श्रीव्यासाचार्याष्टोत्तरशतनामावलिः

श्रीव्यासाचार्याष्टोत्तरशतनामावलिः

॥ ध्यानम् ॥ अभ्र-श्यामः पिङ्ग-जटा-बद्ध-कलापः प्रांशुर्दण्डीकृष्णमृग-त्वक्-परिधानः । सर्वान् लोकान् पावयमानः कवि-मुख्यः पाराशर्यः पर्व-सुरूपं विवृणोतु ॥ १॥ व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ २॥ कृष्ण-द्वैपायनं व्यासं सर्व-भूत-हितेरतम् । वेदाब्ज-भास्करं वन्दे शमादि-निलयं मुनिम् ॥ ३॥ अथ नामावलिः । ॐ नारायणकुलोद्भूताय नमः । ॐ नारायणपराय नमः । ॐ वराय नमः । ॐ नारायणावताराय नमः । ॐ नारायणवशंवदाय नमः । ॐ स्वयम्भुवंशसम्भूताय नमः । ॐ वसिष्ठकुलदीपकाय नमः । ॐ शक्तिपौत्राय नमः । ॐ पापहन्त्रे नमः । ॐ पराशरसुताय नमः । १० ॐ अमलाय नमः । ॐ द्वैपायनाय नमः । ॐ मातृभक्ताय नमः । ॐ शिष्टाय नमः । ॐ सत्यवतीसुताय नमः । ॐ स्वयमुद्भूतवेदाय नमः । ॐ चतुर्वेदविभागकृते नमः । ॐ महाभारतकर्त्रे नमः । ॐ ब्रह्मसूत्रप्रजापतये नमः । ॐ अष्टादशपुराणानाङ्कर्त्रे नमः । २० ॐ श्यामाय नमः । ॐ प्रशिष्यकाय नमः । ॐ शुकताताय नमः । ॐ पिङ्गजटाय नमः । ॐ प्रांशवे नमः । ॐ दण्डिने नमः । ॐ मृगाजिनाय नमः । ॐ वश्यवाचे नमः । ॐ ज्ञानदात्रे नमः । ॐ शङ्करायुःप्रदाय नमः । ३० ॐ शुचये नमः । ॐ मातृवाक्यकराय नमः । ॐ धर्मिणे नमः । ॐ कर्मिणे नमः । ॐ तत्त्वार्थदर्शकाय नमः । ॐ सञ्जयज्ञानदात्रे नमः । ॐ प्रतिस्मृत्युपदेशकाय नमः । ॐ सर्वधर्मोपदेष्ट्रे नमः । ॐ मृतदर्शनपण्डिताय नमः । ॐ विचक्षणाय नमः । ४० ॐ प्रहृष्टात्मने नमः । ॐ पर्वपूज्याय नमः । ॐ प्रभवे नमः । ॐ मुनये नमः । ॐ वीराय नमः । ॐ विश्रुतविज्ञानाय नमः । ॐ प्राज्ञाय नमः । ॐ अज्ञाननाशनाय नमः । ॐ ब्राह्मकृते नमः । ॐ पाद्मकृते नमः । ५० ॐ धीराय नमः । ॐ विष्णुकृते नमः । ॐ शिवकृते नमः । ॐ श्रीभागवतकर्त्रे नमः । ॐ भविष्यरचनादराय नमः । ॐ नारदाख्यस्यकर्त्रे नमः । ॐ मार्कण्डेयकराय नमः । ॐ अग्निकृते नमः । ॐ ब्रह्मवैवर्तकर्त्रे नमः । ॐ लिङ्गकृते नमः । ६० ॐ वराहकृते नमः । ॐ स्कान्दकर्त्रे नमः । ॐ वामनकृते नमः । ॐ कूर्मकर्त्रे नमः । ॐ मत्स्यकृते नमः । ॐ गरुडाख्यस्यकर्त्रे नमः । ॐ ब्रह्माण्डाख्यपुराणकृते नमः । ॐ उपपुराणानाङ्कर्त्रे नमः । ॐ पुराणाय नमः । ॐ पुरुषोत्तमाय नमः । ७० ॐ काशिवासिने नमः । ॐ ब्रह्मनिधये नमः । ॐ गीतादात्रे नमः । ॐ महामतये नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वसिद्धये नमः । ॐ सर्वशास्त्रप्रवर्तकाय नमः । ॐ सर्वाश्रयाय नमः । ॐ सर्वहिताय नमः । ॐ सर्वस्मै नमः । ८० ॐ सर्वगुणाश्रयाय नमः । ॐ विशुद्धाय नमः । ॐ शुद्धिकृते नमः । ॐ दक्षाय नमः । ॐ विष्णुभक्ताय नमः । ॐ शिवार्चकाय नमः । ॐ देवीभक्ताय नमः । ॐ स्कन्दरुचये नमः । ॐ गणेशादृते नमः । ॐ योगविदे नमः । ९० ॐ पैलाचार्याय नमः । ॐ ऋचः कर्त्रे नमः । ॐ शाकल्यार्याय नमः । ॐ याजुषाय नमः । ॐ जैमिन्यार्याय नमः । ॐ सामकर्त्रे नमः । ॐ सुमन्त्वार्याय नमः । ॐ अथर्वकृते नमः । ॐ रोमहर्षणसूतार्याय नमः । ॐ लोकाचार्याय नमः । १०० ॐ महामुनये नमः । ॐ व्यासकाशिरतये नमः । ॐ विश्वपूज्याय नमः । ॐ विश्वपूजकाय नमः । ॐ शान्ताय नमः । ॐ शान्ताकृतये नमः । ॐ शान्तचित्ताय नमः । ॐ शान्तिप्रदाय नमः । १०८ ॥ इति व्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : vyAsAShTottarashatanAmAvaliH
% File name             : vyAsAShTottarashatanAmAvaliH.itx
% itxtitle              : vyAsAShTottarashatanAmAvaliH (nArAyaNakulodbhUtAya nArAyaNaparAya varAya)
% engtitle              : vyAsAShTottarashatanAmAvaliH
% Category              : deities_misc, gurudev, aShTottarashatanAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan
% Proofread by          : Aruna Narayanan
% Description/comments  : See corresponding stotram
% Indexextra            : (Tamil, stotram)
% Latest update         : April 12, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org