यतिराजभारतीस्तुतिपद्यानि

यतिराजभारतीस्तुतिपद्यानि

॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥ श्रीवात्स्यवरदगुरुभिरनुगृहीतानि ॥ यतिराजभारतीस्तुतिपद्यानि ॥ वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥ क्व पथि विदुषामेषा प्रौढी श्रियः प्रभुणा शपे मशकशकनं मन्ये मादृक्प्रभावनिदर्शनम् । यतिवरवचस्तेजः प्रत्यर्थिवर्गनिरर्गल क्षपणनिपुणं नित्यं जागर्ति कीर्तिकरं मयि ॥ १॥ न खलु कवितामानः का नः क्षतिः पथि गौतमे न च परिचयः काणादे वा कुमारिलदर्शने । अपि गुरुमते शास्त्रेष्वन्येष्वपीह तथाऽपि नः फलति विजयं सर्वत्र श्रीयतीश्वरगीश्श्रमः ॥ २॥ यश्चकार यतिराजभारती- चित्तवृत्तिषु परं परिश्रमम् । तस्य वैदिकसदश्शिखामणेः अग्रतः क्व परवादिसम्भवः ॥ ३॥ (श्रीतत्त्वसारे) इति श्रीवात्स्यवरदगुरुभिरनुगृहीतानि यतिराजभारतीस्तुतिपद्यानि समाप्ता । यदृष्ट्या निगमान्तदेशिकमणिः लक्ष्मीहयास्यास्पदं यद्वंश्याश्रयणाच्छठारिमुनिराट् लक्ष्मीनृसिंहास्पदम् । यं देवः करिशैलमौलिनिलयः प्राह स्वयं मातरं सः श्रीवत्सगुरुः करोतु सततं भद्रं सुभद्राकृतिः ॥ ॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥ Proofread by Aruna Narayanan
% Text title            : Yatiraja Bharati Stuti Padyani
% File name             : yatirAjabhAratIstutipadyAni.itx
% itxtitle              : yatirAjabhAratIstutipadyAni (shrIvAtsyavaradagurubhiranugRihItAni)
% engtitle              : yatirAjabhAratIstutipadyAni
% Category              : deities_misc, stotra, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : Ramanujastotraratnavali, Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya)
% Indexextra            : (Scans 1, 2)
% Latest update         : December 25, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org