% Text title : Yatipati Shannavatih % File name : yatipatiShaNNavatiH.itx % Category : deities\_misc, stotra, gurudev, shataka % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Description/comments : Ramanujastotraratnavali, Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya) % Latest update : December 25, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yatipati Shannavatih ..}## \itxtitle{.. yatipatiShaNNavatiH ..}##\endtitles ## || श्रीः ॥ ॥ श्रीनिधये नमः ॥ ॥ श्रीमते रामानुजाय नमः ॥ अथ (1)यतिपतिषण्णवतिः ॥ कविताजितकल्लोलिकन्यकाकान्तवक्षसे । करुणादिगुणाढ्याय कमलानिधये नमः ॥ (1\. अनुष्टुभ्) वन्दे (2)नलाग्रजशरच्चापजं चापपत्तने । कुर्वन् (3)नलानुजशरन्मधुजातयतिस्तुतिम् ॥ 1॥ एवं शुभसन्देशावहरामानुजपत्रिकायै स्वकृतज्ञतां दर्शयन्तः 90\-\-तमे श्लोके श्लेषेण श्रीरामानुजसाम्यं तस्या उपपादयन्ति कवीश्वराः ॥ पिङ्गलवत्सरे भगवतो रामानुजस्य अवतारः । स च भगवतः आदिशेषस्य अवतारविशेषः । छन्दश्शास्त्रकृत् पिङ्गलमुनिश्च तथा आदिशेषस्य अवतारविशेषः । अतः नानाविध (54) वृत्तैरभिपूर्णेयं षण्णवतिः कल्पिता कविसार्वभौमैः ॥ (2\. पङ्क्तिविशेषः\- यतिनुतिः(4)) पिङ्गलनामकवत्सरजं मङ्गलदं यतिवृन्दपतिम् । पिङ्गलदर्शितवृत्तकुलैः अङ्गलसच्छुभपुण्ड्रमये ॥ 2॥ (3\. वियोगिनी) अभिवन्द्य यतीन्द्रसंश्रयान् अनघानाश्रितपापनाशकान् । अहमद्य करोमि सन्मुनेः अतिहृद्यामलवृत्तमालिकाम् ॥ 3॥ (4\. मालभारिणी) भगवन्नुदितो(5) भवस्य तारे मतमंहो ! स भवस्य तल्लुनासि । मधुमासभवस्तथा कथं वा मधुविद्वेषिणि सक्तमानसोऽभूः ॥ 4॥ भगवन्नुदितो भवस्य तारे भवताराय नतस्य चेष्टसे त्वम् । मधुमासभवस्तथैव संयक् मधुमद्भाष्ययुगं प्रणीतवान् त्वम् ॥ 5॥ (5\. श्रीः) श्रीस्ते । सा स्तात् ॥ 6॥ (6\. स्त्री) श्रीमन् ! योगिन् ! | विद्यां दद्याः ॥ 7॥ (7\. मृगी) दीव्यतान्मानसे । मे भवान् सन्ततम् ॥ 8॥ (8\. कन्या) योगिन्नस्मत्स्वामिन् ! जीयाः । जीया योगिन्नस्मत्स्वामिन् ! ॥ 9॥ (9\. पङ्क्तिः) श्रीयतिनेतुः ध्यानविधाता । पश्यति तत्त्वं वेदशिरस्थम् ॥ 10॥ (10\. प्रिया) यतिराट्पदे निरतस्सदा । यमभीकरो भविता पुमान् ॥ 11॥ (11\. तनुमध्या) मूर्तिर्यतिनेतुः शोणायितवस्त्रा । वंशं कलयन्ती पायादघराशेः ॥ 12॥ (12\. नरप्रिया(6)) भवति भाष्यकृत् भगवतः प्रियः । भवभयापहो भज तमुन्नतम् ॥ 