% Text title : yatirAjastotram 2 % File name : yatirAjastotram2.itx % Category : deities\_misc, stotra, gurudev % Location : doc\_deities\_misc % Author : Rangarya % Transliterated by : Mohan Chettoor % Proofread by : Mohan Chettoor % Description-comments : Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya, advice) % Latest update : June 6, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yatiraja Stotram 2 ..}## \itxtitle{.. yatirAjastotram 2 ..}##\endtitles ## धनं यस्य सद्ब्रह्म विद्यानिदानं बुधानन्दरूपं स्वरूपं दधानम् । परप्रापकाङ्घ्रिद्वयीसन्निधानं विधानं विभूतिद्वयेशाभिधानम् । भजे भाष्यकारं भजे लक्ष्मणार्यं भजे सालसद्ग्रामरामानुजार्यम् ॥ 1॥ नमोनित्यदिव्यप्रबन्धादिकृद्भ्यो नमः पञ्चरात्रादिविद्भ्यो मुनिभ्यः । नमोमद्गुरुभ्यो नमस्तद्गुरुभ्यो नमः पञ्चसंस्कारविद्यागुरुभ्यः ॥ भजे भाष्य0॥ 2॥ नमो वेङ्कटाधीशसत्पादरेणु\- स्तवैः पद्यविद्यासहस्रप्रयोक्त्रे । मुमुक्षूञ्जनान्नित्यकल्पान्विधात्रे महाहोबलाचार्यवर्याय पित्रे ॥ भजे भाष्य0॥ 3॥ अहिर्बुध्न्य{}इत्यादि यस्मिन्प्रमाणं कलौ कश्चिदित्यादिशुद्धं पुराणम् । मृषा घोषवादादि येनाधरीणं धुरीणं गुरूणां पुमांसं पुराणम् ॥ भजे भाष्य0॥ 4॥ यतीशाश्रितानां कनिष्ठो भवेयं सदा पञ्चमोपायनिष्ठो भवेयम् । गुरोरङ्घ्रिरूपो भवेयं भवेयं हरेरन्तरङ्गो भवेयं भवेयम् ॥ भजे भाष्य0॥ 5॥ अनन्तोहि भूत्वा महाभाष्यकारः प्रबुद्धं चकार त्रयीशब्दजालम् । पुनस्सोऽयमागत्य मद्भाष्यकारः प्रबुद्धं चकार श्रुतेरर्थमूलम् ॥ भजे भाष्य0॥ 6॥ मृषावादिदुर्वादपङ्के निमग्नं गुणाभावहेयस्वरूपादिभग्नम् । परं ब्रह्म यस्य प्रभावेण लग्नं बभौ दृष्टकल्याणलक्ष्मीवलग्नम् ॥ भजे भाष्य0॥ 7॥ सदैकान्तिभिर्दादशोद्यत्सहस्रै\- श्चतुस्सप्ततिस्वीयसिंहासनस्थैः । तथाविष्णुभक्तैरनन्तैरुपेतं महारङ्गराजाङ्गरक्षाविनीतम् ॥ भजे भाष्य0॥ 8॥ न यागो न योगो न वा तन्त्रमन्त्रौ न हि ज्ञानदाने न भक्तिप्रपत्ती । तथाप्यात्मलब्धौ न सन्देहगन्धो बलम्मे महद्भाष्यकारानुबन्धः ॥ भजे भाष्य0॥ 9॥ कृतं वा तपो न्यद्बलंवागुरूणां श्रियःश्रीपतेः किन्नु साक्षादपेक्षा । घृणाभाष्यकारस्य निष्कारणा वा ममैषा मुखेघोषते कापि भाषा ॥ भजे भाष्य0॥ 10॥ परव्यूहलीलान्तरार्चाविशेषै\- रशेषैर्हरिर्व्यासमन्वादिवेषैः । समुद्धर्तुमेतन्भवाब्धेरशक्त\- स्ततोभूद्यतिः शेषभावानुषक्तः ॥ भजे भाष्य0॥ 11॥ भवाब्धौ निमग्नान्त्समुद्धर्तुकामः परोलक्ष्मणार्याद्गुरुर्नेति नेति । सनिस्साणभेरीमहाकाहलीभि\- र्भटैर्घुष्यतां घुष्यतां दिक्तटेषु ॥ भजे भाष्य0॥ 12 ॥ सती ब्रह्मविद्या सुतः शैलदीपो गुरुः पारिजातः श्रितं भाग्यरत्नम् । ततः कालमेघे स्वयं भोगिराजे प्रसन्ने तदस्मिन्नलभ्यं कुतो नः ॥ भजे भाष्य0॥ 13॥ तृणीकृत्यवैरिञ्जिरुद्रप्रतिष्ठां यदीयाङ्घ्रिपाथोजकैङ्कर्यनिष्ठाम् । इहामुत्र च प्राभवाः प्रक्रमन्ते\- तदन्यं गुरुं मूढभावा भजन्ते ॥ भजे भाष्य0॥ 14॥ यतीन्द्र्ं विनिन्दत्यसद्ग्रन्थकन्था\- धराविश्वमिथ्यानुसन्धानगन्धाः । जगच्चक्षुषं प्रत्नमेकं शतान्धा\- नपश्यन्त्यहो कर्मबन्धादिवान्धाः ॥ भजे भाष्य0॥ 15॥ न तर्केऽप्युदर्को न शब्दे च शक्तो न कस्यावतारो न तन्त्रस्वतन्त्रः । कथं कल्पयेत्सर्वभाषासु गाथाः किमाचार्यमाहात्म्यभीतस्सवेधाः ॥ भजे भाष्य0॥ 16॥ अहं तूर्ध्वबाहुर्भणामि शृणुध्वं शठारातिनाथादिवाचः स्मरध्वम् । यतीन्द्राङ्घ्रिकैङ्कर्यमात्रे यतध्वं मनुध्वं मुरध्वंसिलोके रमध्वम् ॥ भजे भाष्य0॥ 17 ॥ सुधापुण्ड्रूरेखा विराजल्ललाटं सुधांशुप्रतीकाशकाशत्किरीटम् । समुद्धाट्य वैकुण्ठकक्ष्याकवाटं सुपर्णादिसंसेव्यमानन्दकूटम् ॥ भजे भाष्य0॥ 18॥ उषस्सान्ध्यरागारुणन्मेघरेखा\- कचाकर्षिकाषायखण्डोत्तरीयम् । बृहन्नारदीयोक्तरूपं तुरीयं परं वस्तु पश्यामि लक्ष्मीधरीयम् ॥ भजे भाष्य0॥ 19॥ अलं देशिकैरन्यचित्तैः प्रमत्तै\- रलंस्थाणुकल्पैरलक्ष्मीशतल्पैः । अपद्माक्षहारैरचक्राङ्कधारै\- रसद्भाष्यकारैरशेषावतारैः ॥ भजे भाष्य0॥ 20॥ प्रफुल्लाब्जनेत्रं प्रभाशोभिगात्रं प्रकृत्या पवित्रं प्रभावैर्विचित्रम् । हरेरातपत्रं सतां जैतपत्रं सुपर्णस्यमित्रं सुमित्रासुपुत्रम् ॥ भजे भाष्य0॥ 21॥ अहो शाङ्कराः किङ्करत्वं प्रयाताः वरे भास्करास्तस्कराकारभाजः । ततो यादवाः पादवारिप्रपूता\- स्तथैवागतास्सौगता भाट्टसाङ्ख्याः ॥ भजे भाष्य0॥ 22॥ शठः कापिलः कोऽपि लक्ष्यो न मोक्षे विनष्टस्वरोऽभूत्स माहेश्वरोऽपि । कणादः प्रमाणप्रणादोऽपि शान्तः प्रमाणं ब्रुवाणश्च गाणापतेयः ॥ भजे भाष्य0॥ 23॥ स्वयम्ब्रह्मसूत्रायभावेऽपि बुद्ध्या कथं ब्रह्मसूत्रादिभाष्यं विदध्यात् । कथं तस्य शिष्या बभूवुर्मनुष्याः कुतो नास्ति रोषः कलेरेष दोषः ॥ भजे भाष्य0॥ 24॥ पुरादर्शितं चोलभृत्कीटकण्ठं समारुह्य सह्याचलेन्द्रोपकण्ठम् । अकुण्ठप्रभावोऽत्र वैकुण्ठकल्पः सकण्ठीरवं प्राप्य सोल्लुण्ठमास्ते ॥ भजे भाष्य0॥ 25॥ नमः पुण्यकौण्डिन्यगोत्रोद्भवेभ्यो नमस्सालसद्ग्रामसद्वंशजेभ्यः । नमो वैष्णवेभ्यो महद्भ्योऽर्भकेभ्यो नमः शेषभावादचिद्भ्यश्च चिद्भ्यः । भजे भाष्यकारं भजे लक्ष्मणार्यं भजे सालसद्ग्रामरामानुजार्यम् ॥ 26॥ इति श्रीसालग्रामस्थलाचार्यपुरुषनरपतिराजसंस्थानगुरूद्दण्डवेदान्त\- रङ्गार्यविरचितं यतिराजस्तोत्रद्वयं सम्पूर्णम् ॥ 2॥ ## Encoded and proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}