% Text title : Yatiraja Vijaya Shlokah % File name : yatirAjavijayashlokAH.itx % Category : deities\_misc, stotra, gurudev % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Description/comments : Ramanujastotraratnavali, Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya) % Latest update : December 25, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yatiraja Vijaya Shlokah ..}## \itxtitle{.. yatirAjavijayashlokAH ..}##\endtitles ## || श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीघटिकाशतवात्स्यवरदगुरवे नमः ॥ श्रीघटिकाशतवात्स्यवरद्गुरुभिरनुगृहीताः ॥ अथ यतिराजविजयश्लोकाः (1)॥ नमो वरदविष्ण्वार्यनयनानन्ददायिने । वात्स्याय वरदार्याय वादिनीहारभास्वते ॥ मायाविमोहितसुरानसुरानलावीत् येनाच्युतस्स कुहनासमयैर्मनुष्यान् । सम्मोहयत्सु पुनरेषु सुदर्शनोऽपि तानेव जेतुमधुना यतिशेखरोऽभूत् ॥ 1॥ त्रिदण्डकाषायशिखोपवीतैः प्रसाधयन् पारमहंस्यलक्ष्मीम् । वैकुण्ठमारोपयितुं मुमुक्षून् सोपानकारी यतिराज एषः ॥ 2॥ स एष साक्षात्कृतकृष्णदत्तां निक्षेपविद्यां निरवद्यभूमा । गद्यात्मना कृष्णजनोपभोग्यां संवादरूपां विदधे दयालुः ॥ 3॥ प्रमाणेष्वेष वेदान्तः प्रमेयेषु परः पुमान् । प्रमातृषु यतीन्द्रोऽयं न द्वितीयमपेक्षते ॥ 4॥ कर्मव्याजकृताखिलात्मनिवहक्लेशावबोधस्फुरत्\- पश्चात्तापकृपाविमोचितजगज्जन्मादिलीलादरम् । भोगैकप्रवणं विधास्यति परं ब्रह्मापि दत्ताभयः भूतेभ्यो यतिराज एष इति मे चेतस्यभून्निश्चयः ॥ 5॥ देहाक्षादिविलक्षणोऽणुरजडो नित्योऽहमर्थोऽमल\- ज्ञानानन्दमयोऽप्यतन्मय इव भ्राम्यत्यविद्यावृतः । पञ्चक्लेशविपाकपावकशिखालीढस्य तस्यात्मनः निर्वाणाय निसर्गसौहृदनिधे ! नान्या गतिस्त्वांविना ॥ 6॥ सर्वज्ञो न न वेद तस्य करुणाराशेरुपेक्षा कुतः सर्वेशः किमसौ न शक्ष्यति परित्रातुं तथापि प्रभुः । सर्वान् रक्षति यत्कटाक्षकणिकापेक्षी नरानुद्धरन् संसाराम्बुनिधेः स एव हि गुरुः सर्वोत्तरं दैवतम् ॥ 7॥ त्रिवर्गमवधीरयन् त्रिविधचेतनाचेतन\- प्रपञ्चमयकञ्चुके भगवति स्वयं ज्योतिषि । निवेशितधियां सतां निखिलमङ्गलैकास्पदं तमेव कथयन् गतिं यतिभिरीडितः क्रीडति ॥ 8॥ कुदर्शनानीतरदर्शनानि यतीन्द्र ! कुर्वन्निजदर्शनेन । सम्यक् श्रुतिन्यायकलापदर्शी सुदर्शनोऽसि प्रियदर्शनस्त्वम् ॥ 9॥ काले वर्षतु वासवः क्षितिभुजो रक्षन्तु सम्यक् महीं सर्वे सन्तु निरामयाश्च कृतिनः सत्वोत्तराः प्राणिनः । पुण्या लोकमिदं पुनातु भगवद्भक्तिः चिरस्थायिनी मालावत् यतिशेखरस्य विहरत्वाज्ञा नृणां मूर्धसु ॥ 10॥ इति श्रीघटिकाशतवात्स्यवरदगुरुभिरनुगृहीताः यतिराजविजयश्लोकाः सम्पूर्णाः । ## Footnote## (1) श्रीघटिकाशतवात्स्यवरद्गुरुभिः (एते श्रीश्रुतप्रकाशिकाप्रसूतेः श्रीनडादूरम्माल् वात्स्यवरदगुरोः वंश्याः, श्रीनिगमान्तमहादेशिकस्य प्रशिष्याः, श्रीपरकालमठस्थापकस्य ब्रह्मतन्त्रस्वतन्त्रगुरोः शिष्याः, श्रीमदहोबिलमठस्थापकस्य शठकोपमुनेः आचार्याः |) अनुगृहीतात् यतिराजविजयनाटकात् उद्धृता इमे श्लोकाः ॥) नमो वरद्विष्ण्वार्यनयनानन्ददायिने । वात्स्याय वरदार्याय वादिनीहारभास्वते ॥ ॥ श्रीघटिकाशतवात्स्यवरदगुरवे नमः ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}