13॥ (13\. सोमराजी) यदा लक्ष्मणार्यं मुदा पूजयेन्ना । तदा वेदशीर्ष्णां विदा शंसितस्स्यात् ॥ 14॥ (14\. मदलेखा) राजायं यतिपङ्क्तेः राजा सन् द्विजपङ्क्तेः । अज्ञानं भवरात्रेः नुद्यान्नस्तम एतत् ॥ 15॥ रामायामयि रागं मा याया मम चित्त ! | गोदायास्सहजेऽस्मिन् मायाया हृति यायाः ॥ 16॥ (अनुष्टुभ्) श्रीमद्रामानुजौ वन्दे गीतातद्भाष्यदायिनौ । वंशालङ्कृतहस्ताब्जौ गोदानाथसहोदरौ ॥ 17॥ अद्वैतं श्रवसां नेत्रेः द्वैतं च रसनासु यः । धत्ते स एव योगी सन् विशिष्टाद्वैतमब्रवीत् ॥ 18॥ (15\. प्रमाणिका) श्रुतिस्मृतिप्रमाणिका यतिप्रकाण्डभारती । सुधानिमग्नविग्रहं करोति पण्डितं जनम् ॥ 19॥ (16\. गजगतिः) बुधगणैरभिनुतो मुनिमणिः श्रितहरिः । श्रुतिशिरःकृतमतिः शुभततिं वितनुताम् ॥ 20॥ (17\. बृहतीविशेषः यादवी(7)) यादववञ्चितचेता यः यादवपूजितपादो यः । यादवपर्वतवासी यः यादववंशजचेता यः ॥ 21॥ (18\. बृहत्युपजातिः) ब्राह्मणराक्षसपीडायाः भूपतिपुत्रीं पालयता । ख्यापितरामानुजनाम्ना संयमिराजा तेन वयम् ॥ 22॥ (19\. चम्पकमाला) हन्त सनाथा तेन न चिन्ता संसृतिरक्षोभूतपिशाचात् । लक्ष्मणयोगीड्श्रीपदसक्तान् लक्ष्मणपूर्वः पातुमिहास्ति ॥ 23॥ मत्तमयूरो बाणरणेऽभूत् खण्डितवीर्यो येन षडास्यः । तं हि भुजङ्गं कञ्चन चित्ते हन्त विधत्ते श्रीयतिराजः ॥ 24॥ (20\. मत्ता) मा मा चेतो धनमदमत्तान् याया मर्त्यान् शृणु तव पथ्यम् । योगीन्दो हे यतिशतमन्यो ! नाथेत्येवं वद सुखभाक् स्याः ॥ 25॥ (21\. पङ्क्तिविशेषः यतिमहिता(8)) अयि भज मानस ! यतिराजं श्रितहितदायकपदरेणुम् । यदि भवभीकुलमपनेतुं मतिरपि ते मुदमथ भोक्तुम् ॥ 26॥ (22\. त्वरितगतिः) मतमखिलं श्रुतिरहितं यतिपतिना परिमथितम् । श्रुतिमधुरं परमरतं जगति ततं जयतितराम् ॥ 27॥ (23\. स्वागता) धन्विनव्यपुरजातरसायाः इष्टपूरकसहोदर ! धीर ! | संयमीन्द्र ! करुणारसलीला\- सौधमानस ! सदा वस चित्ते ॥ 28॥ शेमुषीति भवता किल पद्ये सम्प्रयुक्तमयि ! शेष ! यतीन्द्र ! | योऽमुमीरयति शब्दमभिज्ञः तस्य भाति हृदये स हि शेषी ॥ 29॥ संयमीन्द्रपदपद्मभवान् ये संवहन्ति शिरसा शुभरेणून् । सन्नमन्ति सहसा सुरलोकाः सङ्घशोऽतिविनयेन युतास्तान् ॥ 30॥ (24\. इन्द्रवज्रा) श्रीवारिजातोदितक्लृप्ततादृक्\- श्रीवाजिमेधोदितविग्रहाय । श्रीवारणाद्रीश्वरभूषणाय श्रीवारिदो भाति यतीश्वरो नः ॥ 31॥ (25\. उपजातिः) सरस्वतीयं सरसा भवन्तं सन्न्यासिनं नाम सदाऽऽश्रयन्ती । सन्न्यासिनी साधु बभूव तस्मात् सन्तं न योगं सहते स्वभर्तुः ॥ 32॥ श्रीलक्ष्मणाचार्यपदावलम्बी कदाऽपि कृच्छ्रं न समेति धन्यः । श्रीलक्ष्मणे तत्पदसंश्रये च श्रीरामभद्रस्सुमनास्स तादृक् ॥ 33॥ (26\. अनुकुला) संयमिनेतुश्चरणसरोजं सन्ततमन्तर्विलसतु मान्यम् । सङ्कटसङ्घः प्रतिचकितो यत् सम्प्रति भीतः परिगलितोऽस्मत् ॥ 34॥ (27\. दोधकम्) संयमिनायकपादभवानां सात्विकसन्ततिमौलिधृतानाम् । संसृतिसम्भवतापहराणां सन्तु कणा मयि रेणुगणानाम् ॥ 35॥ (28\. वंशस्स्थम्) स नाम लोके मनुजो महीयते स नाम दूरीकुरुतेऽघविभ्रमम् । स नाम सर्वानिह विन्दते शुभान् सदा मुदा यो यतिराजसेवकः ॥ 36॥ (29\. भुजङ्गप्रयातम्) अहो यादवाद्यैर्वनान्तर्विसृष्टः किरातेन केनाऽपि जायायुतेन । निमेषेण नीतोऽसि काञ्चीसमीपं रसं पातुकामेन नित्यं धरण्याम् ॥ 37॥ सुचित्रावतारं भवन्तं सुधीन्द्राः वदन्त्येव युक्तं ततस्संयमीन्द्र ! | सुचित्रावतारो भवान् सत्यमेतत् किमत्रास्ति चित्रं परामर्शभाजाम् ॥ 38॥ (30\. स्रग्विणी) लक्ष्मणं सन्मुनिं भावये सन्ततं भक्तिमत्तल्लजं श्रीपतेः पादयोः । अम्बरं शोणितं दण्डकं पुण्ड्रकं बिभ्रतं विग्रहे मानसे सद्दयाम् ॥ 39॥ (31\. द्रुतविलम्बितम्) यतिपते ! कपिलादिमतानि ते भणितिभिः परमुन्नतयुक्तिभिः । परिहृतानि विचिन्त्य विदः श्रुतेः परमनन्दथुपूरितमानसाः ॥ 40॥ भवभजं भज हे भवभञ्जकं भवपितुः पितुरान्तररञ्जकम् । भवततिर्भवतीह परत्र सा भव मनो ! मम तेन निराकुलम् ॥ 41॥ (32\. कुसुमविचित्रा) यतिपतिवाणी सरलगभीरा श्रुतिशतनन्द्या मुररिपुभोग्या । मनसि मदीये विलसतु नित्यं परमतजातैरपि बहुमान्या ॥ 42॥ (33\. मणिमाला) नित्यं कुरु कण्ठे योगीश्वरनाम्नां वर्णावलिरूपां काञ्चिन्मणिमालाम् । भीतिर्न भवाख्यात् भीमादहिराजात् चित्ते तव कुर्यात् नृत्तं मममित्र ! ॥ 43॥ (34\. ललिता) श्रीलक्ष्मणार्यमुनिनाथकीर्तनात् श्रीलक्षितात्मपृथुवक्षसो हरेः । श्रीपूरितानि ललितानि ते पुरः श्रीमन् ! भवन्ति मम मित्र ! निश्चितम् ॥ 44॥ (35\. मञ्जुभाषिणी) प्रमदानुसारनिरतेन चेतसा मदनानुकूलललितेन मोहिते । भवभीतिदायिगहने कृतभ्रमे मयि लक्ष्मणार्य ! कुरु वीक्षणं मनाक् ॥ 45॥ प्रमिताक्षराऽपि सकलार्थशेवधिः यतिराजसूक्तिरनघा विराजते । इति नाम हन्त विबुधा मुदा युताः सततं त्वदीयपदसेवने रताः ॥ 46॥ यदि नाम भीतिमुपयासि संसृतेः यमयातनादिबहुघोरभाजनात् । यदुवंशनाथललितैकमग्नहृत्\- यतिवृन्दनाथपदपङ्कजं भज ॥ 47॥ वनिताविलासरमणीयवक्षसा वसुधातलेऽत्र बहुधा विहारिणा । वसुदेवदेववरदेवकीभुवा वदतीह योऽति यतिराट् तमाश्रये ॥ 48॥ मदनेन पापसदनेन केवलं मधुवैरिपादभजनैकवैरिणा । मम मानसं हि परिमोहितं हितं महितं हिताय यतिराजमाश्रये ॥ 49॥ कलिकालजातकलुषाभिभूतधीः कमलाधिनाथहृदया प्रियोऽनिशम् । (9) कमलासकुक्षिकरुणाजुषाऽमुना कलयामि नाम कमलापतिं करे ॥ 50॥ यतिनायके त्रितनुदण्डमण्डिते गुणवारिधौ निखिलपुरुषार्थदे । रतमानसाय नतिवृन्ददायिनी जनता शुभं निखिलमत्र विन्दते ॥ 51॥ दधिदुग्धकुन्दशरदिन्दुपाण्डरैः दश चैकमेकमिति पुण्ड्रजालकैः । परिमण्डितं भजत हंसमद्भुतं रमणीयपिङ्गशुभरेखिकायुतैः ॥ 52॥ (36\. प्रहर्षिणी) उद्विग्नो भवविपिनादनेकदुःखात् उद्गन्तुं यदि कुरुषेऽथ मित्रराजम् । उन्नाम्नो रविवसतेः गुणान् विवेक्तुः उद्योगं कुरु सुहृदस्य कीर्तने त्वम् ॥ 53॥ (37\. मत्तमयूरम्) काञ्चीपूर्णात् प्राप्य गिरः षट् करिशैल\- श्रीनाथप्रोक्ताः शुभदाः श्रीयतिराजः । आश्रित्यासौ तं च महापूर्णगुरूद्धं हृष्टस्तस्थौ यस्तमुदारं कलयामि ॥ 54॥ (38\. वसन्ततिलकं) शैलो हि तस्य वपुरेव हरेः कथं वा पद्भ्यां चरेयामति कुञ्चितजानुभागः । आरोहणं कलयति स्म गिरेर्महान् यः तस्याङ्घ्रिपद्मयुगलं शरणं प्रपद्ये ॥ 55॥ मन्मौलिमण्डनमहो महिता महीयं अस्याश्च मण्डनमिदं तव पादपद्मम् । तन्न्यस्तुमत्र मयि किं चकितो यतीन्द्र ! स्वामिन् ! इतीव वदति स्म गिरिश्च शेषः ॥ 56॥ एतत् द्वयं समवलोक्य सपद्यनन्तः तत्रैव वेङ्कटपतिः स्वयमाविरासीत् । यद्वन्दनोदितविलोचनमोदवारि\- सम्प्लावितस्स भगवानपि शैलराजः ॥ 57॥ श्रीरङ्गराजदयितासहसम्भवाय श्रीदेवराजहृदयङ्गमनीरदाय । श्रीश्रीनिवासधरणीधरविग्रहाय सम्पत्कुमारजनकाय नमो नमस्ते ॥ 58॥ पुण्ड्रत्रिदण्डपरिमण्डितगात्रमेनं पुण्ड्रेक्षुदण्डपरिमण्डितगात्रमेकम् । पुंसोऽपि हन्त परमे पुरुषेऽनुरक्तान् पुण्यानतीव कलयन्तमवैमि कामम् ॥ 59॥ (39\. अपराजिता) यतिपतिमतकाः परैरपराजिताः अपि यमपृतनां निजार्थमुपागताम् । तनुगततुलसीस्रगादिपराजितां विदधति मयि सन्तु ते प्रसन्नाः ॥ 60॥ (40\. प्रहरणकलिता) यतिपतिपदयोः नतिमिह वहतः मतिरतिसुभगा गतिरतिपरमा । भगवति महती रतिरपि भविता भवति च भवतो न हि भयकणिका ॥ 61॥ (41\. मालिनी) सरलमतिगभीरं पावनं धन्यलभ्यं मधुरतममुदारं मङ्गलं माननीयम् । विरतविततितथ्यं भाषितं यस्य सर्वं स जयति यतिराजः सार्वभौमो गुरूणाम् ॥ 