श्रीवेदव्यासाष्टोत्तरशतनामावली

श्रीवेदव्यासाष्टोत्तरशतनामावली

ॐ श्री गणेशाय नमः । अस्य श्री वेदव्यास अष्टोत्तरशतनाम मन्त्रस्य, श्री वेदव्यास देवता । अनुष्टुप् छन्दः । श्रीवेदव्यास प्रीत्यर्थे जपे विनियोगः । अथ ध्यानम् । हरिः ॐ । विज्ञानरोचिः परिपूरितान्त- र्बाह्याण्डकोशं हरितोपलाभम् । तर्काभयेतं विधिशर्व पूर्व- गीर्वाण विज्ञानदमानतोऽस्मि ॥ ॐ श्री वेदव्यासाय नमः । ॐ श्रुतिभर्ते नमः । ॐ भुवनप्रभाय नमः । ॐ जगद्गुरवे नमः । ॐ मुनिवंश शेखराय नमः । ॐ भगवत्तमाय नमः । ॐ सद्गुरवे नमः । ॐ तथ्याय नमः । ॐ सत्यवतीसुताय नमः । ॐ श्रुतीश्वराय नमः ॥ १०॥ ॐ नीलभासाय नमः । ॐ पाराशराय नमः । ॐ महाप्रभवे नमः । ॐ वेद व्यासाय नमः । ॐ सत्पतये नमः । ॐ द्विजेन्द्राय नमः । ॐ अव्ययाय नमः । ॐ जगत्पित्रे नमः । ॐ अजिताय नमः । ॐ मुनीन्द्राय नमः ॥ २०॥ ॐ वेदनायकाय नमः । ॐ वेदान्त पुण्य चरणाय नमः । ॐ आम्नायनसुपालकाय नमः । ॐ भारत गुरवे नमः । ॐ ब्रह्मसूत्र प्रणायकाय नमः । ॐ द्वैपायनाय नमः । ॐ मध्वगुरवे नमः । ॐ ज्ञानसूर्याय नमः । ॐ सदिष्टदाय नमः । ॐ विद्यापतये नमः ॥ ३०॥ ॐ श्रुतिपतये नमः । ॐ विद्याराजाय नमः । ॐ गिरांप्रभवे नमः । ॐ विद्याधिराजाय नमः । ॐ वेदेशाय नमः । ॐ वेद पतये नमः । ॐ स्वभवे नमः । ॐ विद्यादिनाथाय नमः । ॐ वेदराजे नमः । ॐ आम्नायनविकासकाय नमः ॥ ४०॥ ॐ अविद्याधीशाय नमः । ॐ श्रुतीशाय नमः । ॐ कृष्णद्वैपायनाय नमः । ॐ व्यासाय नमः । ॐ भक्तचिन्तामणये नमः । ॐ महाभारत निर्मात्रे नमः । ॐ कवीन्द्राय नमः । ॐ बादरायणाय नमः । ॐ स्मृतमात्रार्तिघ्ने नमः । ॐ भक्तचिन्तामणये नमः ॥ ५०॥ ॐ विघ्नौघ कुलिशाय नमः । ॐ पित्रे नमः । ॐ विशांपतये नमः । ॐ भक्ताज्ञानविनाशकाय नमः । ॐ विघ्नमालाविपाकाय नमः । ॐ विघ्नौघघनमरुते नमः । ॐ विघ्नेभ पञ्चाननाय नमः । ॐ विघ्न पर्वत सुरपतये नमः । ॐ विघ्नाब्धिकुम्भजाय नमः । ॐ विघ्नतूल सदागतये नमः ॥ ६०॥ ॐ बादरजैमिनिसुमन्तुवैशम्पायनास्मरथ्य- पैलकाशकृत्स्नाष्टजनिजौडुलोम्याय नमः । ॐ रामहर्षकाराख्यमुनिशिष्याय नमः । ॐ सत्यवत्यां पराशरात् प्रादुर्भूताय नमः । ॐ व्यासरूपिणे नमः । ॐ वेदोद्धारकाय नमः । ॐ विज्ञानरोचषापूर्णाय नमः । ॐ विज्ञानान्तर्बहवे नमः । ॐ योगिमते नमः । ॐ अङ्ककञ्जराध्याय नमः । ॐ भक्ताज्ञान सुसंहारितर्कमुद्रायुतसव्यकराय नमः ॥ ७०॥ ॐ भवभीतानां भयनाशनाय सुमङ्गलपराभयाख्य मुद्रायुतापसव्यकराय नमः । ॐ प्राज्ञमौलिने नमः । ॐ पुरुधिये नमः । ॐ सत्यकान्तिविबोधभासे नमः । ॐ सूर्येद्वधिकसत्कान्ताय नमः । ॐ अयोग्यजनमोहनाय नमः । ॐ शुक्ल वस्त्रधराय नमः । ॐ वर्णाभिमानी ब्रह्माद्यैस्संस्तुताय नमः । ॐ सद्गुणाय नमः । ॐ योगीन्द्राय नमः ॥ ८०॥ ॐ पद्मजार्तिहराय नमः । ॐ आचार्यवर्याय नमः । ॐ विप्रात्मने नमः । ॐ पापनाशनाय नमः । ॐ वेदान्त कर्त्रे नमः । ॐ भक्तानां कवितागुणप्रदाय नमः । ॐ वादविजयाय नमः । ॐ रणे विजयाय नमः । ॐ कीटमोक्षप्रदाय नमः । ॐ सत्यप्रभवे नमः ॥ ९०॥ ॐ आम्नायोद्धारकाय नमः । ॐ सत्कुरुवंशकृते नमः । ॐ शुकमुनिजनकाय नमः । ॐ जनकोपदेशकाय नमः । ॐ मात्रास्मृत्यैववरदाय नमः । ॐ ईश्वरेश्वराय नमः । ॐ यमुनाद्वीपभासकाय नमः । ॐ मात्राज्ञापालनार्थं धृतराष्ट्रपाण्डुविदुर जनकाय नमः । ॐ भगवत् पुरुषोत्तमाय नमः । ॐ ज्ञानदाय नमः ॥ १००॥ ॐ उग्ररूपाय नमः । ॐ शान्तरूपाय नमः । ॐ अचिन्त्य शक्तये नमः । ॐ परात्पराय नमः । ॐ पाण्डवानां दुःख हर्त्रे नमः । ॐ असमन्ताद्गत इति अभिशुश्रुताय नमः । ॐ हृदिस्थित्वा ज्ञानप्रदाय नमः । ॐ अक्षरोच्चारकाय नमः । ॐ मात्रसन्धि स्वात्मने नमः । ॐ ह्रस्वमाण्डुकेयनाम ऋष्यपास्तपादवते नमः । ॐ श्री वेदव्यासाय नमः ॥ १११॥ इति श्री वेदव्यास अष्टोत्तर शतनामावळिः सम्पूर्णा । ॥ काशीमठाधीश श्री सुधीन्द्र तीर्थ॥
http://xa.yimg.com/kq/groups/23451465/176736546/name/vedavyasa-108-dev.pdf
% Text title            : vedavyAsAShTottarashatanAmAvalI 3
% File name             : vyAsa108_3.itx
% itxtitle              : vedavyAsAShTottarashatanAmAvaliH 3 (vedavyAsAya shrutibharte)
% engtitle              : Veda Vyasa Ashtottara-shata Namavali (3)
% Category              : aShTottarashatanAmAvalI, deities_misc, nAmAvalI, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : nAmAvalI
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : [source- Chitrapur Stutimanjari 3rd edn. 2008]
% Latest update         : July 31, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org