% Text title : aShTalakShmImantrasiddhividhAnam % File name : aShTalakShmImantrasiddhividhAnam.itx % Category : devii, lakShmI, devI, mantra % Location : doc\_devii % Proofread by : PSA Easwaran % Description/comments : shrIlakShmIkaTAkSha S K Rajagopalan 2001 collection of Laxmistotras % Latest update : May 5, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीअष्टलक्ष्मीमन्त्रसिद्धिविधानम् ..}## \itxtitle{.. श्रीअष्टलक्ष्मीमन्त्रसिद्धिविधानम् ..}##\endtitles ## आदौ श्रीरमानाथध्यानं श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् । वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥ सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् । दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥ शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् । एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥ ऋषिः \- छन्दः \- देवता \- विनियोगः अस्य श्रीअष्टलक्ष्मीमहामन्त्रस्य \- दक्षप्रजापतिः ऋषिः \- गायत्री छन्दः \- महालक्ष्मीर्देवता \- श्रीं बीजं \- ह्रीं शक्तिः \- नमः कीलकं \- श्रीमहालक्ष्मीप्रसादेन अष्टैश्वर्यप्राप्तिद्वारा मनोवाक्कायसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं अङ्गुष्टाभ्यां नमः । श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं तर्जनीभ्यां नम ॥ श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं मध्यमाभ्यां नमः । श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं अनामिकाभ्यां नमः । श्रीं ह्रीं श्रीं महालक्ष्म्यै श्रीं ह्रीं श्रीं कनिष्ठिकाभ्यां नमः । श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ॥ हृदयादि न्यासः श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं हृदयाय नमः । श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं शिरसे स्वाहा । श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं शिखायै वषट् । श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं कवचाय हुम् । श्रीं ह्रीं श्रीं महालक्ष्म्यै श्रीं ह्रीं श्रीं नेत्रत्रयाय वौषट् । श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् \- वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् । बीजापूरं कनककलशं हेमपद्मे दधानां आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ पूजा OM श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै OM \- लं पृथ्वीतत्त्वात्मकं गन्धं समर्पयामि नमः । OM श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै OM \- हं आकाशतत्त्वात्मकं पुष्पं समर्पयामि नमः । OM श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै OM \- यं वायुतत्त्वात्मकं धूपमाघ्रापयामि नमः । OM श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै OM \- रं वह्नितत्त्वात्मकं दीपं दर्शयामि नमः । OM श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै OM \- वं अमृततत्त्वात्मकं नैवेद्यं समर्पयामि नमः । OM श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै OM \- सं सर्वतत्त्वात्मकं सर्वोपचारपूजां समर्पयामि नमः । अष्टनामार्चना OM आदिलक्ष्म्यै नमः । OM सन्तानलक्ष्म्यै नमः । OM गजलक्ष्म्यै नमः । OM धनलक्ष्म्यै नमः । OM धान्यलक्ष्म्यै नमः । OM विजयलक्ष्म्यै नमः । OM वीरलक्ष्म्यै नमः । OM ऐश्वर्यलक्ष्म्यै नमः । षोडश मातृकार्चना अं कामाकर्षिण्यै नमः । AM बुद्ध्याकर्षिण्यै नमः । इं अहङ्काराकर्षिण्यै नमः । IM शब्दाकर्षिण्यै नमः । उं स्पर्शाकर्षिण्यै नमः । UM रूपाकर्षिण्यै नमः । ऋं रसाकर्षिण्यै नमः । RRIM गन्धाकर्षिण्यै नमः । ऌं चित्ताकर्षिण्यै नमः । LLIM धैर्याकर्षिण्यै नमः । एं स्मृत्याकर्षिण्ये नमः । ऐं नामाकर्षिण्ये नमः । OM बीजाकर्षिण्ये नमः । औं आत्माकर्षिण्ये नमः । अं अमृताकर्षिण्ये नमः । अः शरीराकर्षिण्यै नमः । कुम्भादि कुम्भगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥ जपप्रकारम् गुरु प्रार्थना \- OM नमः श्रीगुरुदेवाय परमपुरुषाय नमः । अष्टैश्वर्यलक्ष्मी देवताः । वशीकराय सर्वारिष्टविनाशनाय त्रैलोक्यवशायै स्वाहा ॥ मूलमन्त्रम् । 1 OM श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं OM महालक्ष्म्यै नमः । 2 OM श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै स्वाहा । 3 OM श्रीं ह्रीं ऐं महालक्ष्म्यै कमलधारिण्ये सिम्हवाहिन्यै स्वाहा । वैदिकमन्त्रम् महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ पद्मासने पद्मकरे सर्वलोकैकपूजिते । सान्निध्यं कुरु मे चित्ते विष्णुवक्षस्थलालये ॥ भगवद्दक्षिणे पार्श्वे ध्यायेच्छ्रियमवस्थिताम् । ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ इति श्रीअष्टलक्ष्मीमन्त्रसिद्धिविधानं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}