% Text title : Shivaproktani Ashtakavachani Eight Kavachas % File name : aShTakavachAnishivaproktAni.itx % Category : devii, aShTaka, kavacha, dashamahAvidyA % Location : doc\_devii % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 56 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktani Ashtakavachani ..}## \itxtitle{.. shivaproktAni aShTakavachAni ..}##\endtitles ## श्रीभगवानुवाच अस्य मन्त्रस्य कवचं शृणु वेतालभैरव । वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः ॥ 1॥ तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् । वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः ॥ 2॥ चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः । शक्तिः स्वयं पकारश्च महामाया जगन्मयी ॥ 3॥ यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वती । योगिनीपूर्ववर्णस्य शैलपुत्री प्रकीर्तिता ॥ 4॥ द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता । चन्द्रघण्टा तृतीयस्य कुष्माण्डी तत् परस्य च ॥ 5॥ स्कन्दमाता तकारस्य यस्य कात्यायनी स्वयम् । कालरात्रिः सप्तमस्य महादेवीति संस्थिता ॥ 6॥ प्रथमं वर्णकवचं योगिनीकवचं तथा । देवौघकवचं पश्चाद्देवीदिक्कवचं तथा ॥ 7॥ ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च । कवचं तु ततः पश्चात् षड्वर्णं कवचं तथा ॥ 8॥ अभेद्यकवचं चेति सर्वत्राणपरायणम् । इमानि कवचान्यष्टौ यो जानाति नरोत्तमः ॥ 9॥ सोऽहमेव महादेवी देवीरूपश्च शक्तिमान् । वर्णकवचं अथवा वैष्णवीतन्त्रकवचं अस्य श्रीवैष्णवीतन्त्रकवचस्य नारद\-ऋषिः अनुष्टुप्छन्दः ॥ 10॥ कात्यायनी देवता । सर्वकामार्थसाधने विनियोगः । अः पातु पूर्वकाष्ठायामाग्नेय्यां पातु कः सदा ॥ 11॥ पातु चो यमकाष्ठायां टो नैरृत्यां च सर्वदा । मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता ॥ 12॥ यः पातु मां चोत्तरस्यामैशान्यां सस्तथावतु । मूर्ध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः ॥ 13॥ मां वामबाहौ चः पातु हृदि टो मां सदावतु । तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु ॥ 14॥ यः पातु दक्षिणे पादे षो मां वामपादे तथा । योगिनीकवचं शैलपुत्री तु पूर्वस्यामाग्नेय्यां पातु चण्डिका ॥ 15॥ चन्द्रघण्टा पातु याम्यां यमभीतिविवर्धिनी । नैरृत्ये त्वथ कूष्माण्डी पातु मां जगतां प्रसूः ॥ 16॥ स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि । कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा ॥ 17॥ कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् । महागौरी तथैशान्यां सततं पातु पावनी ॥ 18॥ देवौघ कवचं नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः । ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः ॥ 19॥ नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः । गजवक्त्रः स्तनयुग्मे पातु नित्यं हरात्मजः ॥ 20॥ वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः । महामाया स्वयं नाभौ मां पातु परमेश्वरी ॥ 21॥ महालक्ष्मीः पातु गुह्ये जानुनोश्च सरस्वती । देवीदिक्कवचं महामाया पूर्वभागे नित्यं रक्षतु मां शुभा ॥ 22॥ अग्निज्वाला तथाग्नेय्यां पायान्नित्यं वरासिनी । रुद्राणी पातु मां याम्यां नैरृत्यां चण्डनायिका ॥ 23॥ उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी । प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी ॥ 24॥ ईश्वरी च तथैशान्यां पातु नित्यं सनातनी । ऊर्ध्वं पातु महामाया पात्वधः परमेश्वरी ॥ 25॥ पार्श्वकवचं अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा । ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना ॥ 26॥ माहेश्वरी वामपार्श्वे नित्यं पायाद्वृषध्वजा । अव्ययकवचं कौमारी पर्वते पातु वाराही सलिले च माम् ॥ 27॥ नारसिंही दंष्ट्रिभये पातु मां विपिनेषु च । ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले ॥ 28॥ सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः । देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः ॥ 29॥ षड्वर्णकवचं हा पातु मां तथैवोर्वोर्माया रक्षतु जङ्घयोः । सर्वेन्द्रियाणि यः पातु रोमकूपेषु सर्वदा ॥ 30॥ त्वचि मां वै सदा पातु मां शम्भुः पातु सर्वदा । नखदन्तकरोष्ठादौ रां मां पातु सदैव हि ॥ 31॥ देवादिः पातु मां वस्तौ देवान्तः स्तनकक्षयोः । एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः ॥ 32॥ अभेद्यकवचं आज्ञाचक्रे सुषुम्नायां षट्चक्रे हृदि सन्धिषु । आदिषोडशचक्रे च ललाटाकाश एव च ॥ 33॥ वैष्णवीतन्त्रमन्त्रो मां नित्यं रक्षंश्च तिष्ठतु । अर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च ॥ 34॥ 34 ॥ रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु । द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः ॥ 35॥ रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः । षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा ॥ 36॥ नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी । सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी ॥ 37॥ श्रोत्रयोर्हुं फडित्येवं नित्यं रक्षतु कालिका । नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु रक्षितुम् ॥ 38॥ OM ऐं ह्रीं ह्रौं नासिकायां रक्षन्ती चास्तु चण्डिका । OM ह्रीं ह्रूं मां सदा तारा जिह्वामूले तु तिष्ठतु ॥ 39॥ हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् । OM क्षौं फट् च महामाया पातु मां सर्वतः सदा ॥ 40॥ OM युं सः प्राणान् कौशिकी मां प्राणान् रक्षतु रक्षिका । OM ह्रीं ह्रूं सौं भर्गदयिता देहशून्येषु पातु माम् ॥ 41॥ OM नमः सदा शैलपुत्री सर्वान् रोगान् प्रमृज्यताम् । OM ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् ॥ 42॥ शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु । OM ह्रां ह्रीं सश्चण्डघण्टा कर्णच्छिद्रेषु पातु माम् ॥ 43॥ OM क्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु । OM AM ह्रूं फडुग्रचण्डा रिपून् विघ्नान् विमर्दताम् ॥ 44॥ OM पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः । OM श्रीं ह्रीं ह्रां ह्रं कालरात्रिः खड्गाद्रक्षतु मां सदा ॥ 45॥ OM अं शूलात् पातु नित्यं वैष्णवी जगदीश्वरी । OM कं ब्रह्माणी पातु चक्रात् OM चं रुद्राणी तु शक्तितः ॥ 45 46॥ OM टं कौमारी पातु वज्रात् OM तं वाराही तु काण्डतः । OM पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः ॥ 47॥ शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः । चण्डिका मां सदा पातु यं सं देव्यै नमो नमः । विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः ॥ 48॥ OM नमो महामायायै OM वैष्णव्यै नमो नमः । रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरि ॥ 49॥ आधारे वायुमार्गे हृदि कमलदले चन्द्रवत् स्मेरसूर्ये वस्तौ वह्नौ समिद्धे विशतु वरदया मन्त्रमष्टाक्षरन्तत् । यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं तं मां पातु प्रधानं निखिलमतिशयं पद्मगर्भाभबीजम् ॥ 50॥ आद्याः शेषाः स्वरौघैर्नमयवलवरैरस्वरेणापि युक्तैः सानुस्वाराविसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् । अन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे तन्मां पायात्पवित्रं परमपरमजं भूतलव्योमभागे ॥ 51॥ अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि प्रोक्तान्यष्टौ तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव । अष्टावष्टाष्टसङ्ख्या जगति रतिकलाः क्षिप्रकाष्टाङ्गयोगा मय्यष्टावक्षराणि क्षरतु न हि गणो यद्धृदो यस्त्वमूषाम् ॥ 52॥ फलश्रुतिः इति तत्कवचं प्रोक्तं धर्मकामार्थसाधनम् । इदं रहस्यं परममिदं सर्वार्थसाधकम् ॥ 53॥ यः सकृच्छृणुयादेतत् कवचं मयकोदितम् । स सर्वांल्लभते कामान् परत्र शिवरूपताम् ॥ 54॥ सकृद्यस्तु पठेदेतत् कवचं मयकोदितम् । स सर्वयज्ञस्य फलं लभते नात्र संशयः ॥ 55॥ सङ्ग्रामेषु जयेच्छत्रुं मातङ्गानिव केशरी । दहेत्तृणं यथावह्निस्तथा शत्रुं दहेत्सदा ॥ 56॥ नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै । न तस्य जायते व्याधिर्न च दुःखं कदाचन ॥ 57॥ गुटिकाञ्जनपातालपादलेपरसाञ्जनम् । उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः ॥ 58॥ वायोरिव गतिस्तस्य भवेदन्यैरवारिता । दीर्घायुः कामभोगी च धनवानभिजायते ॥ 59॥ अष्टम्यां संयतो भूत्वा नवम्यां विधिवच्छिवाम् । पूजयित्वा विधानेन विचिन्त्य मनमा शिवाम् ॥ 60॥ यो न्यसेत् कवचं देहे तस्य पुण्यफलं शृणु । जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा ॥ 61॥ धनरत्नौघसम्पूर्णो विद्यावान् स च जायते । नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च ॥ 62॥ न शोषयति तं वायुरव्यात् तं न हिनस्ति च । शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः ॥ 63॥ न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः । वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः ॥ 64॥ सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः । नित्यं पठति यो भक्त्या कवचं हरिनिर्मितम् ॥ 65॥ सोऽहमेव महादेवो महामाया च मातृका । धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः ॥ 66॥ अन्यस्य वरदः सोऽर्थैर्नित्यं भवति पण्डितः । कवित्वं सत्यवादित्वं सततं तस्य जायते ॥ 67॥ वदेच्छ्लोकसहस्राणि भवेच्छ्रुतिधरस्तथा । लिखितं यस्य गेहे तु कवचं भैरव स्थितम् ॥ 68॥ न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् । ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः ॥ 69॥ यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः । सेतुर्देवः शक्तिबीजं पञ्चमोहाय ते नमः ॥ 70॥ वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् । सेतुर्देवोऽथ वैष्णव्यै षडक्षरमिदं स्मृतम् ॥ 71॥ एतद्द्वयं तु जिह्वाग्रे सततं यस्य वर्तते । तस्य देवी महामाया काये तिष्ठति वै सदा ॥ 72॥ मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः । क्षरत्यनोङ्कृतः पूर्वं परस्ताच्च विशीर्यते ॥ 73॥ नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः । द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि ॥ 74॥ अकार चात्युकारं च मकारं च प्रजापतिः । वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा ॥ 75॥ स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः । प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ॥ 76॥ चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः । स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते ॥ 77॥ निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति । मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ॥ 78॥ तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः । पार्श्वयोः सेतुमादाय जतकर्मसमारभेत् ॥ 79॥ शूद्राणामादिसेतुर्वा द्विःसेतुर्वा यथेच्छतः । द्विःसेतवः समाख्याताः सर्वदैव द्विजातयः ॥ 80॥ और्व उवाच एतत् ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् । अभेद्यं कवचं तत्तु कवचाष्टकमुत्तमम् ॥ 81॥ महामायामन्त्रकल्पं कवचं यन्त्रसंयुतम् । षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् ॥ 82॥ एतत् त्वं नृपशार्दूल नित्यभक्तियुतः पठन् । जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि ॥ 83॥ इति कालिकापुराणे षट्पञ्चाशोऽध्यायान्तर्गता शिवप्रोक्ता अष्टकवचानि समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}