62॥ अनुपममतिहृद्यं पावनं धन्यलभ्यं कलिबलमललोपं कल्पकं काङ्क्षितानाम् । कमलनयनभोग्यं यद्वचो भाति सर्वं स जयति यतिराजः सार्वभौमो गुरूणाम् ॥ 63॥ कमलमिव मनोज्ञं (1)षड्पदानन्द्यभावं (षड्पद \- भृङ्गः । द्वयाख्यमन्त्रश्च ॥) विमलमिव नभो यत् (2)सत्कुलालोकपात्रं (सत्कुलं \- नक्षत्राणां कुलम् । सतां कुलं च |) अमलमिव मुनीनां मानसं सर्वतत्त्वं प्रथयति वचनं ते लक्ष्मणाचार्यवर्य ! ॥ 64॥ (42\. चामरम्) शोणवस्त्रवेष्टितं विभाति यत्त्रिदण्डवत् पुण्ड्रजालमण्डितं च दारुपादुकायुतम् । विष्णुचित्तबालिकास्यजातसूक्तिचिन्तकं लक्ष्मणार्यनामकं तदस्तु भूतये मम ॥ 65॥ संयमीन्द्रपादपद्मसङ्गतेन चेतसा मानवोऽत्र नेतरत्र सङ्गमेति यस्स मे । बन्धुरत्नमन्तरङ्गमित्ररत्नमिष्यते देशिकोऽपि सोऽयमेव तत् परं च दैवतम् ॥ 66॥ (43\. पञ्चचामरम्) यतीन्द्रवक्त्रनिर्गतैश्शुभाक्षरैः प्रपूरितं श्रुतिस्मृतीतिहासतः समुद्धृतैस्तथा रसैः । पराशरात्मजातजातसूत्रमार्गसङ्गतं परावरज्ञभावितं विभाति भाष्यमद्भुतम् ॥ 67॥ निधाय वेत्रमञ्जसा स्वमौलिवेष्टनान्तरा प्रबोधमुद्रिकां वहन् प्रमोदपूरितान्तरः । स्तोत्रसूत्रसत्करः परो जगाद यत्पुरा यतीन्द्रभाष्यमण्डितं तदत्र भाति शोभनम् ॥ 68॥ सुनव्यकाव्यसेवनात् सुशास्त्रयुक्तिसेवनात् श्रुतिस्मृतीतिहासतः सदागमान्तसेवनात् । यदत्र विन्दते परं जनो मनोविनोदनं ततोऽपि गद्यसेवनात् यतीश्वरस्य विन्दति ॥ 69॥ कृतागमार्थसङ्ग्रहः कृतान्तभूतभाषितः कृतान्तभीतिदायकः कृताननाभिनन्दितः । कृतायितस्वकालकः कृताकृताघसत्क्रियं कृतानुकम्प एष मां कृती यतीश्वरोऽवतु ॥ 70॥ यतीश्वरः कृपामयः परं परो विराजते य एष नित्यनामकं भृशं दृशाल्पकाकृतिम् । गुरुं पुनः प्रभावतः प्रबन्धमद्भुतं परं विधाय पाति मानवान् पुराणपूरुषप्रियम् ॥ 71॥ (44\. शिखरिणी) महानामोदोऽयं मम मनसि लीलां वितनुते यतीन्दोरास्येन्दोः अमृतमिव भूयो विगलितम् । पिबाम्येवं नित्यं वचनमतिरम्यं भगवतः मनःकान्तं मान्यं मधुरमधुरं साम्यविधुरम् ॥ 72॥ यतीन्दोरास्येन्दोरमृतमिव पीत्वा विगलितं वचस्तादृक् श्रीमान् स्वयमुपगतो हर्षविवशः । प्रियां त्यक्त्वा डिल्यां यदुशिखरिशीर्षे विजयते ततस्तामायातामपि स रमणीमाह तदिदम् ॥ 73॥ (45\. पृथ्वी) प्रणम्य यतिमण्डलप्रवरपादपङ्कोदितं प्रवेशमनवीनवाक्षिरसि यो विधत्ते पुमान् । प्रमोदमतुलं वरं स किल सत्यमत्राश्नुते प्रमोदभरपूरितो नयति कालमस्मिन् कालौ ॥ 