% Text title : UrdhvapuNDramantrAH % File name : UrdhvapuNDramantrAH.itx % Category : devii, radha % Location : doc\_devii % Description-comments : sarasa stotrasangrahaH (Lucknow, 1909) % Latest update : November 4, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri UrdhvapundrAnam Narayanadi NAmadvadashasthanAni ..}## \itxtitle{.. shrIUrdhvapuNDrANAM nArAyaNAdi nAmadvAdashasthAnAni ..}##\endtitles ## shrIra~Nge dvArakAyAM cha shrIkUrme cha tathA sthitaH | siMhAdrau cha himAdrau cha prayAge tulasIvane || 1|| gR^ihItvA mR^ittikAM bhaktyA viShNupAdajalaiH saha | gAyatrImUlamantrAbhyAM trivAramabhimantrya cha || 2|| dhR^itvA puNDrANi chA~NgeShu viShNusAyujyamApnuyAt | lalATe keshavaM dhyAyennArAyaNamathodare || 3|| vakShaHsthale mAdhava~ncha govindaM kaNThakUbare | viShNu~ncha dakShiNe kukShau bAhau cha madhusUdanam || 4|| trivikramaM kandharetu vAmanaM vAmapArshvake | shrIdharaM vAmabAhau tu hR^iShIkeshaM tu kandhare || 5|| pR^iShThe tu padmanAbhaH syAtrike dAmodaraM nyaset | tatprakShAlanatoyena vAsudeveti mUrdhani || 6|| tattapuNDrANi tanmUrtiM dhyAtvA mantreNa dhArayet || 7|| iti shrIUrdhvapuNDrANAM nArAyaNAdinAmadvAdashasthAnAni samAptimaguH || ## UrdhvapuNDramantraH : The vertical line separator below indicates column separation.## koShTakaH \- ## mantra | chUrNamantra | place | number sequence of name | times the finger needs to touch the place as mentioned in## shrIsvadharmAbodhe shrIyugalatilaka mantraHsa~NkShepataH UrdhvapuNDramantraH | shrIchUrNamantraH | sthAnAni | naM\.| aM\. pra\. OM keshavAya namaH | shriyai namaH | lalATe | 1| 4 OM nArAyaNAya namaH | amR^itodbhavAya namaH | udare | 2| 10 OM mAdhavAya nama | kamalAyai namaH | vakShasthale | 3| 8 OM govindAya namaH | chandralodaryai namaH | kaNThe | 4| 4 OM viShNave namaH | viShNupatnyai namaH | dakShiNapArshve | 5| 10 OM madhusUdanAya namaH | vaiShNavyai namaH | dakShiNabAhau | 6| 8 OM trivikramAya namaH | varArohAyai namaH | dakShiNakaNThe | 7| 4 OM vAmanAya namaH | harivallabhAyai namaH | vAmapArshve | 8| 10 OM shrIdharAya namaH | shAr~NgiNyai namaH | vAmabAhau | 9| 8 OM hR^iShIkeshAya namaH | devadevikAyai namaH | vAmakaNThe | 10| 4 OM padmanAbhAya namaH | surasundaryai namaH | pR^iShThe | 11| 4 OM dAmodarAya namaH | mahAlakShmyai namaH | kaNThapR^iShThe | 12| 4 iti shrI dvAdasha UrdhvapuNDramantrAH sampUrNatAmAguH || shrI rAdhAkR^iShNArpaNamastu || ## Proofread by Pallasena Narayanaswami ppnswami at gmail.com From shrI sarasa stotrasangrahaH (Lucknow, 1909). \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}