजितं तन्मुदा विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ १॥ हृद्या पद्यततिर्मुखाब्जकुहराद्यत्पूजकानां जवा- न्निर्गच्छत्यमरापगेव सरसा स्वच्छापि तद्भक्तितः । तुङ्गाभिख्यनदीतटान्तविलसर्च्छ्रीमन्दिरे संस्थितं विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ २॥ श‍ृङ्गाभिख्यमहीधरेन्द्रनिवसल्लोकान्वराकानपि व्याजात्प्राप्तनिजेक्षणात्करुणया पुण्यौघयुक्तांस्तथा । कुर्वद्भक्तिभृतान्तरङ्गकमलानप्याशु यत्तन्मुदा विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ३॥ यत्प्रीतिप्रतिपित्सुभिर्हरिहराभिख्याद्यभूपालकै- र्विप्रेभ्यः श्रुतिविद्भ्य एव बहवो ग्रामा विसृष्टाः पुरा । तद्राजव्रजवन्द्यमानमनिशं राजाधिराजत्वदं विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ४॥ यत्प्रीत्यर्थमतीव सुन्दरतमं श्रीयन्त्रतुल्यं गृहं बुक्कक्ष्मापतिवंशजेन धरणीशानेन निर्मापितम् । तन्नम्राखिलभाग्यदानचतुरं भूदेवभाग्योदयं विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ५॥ हंसाद्यैर्यतिभिः स्वधर्मनिरतैः संसेव्यमानं मुदा निःसारत्वधियं तनोति तरसा सर्वेषु भोग्येषु यत् । आम्नायान्तरहस्यबोधनचणं तत्सर्वसिद्धिप्रदं विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ६॥ श्रद्धा भक्तिविरक्तिमुख्यसुगुणान्दत्वा चिरात्सेवकान् सम्प्राप्ताखिलयोगजालजनितानन्दान्प्रकुर्वत्तथा । ब्रह्माहं न च दृश्यवस्त्विति महावाक्योत्थबोधान्वितान् विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ७॥ यच्चित्ते दधतो मुदा परमया लोकात्समस्तान्नृपाः सेवन्ते भयभक्तिनम्रवपुषः सर्वस्वमप्यादरात् । दत्त्वा यान्ति च दासतां चिरतरां तद्भुक्तिमुक्तिप्रदं विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ८॥ घण्टानादपुरःसरं प्रतिदिनं रात्रौ गणानां गणै- र्भक्त्या पूरितमानसैः सुमवरैः कर्पूरनीराजनैः । धूपैर्दीपचयैर्मनोहरतरैः सम्पूज्यमानं मुहु- र्विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ९॥ तुङ्गातीरविहारिमानसलसद्धंसायितं सन्ततं तुङ्गापत्ततिवारणैकनिपुणं श‍ृङ्गारजन्मालयम् । गङ्गावारिविनिर्मलं विरचयच्चित्तं नतानां जवा- द्विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ १०॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीविद्यातीर्थपदारविन्दस्तुतिः सम्पूर्णा । Proofread by PSA Easwaran
% Text title            : vidyAtIrthapadAravindastutiH
% File name             : vidyAtIrthapadAravindastutiH.itx
% itxtitle              : vidyAtIrthapadAravindastutiH (shivAbhinavanRisiMhabhAratIvirachitA)
% engtitle              : vidyAtIrthapadAravindastutiH
% Category              : deities_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org