८ श्रीऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः

८ श्रीऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः

ॐ श्रीं श्रीं श्रीं ॐ ऐश्वर्यलक्ष्म्यै नमः । अनघायै नमः । अलिराज्यै नमः । अहस्करायै नमः । अमयघ्न्यै नमः । अलकायै नमः । अनेकायै नमः । अहल्यायै नमः । आदिरक्षणायै नमः । इष्टेष्टदायै नमः । इन्द्राण्यै नमः । ईशेशान्यै नमः । इन्द्रमोहिन्यै नमः । उरुशक्त्यै नमः । उरुप्रदायै नमः । ऊर्ध्वकेश्यै नमः । कालमार्यै नमः । कालिकायै नमः । किरणायै नमः । कल्पलतिकायै नमः । २० कल्पस्ङ्ख्यायै नमः । कुमुद्वत्यै नमः । काश्यप्यै नमः । कुतुकायै नमः । खरदूषणहन्त्र्यै नमः । खगरूपिण्यै नमः । गुरवे नमः । गुणाध्यक्षायै नमः । गुणवत्यै नमः । गोपीचन्दनचर्चितायै नमः । हङ्गायै नमः । चक्षुषे नमः । चन्द्रभागायै नमः । चपलायै नमः । चलत्कुण्डलायै नमः । चतुःषष्टिकलाज्ञानदायिन्यै नमः । चाक्षुषी मनवे नमः । चर्मण्वत्यै नमः । चन्द्रिकायै नमः । गिरये नमः । ४० गोपिकायै नमः । जनेष्टदायै नमः । जीर्णायै नमः । जिनमात्रे नमः । जन्यायै नमः । जनकनन्दिन्यै नमः । जालन्धरहरायै नमः । तपःसिद्ध्यै नमः । तपोनिष्ठायै नमः । तृप्तायै नमः । तापितदानवायै नमः । दरपाणये नमः । द्रग्दिव्यायै नमः । दिशायै नमः । दमितेन्द्रियायै नमः । दृकायै नमः । दक्षिणायै नमः । दीक्षितायै नमः । निधिपुरस्थायै नमः । न्यायश्रियै नमः । ६० न्यायकोविदायै नमः । नाभिस्तुतायै नमः । नयवत्यै नमः । नरकार्तिहरायै नमः । फणिमात्रे नमः । फलदायै नमः । फलभुजे नमः । फेनदैत्यहृते नमः । फुलाम्बुजासनायै नमः । फुल्लायै नमः । फुल्लपद्मकरायै नमः । भीमनन्दिन्यै नमः । भूत्यै नमः । भवान्यै नमः । भयदायै नमः । भीषणायै नमः । भवभीषणायै नमः । भूपतिस्तुतायै नमः । श्रीपतिस्तुतायै नमः । भूधरधरायै नमः । ८० भुतावेशनिवासिन्यै नमः । मधुघ्न्यै नमः । मधुरायै नमः । माधव्यै नमः । योगिन्यै नमः । यामलायै नमः । यतये नमः । यन्त्रोद्धारवत्यै नमः । रजनीप्रियायै नमः । रात्र्यै नमः । राजीवनेत्रायै नमः । रणभूम्यै नमः । रणस्थिरायै नमः । वषट्कृत्यै नमः । वनमालाधरायै नमः । व्याप्त्यै नमः । विख्यातायै नमः । शरधन्वधरायै नमः । श्रितये नमः । शरदिन्दुप्रभायै नमः । १०० शिक्षायै नमः । शतघ्न्यै नमः । शान्तिदायिन्यै नमः । ह्रीं बीजायै नमः । हरवन्दितायै नमः । हालाहलधरायै नमः । हयघ्न्यै नमः । हंसवाहिन्यै नमः । १०८ ॥ ॐ ॥ इति ऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः समाप्ता । Encoded by Harshanand R.
% Text title            : Shri VijayalakShmi Ashtottarashata Namavali 108 Names
% File name             : aishvaryalakShmyaShTottarashatanAmAvaliH.itx
% itxtitle              : aishvaryalakShmyaShTottarashatanAmAvaliH
% engtitle              : aishvaryalakShmyaShTottarashatanAmAvaliH
% Category              : devii, aShTottarashatanAmAvalI, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harshanand R.
% Latest update         : September 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org