अभीष्टसूचनम्

अभीष्टसूचनम्

आभीरपल्लीपतिपुत्रकान्ता- दास्याभिलासातिबलाश्ववारः । श्रीरूपचिन्तामणिसप्तिसंस्थो मत्स्वान्तदुर्दान्थयेच्छुरास्ताम् ॥ १॥ यद्यत्नतः शमदमात्मविवेकयोगै- रध्यात्मलग्नमविकारमभून्मनो मे । रूपस्य तत्स्मितसुधं सदयावलोकं आसाद्य माद्यति हरेश्चर्तैरिदानीम् ॥ २॥ निभृतविपिनलीलाः कृष्णवक्त्रं सदाक्ष्णा प्रपिबथ मृगकन्या यूयमेवातिधन्याः । क्षणमपि न विलोके सारमेयी व्रस्थाप्य्- उदरभरणवृत्त्या बम्भ्रमन्ती हताहम् ॥ ३॥ मन्मानसोन्मीलदनेकसङ्गम प्रयासकुञ्जोदरलब्धसङ्ग्योः । निवेद्य सख्यर्पय मां स्वसेवने वीटीप्रदानावसरे व्रजेशयोः ॥ ४॥ निविडरतिविलासायासगाढालसाङ्गीं श्रमजलकणिकाभिः क्लिन्नगण्डां नु राधाम् । व्रजपतिसुतवक्षःपीठविन्यस्तदेहां अपि सखि भवतीभिः सेव्यमानां विलोके ॥ ५॥ दितिजकुलनितान्तध्वान्तमश्रान्तमस्य- न्स्वजनजनचकोरप्रेमपीयूषवर्षी करशिशिरितराधाकैरवोत्फुल्लवल्ली कुचकुसुमगुलुच्छः पातु कृष्णौषधीशः ॥ ६॥ रासे लास्यं रसवति समं राधया माधवस्य क्ष्माभृत्कच्छे दधिकरकृते स्फारकेलीविवादम् । आलीमध्ये स्मरपवनजं नर्मभङ्गीतरङ्गं काले कस्मिन्कुशलभरिते हन्त साक्षात्करोमि ॥ ७॥ रोहिण्याग्रे कृताशीःशतमथ सभयानन्दमाभीरभर्ता भीत्या शश्वन्नृसिंहे हलिनि सखिकुले न्यस्य सास्रं व्रजेश्या । साटोपस्नेहमुद्यद्व्रजजननिवहै राधिकादिप्रियाभिः सश्लाघं वीक्ष्यमाणः श्रितसुरभिरटन्नव्यगोपः स पायात् ॥ ८॥ अदृष्टा दृष्टेव स्फुरति सखि केयं व्रजवधूः कुतोऽस्मिन्नायाता भजितुमतुला त्वां मधुपुरात् । अपूर्वेणापूर्वां रमय हरिणैनामिति स रा- धिकोद्यद्भङ्ग्युक्त्या विदितयुवतिभ्यः स्मितमधात् ॥ ९॥ राधेति नाम नवसुन्दरदीधुमुग्धं कृष्णेति नाम मधुराद्भुतगाढदुग्धम् । सर्वक्षणं सुरभिरागहिमेन रम्यं कृत्वा तदेव पिब मे रसने क्षुधार्ते ॥ १०॥ चैतन्यचन्द्र मम हृत्कुमुदं विकाश्य हृद्यं विधेहि निजचिन्तनभृङ्गरङ्गैः । किं चापराधतिमिरं निविडं विधूय पादामृतं सदय पायय दुर्गतं माम् ॥ ११॥ पिकपटुरववाद्यैर्भृङ्गझङ्कारगानैः स्फुरदतुलकुडुङ्गक्रोडरङ्गे सरङ्गम् । स्मरसदसि कृतोद्यन्नृत्यतः श्रान्तगात्रं व्रजनवयुवयुग्मं नर्तकं वीजयामि ॥ १२॥ यत्पादाम्बुजयुग्मविच्युतरजःसेवाप्रभावादहं गान्धर्वासरसीगिरीन्द्रनिकटे कष्टोऽपि नित्यं वसन्। तत्प्रेयोगणपालितो जितसुधा राधामुकुन्दाभिधा उद्गायामि श‍ृणोमि मां पुनरहो श्रीमान्स रूपोऽवतु ॥ १३॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीअभीष्टसूचनं सम्पूर्णम् ।
% Text title            : abhIShTasUchanam
% File name             : abhIShTasUchanam.itx
% itxtitle              : abhIShTasUchanam (raghunAthadAsagosvAmivirachitam)
% engtitle              : abhIShTasUchanam
% Category              : devii, rAdhA, raghunAthadAsagosvAmin, stavAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org