श्रीअष्टलक्ष्मीस्तुतिः

श्रीअष्टलक्ष्मीस्तुतिः

आदिलक्ष्मीः । सुमनोवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममयि मुनिगणकाङ्क्षितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते । पङ्कजवासिनि देवसुपूजिते सद्गुणवर्षिणि शान्तियुते जय जय हे मधुसूदनकामिनि आदिलक्ष्मि परिपालय माम् ॥ धनलक्ष्मीः । अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमयि क्षीरसमुद्भवमङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते । मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रितपादयुगे जय जय हे मधुसूदनकामिनि धान्यलक्ष्मि परिपालय माम् ॥ धैर्यलक्ष्मीः । जय वरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमयि सुरगणविनुते अतिशयफलदे ज्ञानविकासिनि शास्त्रनुते । भवभयहारिणि पापविमोचिनि साधुसमाश्रितपादयुगे जय जय हे मधुसूदनकामिनि धैर्यलक्ष्मि परिपालय माम् ॥ गजलक्ष्मीः । जय जय दुर्गतिनाशिनि कामिनि बहुदे शुभकलहंसगते रथगजतुरगपदादिसमावृतपरिजनमण्डितराजनुते । सुरवरधनपतिपद्मजसेविततापनिवारकपादयुगे जय जय हे मधुसूदनकामिनि गजलक्ष्मि परिपालय माम् ॥ सन्तानलक्ष्मीः । अयि खगवाहे मोहिनि चक्रिणि रागविवर्धिनि सन्मतिदे गुणगणवारिधे लोकहितैषिणि नारदतुम्बुरुगाननुते । सकलसुरासुरदेवमुनीश्वरभूसुरवन्दितपादयुगे जय जय हे मधुसूदनकामिनि सन्तानलक्ष्मि परिपालय माम् ॥ विजयलक्ष्मीः । कमलनिवासिनि सद्गतिदायिनि विज्ञानविकासिनि काममयि अनुदिनमर्चितकुङ्कुमभासुरभूषणशोभि सुगात्रयुते । सुरमुनिसंस्तुतवैभवराजितदीनजानाश्रितमान्यपदे जय जय हे मधुसूदनकामिनि विजयलक्ष्मि परिपालय माम् ॥ ऐश्वर्यलक्ष्मीः । प्रणतसुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमयि मणिगणभूषितकर्णविभूषणकान्तिसमावृतहासमुखि । नवनिधिदायिनि कलिमलहारिणि कामितवरदे कल्पलते जय जय हे मधुसूदनकामिनि ऐश्वर्यलक्ष्मि परिपालय माम् ॥ धनलक्ष्मीः । धिमिधिमिधिन्धिमिदुन्दुमदुमदुमदुन्दुभिनादविनोदरते बम्बम्बों बम्बम्बों प्रणवोच्चारशङ्खनिनादयुते । वेदपुराणस्मृतिगणदर्शितसत्पदसज्जनशुभफलदे जय जय हे मधुसूदनकामिनि धनलक्ष्मि परिपालय माम् ॥ इति श्रीअष्टलक्ष्मीस्तुतिः सम्पूर्णा । Proofread by PSA Easwaran
% Text title            : Ashtalakshmi StutiH 1
% File name             : aShTalakShmIstutiH.itx
% itxtitle              : aShTalakShmIstutiH 1
% engtitle              : aShTalakShmIstutiH 1
% Category              : devii, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : shrIlakShmIkaTAkSha S K Rajagopalan 2001 collection of Laxmistotras
% Indexextra            : (Text)
% Latest update         : May 5, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org