74॥ कलिः प्रथयतु स्वयं कमपि विभ्रमं सम्भ्रमात् कठोरमकपूरितं कलुषजालकन्दायितम् । तथाऽपि सुखमेधते यतिवरस्य सूक्तौ रतः चिरन्तनसरस्वतीरसभरेण या पूरिता ॥ 75॥ यतीश्वरसरस्वतीमनुभवन्ति ये कोविदाः यतीश्वरसरस्वतीमथ पठन्ति ये सादरम् । यतीश्वरसरस्वतीमथ वहन्ति ये पुस्तके यतीश्वरधियैव तान् इह नमामि सर्वानपि ॥ 76॥ (46\. मन्दाक्रान्ता) आसूर्याख्ये महति मधुरे मान्यवंशेऽवतीर्णः दिव्यक्षेत्रे सकलमहिते पावने दर्शनीये । नाम्ना यत्तत् सुरनरभुवा भाषया मिश्रितेन प्रोक्तं जातं जगति विदितं श्रीपरुम्भूधुरीति ॥ 77॥ श्रीर्या श्लाघ्या भवति हि सतां तामिमां संवहन्ती धूर्या तां भूर्वहति यदियं श्रीपरुम्भूधुरीति । तादृक् नाम्ना भवति जगति प्राप्तकीर्तिः पुरीयं नामन्युक्तान्यह ! विमृशतां भाति वर्णानि तत्त्वम् ॥ 78॥ (47\. हरिणी) कुवलयदलश्यामे रामे रतस्सततं मुनिः यतिपतिरसावीहामुक्तो हितैकरतो नते । मधुरमधुरा भाषावेषाः किरन् निजसंविदः कलयतु सदा नृत्तं चित्तं मदीयमुपाश्रितः ॥ 79॥ (48\. नर्कुटकम्) करधृतदण्डमस्तु मम मानसवाच्छितदं कटितटरक्तवस्त्रकमनीयवपुःप्रवरम् । शुभमयशुभ्रपुण्ड्रसुभगाकृति मङ्गलदं यतिपतिनामकं किमपि दैवतमप्रतिमम् ॥ 80॥ यतिपतिमञ्जुवक्त्रगलिताक्षरपङ्क्तिधरं मतिमतिहर्षजालपरिवर्षणकर्मकृति (तम् |) | सति पथि नीयमाननिगमार्थमहाविभवं रतिमिह मे ददातु परपुंसि सुभाष्यमिदम् ॥ 81॥ (49\. कुसुमितलतावेल्लिता) स्वामी काषायं वपुषि कलयन् हस्तपद्मे त्रिदण्डं श्रीमच्छ्रीचूर्णं परिगततनुं श्वेतपुण्ड्रैस्सुरम्यम् । मौलौ सन्दृश्यां कचचयकृतां सच्छिखां भव्यमूर्तिं श्रीमानन्तर्मे विलसतु सदा संयमीन्द्रो महात्मा ॥ 82॥ (50\. विबुधप्रिया) वारणाद्रिशिरःस्थितं वरदं सुपर्वमहीरुहं वर्धयन् स्वकराम्बुना परमुन्नतं सकलेडितम् । सर्वदाऽतुलसद्दयं चतुराननाध्वरसम्भवं संयमिप्रवरो गुरुः गुणवान् सदा स विराजते ॥ 83॥ (51\. शार्दूलविक्रीडितम्) वन्दे लक्ष्मणयोगिपादयुगलं शोणाब्जतुल्यप्रभं वीथीधूलिसमूहक्लृप्तकवचं भिक्षाटनप्रस्थितम् । यद्विन्यासपवित्रितं क्षितिरजश्चक्राङ्करेखोज्ज्वलं स्वाङ्गुल्यग्रसमादृतं शुभकरं मौलौ विधत्ते जनः ॥ 84॥ श्रीमद्यामुनतीर्थसक्तहृदयौ पाण्याप्तवंशोत्तमौ विख्यातौ भुवि यादवाश्रितपदौ रामानुजौ यौ तयोः । एकः श्रीविबुधेन्द्रजातमहितं मूलं किलादौ जगौ अन्यस्तस्य ततश्च भाष्यमनयोः पादाम्बुजान्याश्रये ॥ 