% Text title : Shri Vyasarajagurusarvabhaumacharitram % File name : vyAsarAjagurusArvabhaumacharitram.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Author : vidyAratnAkaratIrtha % Transliterated by : Krishnananda Achar % Proofread by : Krishnananda Achar % Description/comments : PanchayatistutiH % Acknowledge-Permission: C Narayanarao % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vyasarajagurusarvabhaumacharitram ..}## \itxtitle{.. shrIvyAsarAjagurusArvabhaumacharitram ..}##\endtitles ## lakShmIM vakShasi bibhrataM narahariM devaM praNamyAmita praj~nAdIn gurupu~NgavAnapi tathA shrIvyAsayogIshituH | AsambhUtikR^itAni saMskR^itavatobhIShTapradAnIshituH viShNoH prItikR^ite vadAmi sujanAH tuShkantu bAloktabhiH || 1|| rAmAchArya sudhImaNerdayitayA garbhe dhR^itaH shrImato brahmaNyasya yatIshituH karuNayA saMvatsareShTAdime | vaishAkhAdimapakShake dinamaNervAre dine saptame prahlAdovatatAra bhUmivalaye nAgAdhipasyAMshabhR^it || 2|| abde pa~nchamatAyute vaTurabhUt turyAshramaM shrImukhe jagrAhAtha yatIshiturvachanato brahmaNyanAmno guroH | vidyAprAptikR^ite yatIshamagamat shrIpAdarAjAbhidaM abdAn dvAdasha tatra vAsamakarotg shR^iNvanmahekShAgamam || 3|| abde sarvajidAhvaye yativarAt vaikhAkhamAsAsita\- dvAdashyAmagamadyadUdvahapadAbjArchAdhikAraM muneH | brahmaNyAbhidayA yutAdatha tatAnAyaM parairduShkarAn granthansAmR^ita tarkatANDavamukhAn aShTau hareH prItaye || 4|| mUrtIssaptashataM, plava~NgamapateH dvAtriMshadaShya~nja sUnornirmama IShashatoShaNakR^ite raudrAhvamAbde shake | shAlIvAhananAmni, yugmayugaLaM chatvAri chaikaM likhan yAM sa~NkhyAM manasA dadhAti tadiyaM sa~NkhyAyataH pUryate || 5|| abde tAdR^ishi yAvanAdhipatito lebhe mahAvaibhavaM bheryuShTAdyamananyalabhyamuruNA tuShTAnmahimnAtmanaH | abde vikramanAmaketimadine mAghasya kR^iShNAbhidhaM shrImantaM gajagahvarAvanibhR^itaM sovyAt kuhUtthApadaH || 6|| tatsiMhAsanamAruhan prachura bhUdAnAdi saMsAdhayang tadrAjyaM punarArpayat kShitibhR^ite kR^iShNAbhidhAnAya saH | tatsaMvatsaragAM tatyamAsidhavaLe pakShe harervAsare Shvante vyAsasamudranAmakamadAt grAmaM sa chAsmainR^ipaH || 7|| nirmAyAtra taTAkameSha yatirAT pratyUhamambhaH sR^itau bhUdraM ka~nchanakAla vAhana bR^ihachChR^i~NgAgratobhIbhidat | evaM svaM mahimAnamadbhutamiLAdeveShu sandarshayan adhyAstAvanimAviLambisharadaM tvaShTAdashAbdaM sudhIH || 8|| shrImadvyAsayatIshachitracharitaM vidyAdiratnAkara proktaM tatpadapadmasadmahR^idayo yassampaThet shuddha dhIH | tasminnAmagirIshvaro narahariH prIyeta tadbhaktatAM ApnotyeSha yatIshvaro.api sudhiyaM dadyAddayAvAridhiH || 9|| iti shrIvidyAratnAkaratIrthavirachitaM shrIvyAsarAjagurusArvabhaumacharitraM sampUrNam | ## Encoded and proofread by Krishnananda Achar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}