श्रीवेदव्यासाष्टोत्तरशतनामावलिः

श्रीवेदव्यासाष्टोत्तरशतनामावलिः

ॐ व्यासाय नमः । ॐ द्वैपायनाय नमः । ॐ श्रेष्ठाय नमः । ॐ सत्यात्मने नमः । ॐ बादरायणाय नमः । ॐ मुनये नमः । ॐ सत्यवती पुत्राय नमः । ॐ शुकताताय नमः । ॐ तपोनिधये नमः । ॐ वसिष्ठनप्त्रे नमः । १० ॐ सर्वज्ञाय नमः । ॐ विष्णुरूपाय नमः । ॐ दयानिधये नमः । ॐ पराशरात्मजाय नमः । ॐ शान्ताय नमः । ॐ शक्तिपौत्राय नमः । ॐ गुणाम्बुधये नमः । ॐ कृष्णाय नमः । ॐ वेदविभक्त्रे नमः । ॐ ब्रह्मसूत्रकृते २० ॐ अव्ययाय नमः । ॐ महायोगीश्वराय नमः । ॐ सौम्याय नमः । ॐ धन्याय नमः । ॐ पिङ्गजटाधराय नमः । ॐ चीराजिनधराय नमः । ॐ श्रीमते नमः । ॐ अष्टादशपुराणकृते नमः । ॐ दण्डिने नमः । ॐ कमण्डलुधराय नमः । ३० ॐ कुरुवंशप्रवर्धकाय नमः । ॐ निर्ममाय नमः । ॐ निरहङ्काराय नमः । ॐ निष्कलङ्काय नमः । ॐ निरञ्जनाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जितक्रोधाय नमः । ॐ स्मृतिकर्त्रे नमः । ॐ महाकवये नमः । ॐ तत्त्वज्ञानिने नमः । ४० ॐ तत्त्वबोधकर्त्रे नमः । ॐ काशीनिवासभुवे नमः । ॐ महाभारतकर्त्रे नमः । ॐ चिरजीविने नमः । ॐ महामतये नमः । ॐ सज्जनानुग्रहपराय नमः । ॐ सत्यवादिने नमः । ॐ दृढव्रताय नमः । ॐ बदर्याश्रम सञ्चारिणे नमः । ॐ कोटिसूर्यसमप्रभाय नमः ।५० ॐ त्रिपुण्ड्रविलसत्भालाय नमः । ॐ अष्टाविंशतिरूपभृते नमः । ॐ रवीन्दुमितशिष्याढ्याय नमः । ॐ सुशीलाय नमः । ॐ यतिपूजिताय नमः । ॐ वैयाघ्रचर्मवसनाय नमः । ॐ चिन्मुद्राविलसत्कराय नमः । ॐ रुद्राक्षमालाभूषाढ्याय नमः । ॐ कलिपापनिवारकाय नमः । ॐ धर्माश्वमेध सन्देष्ट्रे नमः । ६० ॐ सञ्जयज्ञानदृष्टिदाय नमः । ॐ धृतराष्ट्रापत्यदर्शिने नमः । ॐ विदुरादि प्रपूजिताय नमः । ॐ पुत्रमोह व्याकुलात्मने नमः । ॐ जनकज्ञानदायकाय नमः । ॐ कर्मठाय नमः । ॐ दीर्घदेहाढ्याय नमः । ॐ दर्भासीनाय नमः । ॐ वरप्रदाय नमः । ॐ यामुनद्वीपजननाय नमः । ७० ॐ मोक्षोपायप्रदर्शकाय नमः । ॐ ऋषि पूज्याय नमः । ॐ ब्रह्मनिधये नमः । ॐ शिखावते नमः । ॐ जटिलाय नमः । ॐ पराय नमः । ॐ अष्टाङ्गयोगनिरताय नमः । ॐ सर्वसिद्धिसमन्विताय नमः । ॐ गान्धारीगर्भसंरक्षाय नमः । ॐ पाण्डवप्रीतिसंयुताय नमः । ८० ॐ वसुभूपालदौहित्राय नमः । ॐ द्रोणनन्दनशापदाय नमः । ॐ व्यासकाशी सदावासाय नमः । ॐ नरनारायणार्चकाय नमः । ॐ नित्योपवाससन्तुष्टाय नमः । ॐ परहिंसापराङ्मुखाय नमः । ॐ शिवपूजानिरताय नमः । ॐ सुरासुरसुपूजिताय नमः । ॐ सर्वक्षेत्रनिवासिने नमः । ॐ सर्वतीर्थावगाहनाय नमः । ९० ॐ युधिष्टिराभिषेक्त्रे नमः । ॐ स्मृतिमात्राप्तसन्निधये नमः । ॐ त्रिकालज्ञाय नमः । ॐ विशुद्धात्मने नमः । ॐ निर्विकाराय नमः । ॐ निरामयाय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ मातृभक्ताय नमः । ॐ निश्चिन्ताय नमः । ॐ निर्मलाशयाय नमः । १०० ॐ रूपान्तरचराय नमः । ॐ पूज्याय नमः । ॐ सदाशिष्यसमावृताय नमः । ॐ भिक्षेश्वरप्रतिष्ठात्रे नमः । ॐ निरवद्याय नमः । ॐ निरङ्कुशाय नमः । ॐ सर्वभूतहृदावासाय नमः । ॐ सर्वेष्टार्थप्रदायकाय नमः । १०८ ॐ श्रीवेदव्यासाय नमः । यो व्यस्यवेदांश्चतुरस्तपसा भगवान् ऋषिः । लोके व्यास त्वमापेदे कार्ष्ण्यात् कृष्ण त्वमेव च ॥ इति श्रीवेदव्यासाष्टोत्तरनामावलिः समाप्ता । Encoded and proofread by Aruna Narayanan
% Text title            : Vedavyasa Ashtottarashatanamavali 6
% File name             : vyAsAShTottarashatanAmAvaliH6.itx
% itxtitle              : vedavyAsAShTottarashatanAmAvaliH 6 (vyAsAya dvaipAyanAya shreShThAya satyAtmane)
% engtitle              : vedavyAsAShTottarashatanAmAvalI 6
% Category              : aShTottarashatanAmAvalI, deities_misc, nAmAvalI, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : DEcember 10, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org