श्रीविश्वकर्माष्टकम् २

श्रीविश्वकर्माष्टकम् २

आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह । विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥ आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः । सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥ पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् । धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥ विश्वात्मा भूतरूपेण नानाकष्टसंहारक । तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥ ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् । लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥ विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् । सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥ निराभासाय नित्याय सत्यज्ञानान्तरात्मने । विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥ नमो वेदान्तवेद्याय वेदमूलनिवासिने । नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥ यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् । धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥ इति विश्वकर्माष्टकं सम्पूर्णम् । Proofread by Sunder Hattangadi, PSA Easwaran
% Text title            : vishvakarmAShTakam 2
% File name             : vishvakarmAShTakam2.itx
% itxtitle              : vishvakarmAShTakam 2
% engtitle              : vishvakarmAShTakam 2
% Category              : aShTaka, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi PSA Easwaran
% Indexextra            : (stotra)
% Acknowledge-Permission: jangidbrahminsamaj.com
% Latest update         : July 8, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org