% Text title : vedavyAsAShTottarashatanAmAvalI 3 % File name : vyAsa108\_3.itx % Category : aShTottarashatanAmAvalI, deities\_misc, nAmAvalI, gurudev % Location : doc\_deities\_misc % Author : Vedic Tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : [source- Chitrapur Stutimanjari 3rd edn. 2008] % Latest update : July 31, 2012 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Veda Vyasa Ashtottara-shata Namavali (3)..}## \itxtitle{.. श्रीवेदव्यासाष्टोत्तरशतनामावली ..}##\endtitles ## OM श्री गणेशाय नमः । अस्य श्री वेदव्यास अष्टोत्तरशतनाम मन्त्रस्य\, श्री वेदव्यास देवता । अनुष्टुप् छन्दः । श्रीवेदव्यास प्रीत्यर्थे जपे विनियोगः । अथ ध्यानम् । हरिः OM । विज्ञानरोचिः परिपूरितान्त\- र्बाह्याण्डकोशं हरितोपलाभम् । तर्काभयेतं विधिशर्व पूर्व\- गीर्वाण विज्ञानदमानतोऽस्मि ॥ OM श्री वेदव्यासाय नमः । OM श्रुतिभर्ते नमः । OM भुवनप्रभाय नमः । OM जगद्गुरवे नमः । OM मुनिवंश शेखराय नमः । OM भगवत्तमाय नमः । OM सद्गुरवे नमः । OM तथ्याय नमः । OM सत्यवतीसुताय नमः । OM श्रुतीश्वराय नमः ॥ 10॥ OM नीलभासाय नमः । OM पाराशराय नमः । OM महाप्रभवे नमः । OM वेद व्यासाय नमः । OM सत्पतये नमः । OM द्विजेन्द्राय नमः । OM अव्ययाय नमः । OM जगत्पित्रे नमः । OM अजिताय नमः । OM मुनीन्द्राय नमः ॥ 20॥ OM वेदनायकाय नमः । OM वेदान्त पुण्य चरणाय नमः । OM आम्नायनसुपालकाय नमः । OM भारत गुरवे नमः । OM ब्रह्मसूत्र प्रणायकाय नमः । OM द्वैपायनाय नमः । OM मध्वगुरवे नमः । OM ज्ञानसूर्याय नमः । OM सदिष्टदाय नमः । OM विद्यापतये नमः ॥ 30॥ OM श्रुतिपतये नमः । OM विद्याराजाय नमः । OM गिरांप्रभवे नमः । OM विद्याधिराजाय नमः । OM वेदेशाय नमः । OM वेद पतये नमः । OM स्वभवे नमः । OM विद्यादिनाथाय नमः । OM वेदराजे नमः । OM आम्नायनविकासकाय नमः ॥ 40॥ OM अविद्याधीशाय नमः । OM श्रुतीशाय नमः । OM कृष्णद्वैपायनाय नमः । OM व्यासाय नमः । OM भक्तचिन्तामणये नमः । OM महाभारत निर्मात्रे नमः । OM कवीन्द्राय नमः । OM बादरायणाय नमः । OM स्मृतमात्रार्तिघ्ने नमः । OM भक्तचिन्तामणये नमः ॥ 50॥ OM विघ्नौघ कुलिशाय नमः । OM पित्रे नमः । OM विशांपतये नमः । OM भक्ताज्ञानविनाशकाय नमः । OM विघ्नमालाविपाकाय नमः । OM विघ्नौघघनमरुते नमः । OM विघ्नेभ पञ्चाननाय नमः । OM विघ्न पर्वत सुरपतये नमः । OM विघ्नाब्धिकुम्भजाय नमः । OM विघ्नतूल सदागतये नमः ॥ 60॥ OM बादरजैमिनिसुमन्तुवैशम्पायनास्मरथ्य\- पैलकाशकृत्स्नाष्टजनिजौडुलोम्याय नमः । OM रामहर्षकाराख्यमुनिशिष्याय नमः । OM सत्यवत्यां पराशरात् प्रादुर्भूताय नमः । OM व्यासरूपिणे नमः । OM वेदोद्धारकाय नमः । OM विज्ञानरोचषापूर्णाय नमः । OM विज्ञानान्तर्बहवे नमः । OM योगिमते नमः । OM अङ्ककञ्जराध्याय नमः । OM भक्ताज्ञान सुसंहारितर्कमुद्रायुतसव्यकराय नमः ॥ 70॥ OM भवभीतानां भयनाशनाय सुमङ्गलपराभयाख्य मुद्रायुतापसव्यकराय नमः । OM प्राज्ञमौलिने नमः । OM पुरुधिये नमः । OM सत्यकान्तिविबोधभासे नमः । OM सूर्येद्वधिकसत्कान्ताय नमः । OM अयोग्यजनमोहनाय नमः । OM शुक्ल वस्त्रधराय नमः । OM वर्णाभिमानी ब्रह्माद्यैस्संस्तुताय नमः । OM सद्गुणाय नमः । OM योगीन्द्राय नमः ॥ 80॥ OM पद्मजार्तिहराय नमः । OM आचार्यवर्याय नमः । OM विप्रात्मने नमः । OM पापनाशनाय नमः । OM वेदान्त कर्त्रे नमः । OM भक्तानां कवितागुणप्रदाय नमः । OM वादविजयाय नमः । OM रणे विजयाय नमः । OM कीटमोक्षप्रदाय नमः । OM सत्यप्रभवे नमः ॥ 90॥ OM आम्नायोद्धारकाय नमः । OM सत्कुरुवंशकृते नमः । OM शुकमुनिजनकाय नमः । OM जनकोपदेशकाय नमः । OM मात्रास्मृत्यैववरदाय नमः । OM ईश्वरेश्वराय नमः । OM यमुनाद्वीपभासकाय नमः । OM मात्राज्ञापालनार्थं धृतराष्ट्रपाण्डुविदुर जनकाय नमः । OM भगवत् पुरुषोत्तमाय नमः । OM ज्ञानदाय नमः ॥ 100॥ OM उग्ररूपाय नमः । OM शान्तरूपाय नमः । OM अचिन्त्य शक्तये नमः । OM परात्पराय नमः । OM पाण्डवानां दुःख हर्त्रे नमः । OM असमन्ताद्गत इति अभिशुश्रुताय नमः । OM हृदिस्थित्वा ज्ञानप्रदाय नमः । OM अक्षरोच्चारकाय नमः । OM मात्रसन्धि स्वात्मने नमः । OM ह्रस्वमाण्डुकेयनाम ऋष्यपास्तपादवते नमः । OM श्री वेदव्यासाय नमः ॥ 111॥ इति श्री वेदव्यास अष्टोत्तर शतनामावळिः सम्पूर्णा । ॥ काशीमठाधीश श्री सुधीन्द्र तीर्थ॥ ## \medskip\hrule\medskip http://xa.yimg.com/kq/groups/23451465/176736546/name/vedavyasa-108-dev.pdf \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}