विश्वकर्मस्तोत्रम्

विश्वकर्मस्तोत्रम्

विश्वकर्म ध्यानम् । न भूमिर्न जलञ्चैव न तेजो न च वायवः नाकाशं च न चित्तञ्च न बुद्धीन्द्रियगोचराः न च ब्रह्मा न विष्णुश्च न रुद्रश्च तारकाः सर्वशून्या निरालम्बा स्वयम्भूता विराटसत् सदापरात्मा विश्वात्मा विश्वकर्मा सदाशिवः ॥ श्रितमध्यतमध्यस्तं ब्रह्मादिसुरसेवितम् । लोकाध्यक्षं भजेऽहं त्वां विश्वकर्माणमव्ययम् ॥ प्राकादिदिङ्मुखोत्पन्नो सनकश्च सनातनः । अभुवनस्य प्रत्नस्य सुपर्णस्य नमाम्यहम् ॥ अखिलभुवनबीजकारणम् । प्रणवतत्त्वं प्रणवमयं नमामि ॥ पञ्चवक्त्रं जटाधरं पञ्चदशविलोचनम् । सद्योजाताननं श्वेतं च वामदेवन्तु कृष्णकम् ॥ अघोरं रक्तवर्णं च तत्पुरुषं हरितप्रभम् । ईशानं पीतवर्णं च शरीरं हेमवर्णकम् ॥ दशबाहुं महाकायं कर्णकुण्डलशोभितम् । पीताम्बरं पुष्पमालं नागयज्ञोपवीतिनम् ॥ रुद्राक्षमालासंयुक्तं व्याघ्रचर्मोत्तरीयकम् । पिनाकमक्षमालाञ्च नागशूलवराम्बुजम् ॥ वीणां डमरुकं बाणं शङ्खचक्रधरं तथा । कोटिसूर्यप्रतीकाशं सर्वजीवदयापरम् ॥ विश्वेशं विश्वकर्माणं विश्वनिर्माणकारिणम् । ऋषिभिः सनकाद्यैश्च संयुक्तं प्रणमाम्यहम् ॥ इति विश्वकर्मस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vishvakarmastotram
% File name             : vishvakarmastotram.itx
% itxtitle              : vishvakarmastotram
% engtitle              : vishvakarmastotram
% Category              : deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaram at gmail.com
% Indexextra            : (stotra)
% Latest update         : July 8, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org