अकारादिक्षकारान्ता श्रीशिवकामसुन्दरीसहस्रनामावलिः

अकारादिक्षकारान्ता श्रीशिवकामसुन्दरीसहस्रनामावलिः

अथ श्रीशिवकामसुन्दरीसहस्रनामावलिः । ॐ अखिलेश्वर्यै नमः । अग्निकोणस्थायै । अग्निचक्रकृतालयायै । अङ्कुशरूपिण्यै । अङ्गवत्यै । अङ्गुलीयमणिश्रेण्यै । अजपामातृकायै । अणिम्ने । अत्यन्तरसिकायै । अखिलाण्डशिवकामसुन्दर्यै । अतिरहस्यगायै । अतिसुन्दर्यै । अद्भुतायै । अन्तःस्थायै । अन्तर्दशारचक्रस्थायै । अन्तराकाशदेवतायै । अन्तरात्मकलायै । अन्नपूर्णायै । अनङ्गकलाकेलये । अनङ्गकुसुमाशक्त्यै नमः । २० ॐ अनङ्गमदनानन्दायै नमः । अनङ्गमालिन्यै । अनङ्गमेखलायै । अनङ्गवेगायै । अनङ्गरेखायै । अनङ्गाङ्कुशाभिधायै । अनङ्गातुररूपिण्यै । अनाहतगतये । अनुत्तमायै । अपरायै । अभिन्नरूपायै । अमरश्रेण्यै । अमृतपूर्णायै । अमृताकर्षिण्यै । अमृतेशान्यै । अर्घ्यदायै । अर्घ्यपूर्णायै । अरुणायै । अश्वप्रियायै । अश्वारूढायै नमः । ४० ॐ अष्टलक्ष्म्यै नमः । अष्टवर्गादिगामिन्यै । अहङ्काराकर्षिण्यै । अक्षुब्धायै । आगमेश्वर्यै । आख्यायै । आत्मकलायै । आत्मविदे । आत्माकर्षणरूपिण्यै । आद्यगुरुश्रेष्ठायै । आनन्दकलावत्यै । आनन्दमयपद्धत्यै । आनन्दमूर्तये । आनन्दसिन्धवे । आनन्दायै । आनन्ददायिन्यै । आयुधात्मिकायै । आर्यायै । आज्ञाचक्रोज्ज्वलत्स्फारस्फुरन्त्यै । इच्छाशक्तिक्रियाशक्तिज्ञानशक्तिस्वरूपिण्यै नमः । ६० ॐ इन्दिरायै नमः । इन्दुभायै । ईडितायै । ईश्वर्यै । ईशान्यै । ईशानदेवतायै । ईशित्वसिद्ध्यै । उकारिण्यै । उत्तरदेवतायै । उत्तङ्गस्तनायै । उन्मादनकारिण्यै । उमायै । उल्लासपरायै । उल्लासायै । ऊर्ध्वत्रिकोणयन्त्रस्थायै । ऋतून्मदायै । एतस्यै । ऐन्द्र्यै । कचौघचम्पकश्रेण्यै । कन्यायै । ८० ॐ कम्बुकण्ठायै नमः । कमनीयतनवे । कमनीयाकृतये । कमलानन्दायै । कमलायै । कर्मकर्यै । करभोरुश्रियै । कल्पलतायै । कल्याणललितायै । कलये । कलविकरिण्यै । कलायै । कलाचतुष्टय्यै । कलादर्शनवासिन्यै । कलाधरमुख्यै । कलामय्यै । कलावत्यै । कलितायै । कलितार्धेन्दवे । कादम्बरीपानरुचये नमः । १०० ॐ कान्त्यै नमः । कान्तायै । कान्ताङ्गसङ्गमुदितायै । कान्तिमङ्गलसन्तत्यै । कामकलायै । कामकेलये । कामदायै । कामदुहे । कामदोग्ध्र्यै । कामनिष्ठायै । कामराज्ञ्यै । कामभिन्नायै । कामायै । कामाक्ष्यै । कामेश्यै । कामेश्वर्यै । काम्यायै । कालदर्पनिषूदिन्यै । काल्यै । क्रीडमानायै नमः । १२० ॐ क्रीडानन्दायै नमः । कुकर्मकुमतिप्रदायै । कुचभारोन्नतायै । कुटिलालकायै । कुण्डावल्यै । कुतूहलवत्यै । कुमार्यै । कुरङ्गनयनायै । कुरङ्गाक्ष्यै । कुलकुण्डालयायै । कुलसुन्दर्यै । कुलयोगसमन्वयायै । कुलाध्यक्षायै । कुलामृतपरायणायै । कुसुमप्रियायै । कूटषोडशसम्पन्नायै । कूर्मगतये । कूर्मचक्रपरायणायै । कृपावारिधये । कृषये नमः । १४० ॐ कृष्णायै नमः । केयूरकङ्कणश्रेण्यै । केलिरतायै । कैवल्यदायै । कोशरूपायै । कौतुकपूजितायै । कौबेराम्नायदेवतायै । कौमार्यै । कौलिन्यै । कौलेशायै । खण्डकोटीरसारायै । खेचरायै । ख्यातायै । गगनानन्दनाथायै । गजशुण्डोरुयुग्मयुजे । गजारूढायै । गजेन्द्रगमनायै । गणिकागणभोगभृते । गत्यै । गन्धाकर्षणरूपिण्यै नमः । १६० ॐ गरिम्णे नमः । गायत्र्यै । गिरये । गुणपायै । गुणाध्यक्षायै । गुरवे । गुरुवृन्दायै । गुरुरूपिण्यै । गुहाम्बायै । गुह्यतराभिधशक्त्यै । गूढगुल्फायै । गोलकेश्यै । गङ्गातरङ्गहारोर्मये । गम्भीरनाभये । घण्टाकोटि रसारावायै । घोरायै । चक्रानन्दस्वरूपिण्यै । चतुरश्ररूपायै । चतुर्दशारचक्रेश्यै । चतुष्कूटायै नमः । १८० ॐ चतुष्टयकलावत्यै नमः । चन्द्रकोटीश्यै । चन्द्रकोटिसुशीतलायै । चन्द्रबिम्बाननायै । चन्द्रमण्डलामृतनन्दितायै । चन्द्रिकायै । चापरूपिण्यै । चामुण्डायै । चारुधम्मिल्लामलमालिकायै । चारु मकुटोत्तंस चन्द्रिकायै । चारुरसितायै । चित्कलायै । चित्रकूटायै । चित्रतन्त्रायै । चित्रयन्त्रायै । चित्राम्बरायै । चित्रविद्यावल्यै । चित्रायै । चित्राकर्षणरूपायै । चिदे नमः । २०० ॐ चिदानन्दार्घ्यसेवितायै नमः । चैतन्यायै । जगद्धात्र्यै । जनन्यै । जनमातृकायै । जयायै । जयन्त्यै । जयपालिकायै । जलम्धरालयायै । जागराश्रयायै । जाग्रत्यै । जात्यादिरहितायै । जीवभोक्त्र्यै । ज्येष्ठायै । ज्योतिषे । ज्वालामालायै । तत्त्वमुद्रास्वरूपायै । तन्त्रमूर्त्यै । तपस्सारायै । तरुण्यै नमः । २२० ॐ ताम्बूलपूर्णवदनायै नमः । ताम्रपङ्कजपाणिश्रिये । तारकायै । तारायै । तिलप्रमाणनासाग्रायै । तीक्ष्णवत्यै । तुङ्गस्तन्यै । तुङ्गायै । तुर्यरूपिण्यै । तुरीयायै । तुलाधारायै । तूलिकायन्त्रनिलयायै । तृप्त्यै । तोषमन्दिरायै । त्रिकूटायै । त्रिकोणगायै । त्रिकोणचतुरस्रस्थायै । त्रिपुरमालिन्यै । त्रिपुरवासिन्यै । त्रिपुरसुन्दर्यै नमः । २४० ॐ त्रिपुराख्यायै नमः । त्रिपुराश्रियै । त्रिपुरेश्यै । त्रिभुवनात्मिकायै । त्रिवर्णायै । त्रिवलीभङ्गुरायै । त्रैपुर्यै सुन्दर्यै । त्रैलोक्यमोहनायै । त्र्यक्षिण्यै । त्वरितायै । दध्युदघ्युत्थितमौक्तिकायै । दरान्दोलितदीर्घदृशे । दशकोणगायै । दक्षकोणेश्वर्यै । दक्षपादादिशीर्षान्तषोडशस्वरसंयुतायै । दक्षायै । दक्षिणद्वारदेवतायै । दक्षिणाम्नायदेवतायै । दक्षिणायै । दात्र्यै नमः । २६० ॐ दान्तगत्यै नमः । दानपरायणायै । दिव्यभावप्रदायै । दिव्यभोगायै । दिव्यरूपिण्यै । दिव्यायै । दिव्यौघसेवितायै । दीपायै । दीपिन्यै । दीर्घदृष्टयै । दीक्षायै । दीक्षितमातृकायै । दुर्गायै । दुर्धर्षायै । दुर्वासस्सेवितायै । दूत्यै । देवमात्रे । देव्यै । दैत्यकुलानलशिखायै । द्युत्यै