85॥ (श्रीकृष्णयतिपत्योः श्लेषः) श्रीमल्लक्ष्मणयोगिराजवचसां माहात्म्यमत्यद्भुतं कोऽहं वक्तुमिदं वदन्ति सुधियः श्रीवत्सगुर्वादयः । काणादप्रमुखेषु मास्तु धिषणा शास्त्रेषु काव्येषु वा सर्वत्राऽपि जयं यतीश्वरगिरां सेवा प्रदद्यादिति ॥ 86॥ शय्या पद्मविलोचनस्य महतः पुंसो भुजङ्गाधिपः सञ्जातो धरणौ किलायमभवत् पूर्वं महाभाष्यकृत् । सञ्जातोऽथ च पिङ्गलाह्वयमुनिः छन्दश्चयं निर्ममे सञ्जातोऽथ च लक्ष्मणार्यमुनिराट् श्रीभाष्यकारोऽभवत् ॥ 87॥ जातो भाष्यकृदेष भाष्यकृदभूत् श्रीपिङ्गलः पिङ्गले वर्षेऽभूत् मधुरोदितोऽथ च मधौ मासे भवात्तारकः । सञ्जातो भवतारके सकलमप्येतत् परं साम्प्रतं तस्मात् साम्प्रतमेनमस्मि शरणं यातो यतीनां पतिम् ॥ 88॥ शास्त्रे शब्दमये ततान विहृतिं जन्मन्यसावादिमे मध्यस्थेऽथ च जन्मनीह विहृतिं छन्दःकुलेऽथोदिते । जन्मन्यत्र विधाय भाष्यमुभयं गद्यत्रयं सारवत् वेदार्थस्य च सङ्ग्रहं यतिपतिः नित्यं स्थितो दीपवत् ॥ 89॥ सञ्चारेण पवित्रितक्षितितलं सद्भिस्सदा सेवितं काञ्चीपूर्णकृतीन्द्रवाग्विलसितैः विद्योतमानान्तरम् । वेदार्थौघसमृद्धशोभननवग्रन्थोदयैकस्थलं श्रीरामानुजमग्र्यवर्णमधुरं सेवस्व हे चित्त ! मे ॥ 90॥ (श्रीरामनुजश्रीरामनुजपत्रिकयोः श्लेषः) (52\. स्रग्धरा) नामाभूत्ते त्रिवर्णं त्रिजगदभिहितं लक्ष्मण ! श्रीयतीन्दो ! सौत्रं भाष्यं त्रिधेदं त्रिविधमपि कृतं गद्यमत्र त्वयेदम् । वाणी सेयं त्रिधाम्नः विवृततनुरभूत् या त्रिषट्काभिरामा त्रित्रिग्रन्थप्रणेतः ! त्रिमुनिवर नमस्ते गृहीतत्रिदण्ड ! ॥ 91॥ \ldq{}गाथाताथागतानां\rdq{} इति निगमशिरोदेशिकः प्राह यं ते स्तोत्रे श्लोकं महान्तं तमिह वयमहो कीर्तयन्तो महान्तम् । विन्देमानन्दमन्तर्विधुतसमशुचो विस्तृतापार्थसार्थान् नान्यान् स्वप्नेऽपि यामो विमतसृतिमतो जीवसञ्जीवकामाः ॥ 92॥ (53\. पादाकुलकम्) मा मां रामां चेतो यायाः श्रीमद्रामावरजं यायाः । रामास्सर्वा अनुजा एताः कामान्नेमा वामाः कुर्याः ॥ 93॥ (54\. गीतिः) यतिपतिपादपयोजे यदि मतिरीषन्निवेशिता भवति । यम इति तस्य व पूरिति यवलवमात्रं न विद्यते चिन्ता ॥ 94॥ पिङ्गलवत्सरजातः पिङ्गलमुनिरेव लक्ष्मणार्योऽयम् । मङ्गलसन्ततिदायक तुङ्गगुणाश्लिष्टवृत्तकुलभूमिः ॥ 95॥ लक्ष्मण ! यतिवर ! स भवान् अतिमहितो नस्सुबन्धुरत एव । वासवभवाय दत्ता विवृता भवतात्र हृद्यगद्यकृता ॥ 96॥ (उपजातिः) श्रीभाष्यसिंहासनमात्मनीनं अस्मत्कुलश्रीतिलकाय दत्वा । स्वभागिनेयाय तुतोष भूयः यस्तं प्रपद्ये शरणं यतीन्द्रम् ॥ 97॥ (गीतिः) यतिपतिषण्णवतिरियं द्विजपतिसुस्कन्धलालनीयाङ्गा । ह्रस्वा च वर्धमाना सेव्या परमेव देवता जयति ॥ 98॥ यतिपतिषण्णवतिरियं सुगुणा शुद्धा सुवृत्तजातयुता । ब्राह्मीं श्रियं वहन्ती कण्ठाभरणं सतां सदा भवतु ॥ 99॥ (त्वरितगतिः) यतिपतिषण्णवतिरियं कविमणिमानिधिरचिता । निजपठने रतधिषणं समकुशलं विरचयति ॥ 100॥ यतिपतिषण्णवतिः ॥ इति श्रीमदाशुकविसार्वभौमस्य श्रीनिधेः कृतिषु यतिपतिषण्णवतिं सम्पूर्णम् । ## Footnotes ## टिप्पणी (1) आगामिनि पिङ्गले वत्सरे भगवतः श्रीरामानुजस्य षोडशी षष्टिपूर्तिः (960 संवत्सराणां पूर्तिः) भविता । सा च उत्सवैः पूर्णा कर्तव्या । तदङ्गतया श्रीरामानुजविषयकाः प्रबन्धाः उपन्यासाश्च विद्वद्भिः कर्तव्याः । इति प्रार्थये ।\rdq{} \-\- इति श्रीकाञ्ची विद्वद्वरेण्य पद्मभूषण महामहिमोपाध्याय, प्रतिवादि\- भयङ्करमण्णङ्गराचार्य स्वामिनः स्वकीय \ldq{}रामानुजन्\rdq{} नाम द्रमिडपत्रिकायां सन्देशमदिशन् । श्रीकवीश्वराः तेन सन्देशेन प्रचोदिताः 960 संवत्सरपूर्तिजन्मर्क्षोत्सवत्वात् अस्य, 96 श्लोकैः पूर्णां इमां यतिपतिषण्णवतिं अरचयन् ॥ (2) नलाग्रजशरश्चापजः \- राक्षसवत्सरे धनुर्मासे जातः इत्यर्थः । चापपत्तने\-धनुष्पुरे । श्रीकविसार्वभौमानां गुरवः श्रीवात्स्यवेङ्कट\- शेषार्यमहादेशिकाः राक्षसवर्षे चापमासि अवतारं कृतवन्तः । तत एवं वर्णना ॥ (3) नलानुजशरत्\-पिङ्गलवत्सरः । मधुजातः\-चैत्रमासे कृतावतारः \ldq{}मधुश्च माधवश्च वासन्तिकावृत्\rdq{} इति भगवती श्रुतिः ॥ (4) नवमिदं वृत्तम् । यतिनुतिरिति नामधेयमस्य अस्माभिः दत्तम् ॥ (5) भवस्य तारेः \- आर्द्रानक्षत्रे\- \ldq{}आर्द्रा नक्षत्रं रुद्रो देवता\rdq{} इति श्रुतिः ॥ (6) नरप्रिया \-\- नवमिदं वृत्तं कविप्रयुक्तम् । इदस्माभिः दत्तं नामधेयमस्य ॥ (7) यादवी \- नवमिदं वृत्तम् । एतदस्माभिः दत्तं नामधेयम् ॥ (8) यतिमहिता \- नवमिदं वृत्तम् । एतदस्माभिः दत्तं नामधेयम् ॥ (9) कमला नाम यतिपतेः भगिनी । यस्याः वंशे जाता एते कवीश्वराः ॥ कविताजितकल्लोलिकन्यकाकान्तवक्षसे । करुणादिगुणाढ्याय कमलानिधये नमः ॥ ॥ श्रीनिधये नमः ॥ ## The footnotes are given as number enclosed in parenthesis. Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}