छिन्नमस्ताध्यानम्

छिन्नमस्ताध्यानम्

१. प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्रिकां दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा । नागाबद्धशिरोमणिं त्रिनयनां हृद्युत्पलालङ्कृतां रत्यासक्तमनोभवोपरि दृढां वन्दे जपासन्निभाम् ॥ १॥ २. दक्षे चातिसिता विमुक्तचिकुरा कर्त्रीं तथा खर्परम् । हस्ताभ्यां दधती रजोगुणभवा नाम्नापि सा वर्णिनी ॥ देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिबन्ती मुदा । नागाबद्धशिरोमणिर्मनुविदा ध्येया सदा सा सुरैः ॥ २॥ प्रत्यालीढपदा कबन्धविगलद्रक्तं पिबन्ती मुदा । सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी ॥ शक्तिः सापि परात्परा भगवती नाम्ना परा डाकिनी । ध्येया ध्यानपरैः सदा सविनयं भक्तेष्टभूतिप्रदा ॥ ३॥ २. भास्वन्मण्डलमध्यगां निजशिरश्छिन्नं विकीर्णालकम् । स्फारास्यं प्रपिबद्गलात्स्वरुधिरं वामे करे बिभ्रतीम् ॥ याभासक्तरतिस्मरोपरिगतां सख्यौ निजे डाकिनी- वर्णिन्यौ परिदृश्य मोदकलितां श्रीछिन्नमस्तां भजे ॥ ४॥ ३. स्वनाभौ नीरजं ध्यायाम्यर्धं विकसितं सितम् । तत्पद्मकोशमध्ये तु मण्डलं चण्डरोचिषः ॥ ५॥ जपाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् । रजस्सत्वतमोरेखा योनिमण्डलमण्डितम् ॥ ६॥ तन्मध्ये तां महादेवीं सूर्यकोटिसमप्रभाम् । छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥ ७॥ प्रसारितमुखीं देवीं लेलिहानाग्रजिह्विकाम् । पिबन्तीं रौधिरीं धारां निजकण्ठविनिर्गताम् ॥ ८॥ विकीर्णकेशपाशां च नानापुष्पसमन्विताम् । दक्षिणे च करे कर्त्रीं मुण्डमालाविभूषिताम् ॥ ९॥ दिगम्बरां महाघोरां प्रत्यालीढपदे स्थिताम् । अस्थिमालाधरां देवीं नागयज्ञेपवीतिनीम् ॥ १०॥ रतिकामोपरिष्ठां च सदा ध्यातां च मन्त्रिभिः । सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥ ११॥ ४. विपरीतरतासक्तौ ध्यायामि रतिमन्मथौ । शाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः ॥ १२॥ देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् । वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगम्बराम् ॥ १३॥ कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः । नागयज्ञेपवीताढ्यां ज्वलत्तेजोमयीमिव ॥ १४॥ प्रत्यालीढपदां विद्यां नानालङ्कारभूषिताम् । सदा द्वादशवर्षीयां अस्थिमालाविभूषिताम् ॥ १५॥ डाकिनीं वामपार्श्वे तु कल्पसूर्यानलोपमाम् । विद्युज्जटां त्रिनयनां दन्तपङ्क्तिबलाकिनीम् ॥ १६॥ दंष्ट्राकरालवदनां पीनोन्नतपयोधराम् । महादेवीं महाघोरां मुक्तकेशीं दिगम्बराम् ॥ १७॥ लेलिहानमहाजिह्वां मुण्डमालाविभूषिताम् । कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः ॥ १८॥ देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् । करस्थितकपालेन भीषणेनातिभीषणाम् । आभ्यां निषेव्यमाणां तां कलये जगदीश्वरीम् ॥ १९॥ इति छिन्नमस्ताध्यानम् ॥ Proofread by PSA Easwaran
% Text title            : ChinnamastAdhyAnam
% File name             : ChinnamastAdhyAnam.itx
% itxtitle              : ChinnamastAdhyAnam
% engtitle              : ChinnamastAdhyAnam
% Category              : dhyAnam, devii, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran
% Indexextra            : (stotramanjari 1)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : July 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org