नमः । २८० ॐ द्राविण्यै नमः । द्वारदेवतायै । द्वारस्थायै । द्वैतगर्भिण्यै । धन्यायै । धात्र्यै । धीरनन्दितायै । धीस्वरूपिण्यै । धैर्याकर्षणरूपिण्यै । नखचन्द्रावलीप्रभायै । नटराजप्रियायै । नन्दिन्यै । नन्दिविद्यायै । नर्तकनर्तक्यै । नर्तनक्षमायै । नवचक्रकृतावासायै । नवदुर्गायै । नवरत्नप्रभावत्यै । नवरत्नेश्वर्यै । नादमय्यै नमः । ३०० ॐ नादरूपायै नमः । नादान्तलीनायै । नानाभिचारचतुरायै । नामाकर्षणरूपिण्यै । नासामणिमनोहरायै । नासालङ्कारसुभगायै । नित्यक्लिन्नायै । नित्यायै । नित्याह्लादमय्यै । नितम्बिन्यै । निर्गतत्विषायै । निर्द्वन्द्वायै । निरन्तरायै । निरागदायै । निराधारायै । निर्धन्यै । निष्कलायै । निष्कलेन्दुवदनायै । निष्ठायै । निष्प्रपञ्चायै नमः । ३२० ॐ नीलपताकायै नमः । नृलोकपरिपालिकायै । नेत्रत्रयविलासिन्यै । नैरृतिवासिन्यै । पञ्चकल्पलतायै । पञ्चबाणदायै । पश्चिमस्थायै । पश्चिमाम्नायदेवतायै । पट्टांशुकनितम्बिकायै । पताकाध्वजमालिन्यै । पदद्वन्द्वजिताम्बुजायै । पदात्मिकायै । पद्मपालिकायै । पद्मरागारुणच्छायायै । पद्मरागोत्पलवत्यै । पद्महासिन्यै । पद्मिन्यै । परगुरवे । परब्रह्मप्रकाशिन्यै । परब्रह्मस्वरूपायै नमः । ३४० ॐ परब्रह्मकलावत्यै नमः । परमात्मपरायै । परमात्मरथायै । परमाद्यायै । परमानन्दकारणायै । परमानन्दलहर्यै । परमायै । परमार्घ्यप्रियायै । परमेष्ठिगुरुप्रभायै । परसैन्यविमर्दिन्यै । परस्परस्वभावायै । परज्ञानात्मिकायै । परात्परायै । परापररहस्यविदे । परायै । परिपूर्णायै । परस्मै ज्योतिषे । पशुदेहायै । पशुभावनायै । पश्यन्त्यै नमः । ३६० ॐ पारिजातेश्चर्यै नमः । पार्वत्यै । पाशहस्तायै । पाशाङ्कुशधनुर्धरायै । पिपासायै । पीतगात्र्यै । पीनश्रोणिपयोधरायै । पुरकृते । पुरत्रयेश्वर्यै । पुष्ट्यै । पूजापालनलालसायै । पूजापूजनीयायै । पूजासर्वस्वसम्भारायै । पूजितकामदुहे । पूषरूपायै । पूर्णवित्तायै । पूर्णायै । पूर्त्यै । पूर्वनाथायै । पूर्वानुरागिण्यै नमः । ३८० ॐ पूर्वाम्नायचक्रत्रयालयायै नमः । पोषिण्यै । पौरोहित्यप्रियायै । पञ्चकामशरार्चितायै । पञ्चकूटायै । पञ्चम्यै । पञ्चावयववाक्यश्रियै । प्रकाशायै । प्रकीर्तितायै । प्रणवायै । प्रत्यगर्थायै । प्रथितायै । प्रधानरसरूपिण्यै । प्रपञ्चगत्यै । प्रपञ्चाभायै । प्रपञ्चोद्यानचन्द्रिकायै । प्रभायै । प्रमदायै । प्रवालोत्तमदीधितये । प्रवेगायै नमः । ४०० ॐ प्रसन्नायै नमः । प्रसन्नाज्ञानमातृकायै । प्रस्फुरत्कर्णशष्कुलये । प्राकाम्यायै । प्राप्त्यै । प्रियसङ्गमरागिण्यै । प्रियाद्यानन्दनाथिन्यै । प्रीतायै । प्रीत्यै । प्रीतिविग्रहायै । प्रीतिपूजितायै । प्रेमकामदुघे । प्रेमपाथोनिधये । बलनन्दिन्यै । बलप्रमथिन्यै । बलवर्धिन्यै । बलविकरिण्यै । बहुरूपिण्यै । बालारूपायै । बालायै नमः । ४२० ॐ बालार्ककिरणश्रेणिश्रियै नमः । बालार्ककोटिकिरणायै । बालेन्दुवदनोज्ज्वलायै । बिन्दुगायै । बिन्दुचक्रकृतावासायै । बिन्दुनादस्वरूपिण्यै । बिन्दुनादात्मिकायै । बिम्बाधरद्युतये । बीजरूपायै । बीजाकर्षणरूपायै । बुद्ध्याकर्षणरूपिण्यै । बुद्ध्यै । वृन्दारकपरात्मयुजे । बृहच्छक्तये । बोधकर्यै । बोधकलायै । बौद्धदर्शनरूपायै । ब्रह्मदर्शनरूपायै । ब्रह्मक्षत्रमय्यै । ब्रह्मज्ञानविनोदिन्यै नमः । ४४० ॐ ब्रह्माण्यै नमः । ब्राह्म्यै । भगदायै । भगमध्यनिवासिन्यै । भगमयायै । भगमङ्गलायै । भगमालास्वरूपिण्यै । भगमालिन्यै । भगयन्त्रायै । भगयन्त्राश्रयायै । भगरूपायै । भगलिङ्गानन्दकलायै । भगवत्यै । भगायै । भगिन्यै । भगोत्तमायै । भद्रायै । भवायै । भाग्यदायै । भाव्यभाव्यायै नमः । ४६० ॐ भाव्यायै नमः । भालचन्द्रातपायै । भास्वन्मण्डलमध्यगायै । भुवनानन्दनाथायै । भुवनेश्वर्यै । भुवि भाग्यदायै । भूतोक्त्यै । भूत्यै । भूभारशमन्यै । भूरिगुणायै । भृङ्गारावायै । भोग्यदायै । भोग्यायै । मञ्जुशिञ्जन्मणिनूपुरमण्डितायै । मणिकाञ्चनकुण्डलायै । मणिपूरस्थितायै । मणिसूर्यकिरीटिन्यै । मण्डलायै । मतये । मत्तकोकिलनिस्वनायै नमः । ४८० ॐ मदनानन्ददायिन्यै नमः । मदनानन्दमयजङ्घाद्वयान्वितायै । मदनानन्दमानसायै । मदनोन्मादिन्यै । मदायै । मदिरामुदितायै । मदोद्गारभरायै । मधुरध्वनये । मधुरसोन्मदायै । मधुरसोन्मुखायै । मधुरापाङ्गायै । मध्यचक्रैकनिलयायै । मध्यमायै । मध्यसिंहासनेश्वर्यै । मनोन्मन्यै । मनोरथसुधाद्युतये । मनोरमायै । मनोहरायै । मन्दरद्वन्द्वसुकुचायै । मन्दसेव्यायै नमः । ५०० ॐ मन्दारदाममुदितायै नमः । महाचन्द्रस्मितालिप्तायै । महात्रिपुरसुन्दर्यै । महामायाप्रपञ्चसुवे । महावज्रेश्वर्यै । महाशक्त्यै । महाशून्यालयायै । महिम्ने । महिषासुरमर्दिन्यै । महेन्द्रपरिवन्दितायै । महेन्द्रस्वर्गसम्पत्तये । महेश्यै । मह्यै । मातङ्ग्यै । मात्रे । माधवीमित्ररूपिण्यै । माधव्यै । मानसायै । मानोन्मानपरायणायै । मान्यायै नमः । ५२० ॐ मालिनीदाममण्डितायै नमः । माहेश्वर्यै । मुक्तादाममनोहरायै । मुग्धमूर्तये । मुग्धायै । मुदितायै । मूलकेलिरतायै । मूलपीठिकायै । मूर्धपादोदध्यै । मूर्धाभिषिक्तायै । मूलकेलिरतायै । मूलस्थितायै । मूलशिवकामसुन्दर्यै । मृणालविलसद्बाहवे । मृत्पात्रस्थायै । मेदिन्यै । मेरुमण्डलायै । मेरुमन्दरवक्षोजाये । मेरुसन्धिनितम्बाढ्यायै । मैथुनोन्मुखायै नमः । ५४० ॐ मोदिन्यै नमः । मोक्षकलायै । मोक्षदक्षायै । मङ्गलायै । यन्त्रसप्तत्यै । यज्ञसम्पत्तये । यात्रायै । यावनोन्मादिन्यै । युद्धजीविकायै । युवत्यै । युवराजविवर्धिन्यै । योगपीठनिवासिन्यै । योगिध्येयपदद्वन्द्वायै । योगिनीवृन्दसेवितायै । योगिन्यै । योग्यायै । योजनाध्वगतिक्षमायै । योनये । रक्तपुष्पविभूषितायै । रक्तप्रियायै नमः । ५६० ॐ रक्तमाल्यरुचये नमः । रक्तमाल्यायै । रङ्गमालायै । रङ्गवत्यै । रङ्गवल्ल्यै । रङ्गस्रवन्त्यै । रजन्यन्तायै । रजःपीठमय्यै । रजश्शक्तये । रजश्शुक्लाक्षिकायै । रजस्वलायै । रजस्संविदे । रजोयुक्तायै । रञ्जन्यै । रणत्काञ्चीगुणानन्दायै । रतिप्रियायै । रतिमोहिन्यै । रतिरङ्गस्वरूपिण्यै । रत्यै । रत्नदीधित्यै नमः । ५८० ॐ रथस्थायै नमः । रमणीरत्यै । रमण्यै । रमायै । रविचन्द्राग्निलोचनायै । रविबिम्बोत्थितायै । रसकल्पायै । रसकल्पलतायै । रसगम्भीरसरस्यै । रससारसायै । रससिन्धवे । रसाकर्षणरूपायै । रसानुभवरोचनायै । रसासक्तायै । रसिकायै । रहस्ययोगिन्यै । रक्षोराक्षससाहसायै । राजकार्यपरायणायै । राजराजेश्वर्यै । राजश्रियै नमः । ६०० ॐ राजहंसेभमन्दगायै नमः । राज्यभोगायै । राज्ञ्यै । रामायै । रामोल्लासायै । रुद्रपत्न्यै । रुद्रमात्रे । रुद्रशक्त्यै । रूपकारिण्यै । रूपलक्ष्म्यै । रूपाकर्षणरूपिण्यै । रोमराजिभुजङ्गिकायै । रौद्र्यै । ललितायै । ललितध्यानफलदायै । ललितापाङ्गायै । लसत्कमलधारिण्यै । लक्ष्म्यै । लावण्यसिन्धवे । लावण्यसिन्धुलहर्यै नमः । ६२० ॐ लीलोद्यानप्रियवत्यै नमः । लोकेन्द्रायै । लोपामुद्रायै । वत्सवत्सलायै । वरदेवतायै । वर्णमतायै । वर्णमालायै । वर्णातीतायै । वर्ममय्यै । वलयाकृत्यै । वशगतये । वशितायै । वशिन्यै । वशङ्कर्यै । वसन्तमदनायै । वसवे । वसिष्ठालयदेवतायै । वसुन्धरायै । वस्तुलीनायै । वस्वष्टकृतावासायै नमः । ६४० ॐ वह्निमण्डलवासिन्यै नमः । वक्षस्स्थललसन्मग्नप्रभायै । वागीश्यै । वाग्देव्यै । वाणिज्यभूतये । वाञ्छितप्रदायै । वामकोणगायै । वाममूर्धादिपादान्तषोडशस्वरसंयुतायै । वामायै । वायुकोणस्थायै । वाराह्यै । वारुणीपानमुदितायै । विख्यातायै । विघ्नहर्यै । विचित्रायै । विजयायै । वित्तकाम्यायै । वित्तसञ्चयशालिन्यै । विदग्धायै । विद्याकलायै नमः । ६६० ॐ विद्यासन्तोषणायै नमः । विद्युद्वसनायै । विधात्र्यै । विधिकूटात्मने । विनोददुग्धायै । विनोदिन्यै । विन्ध्यवनस्थायै । विप्रगत्यै । विभवे । विभूत्यै । विमलायै । विमलानन्दनाथायै । विरतायै । विरुद्धबन्धायै । विविधोत्पातशमन्यै । विश्रुतायै । विश्ववाद्यानन्ददायिन्यै । विश्वाराध्यायै । विष्णुदर्शरूपायै । विष्णुपूजितायै नमः । ६८० ॐ विष्णुशक्त्यै नमः । वीरगत्यै । वीरभावदायै । वीरसुवे । वीरहंसमनोदयायै । वृद्धसेवितायै । वृद्धिदायै । वेदविद्वेद्यायै । वेदानन्दायै । वैखर्यै । वैश्यजीविकायै । वैष्णव्यै । वंशाभिवर्धिन्यै । व्याप्त्यै । शङ्करप्रियायै । शङ्करप्रीतिमञ्जर्यै । शङ्कर्यै । शङ्ख(र)कोदण्डसक्ताब्जपाणिद्वय- विराजितायै । शम्भुरूपायै । शम्भुविद्यायै नमः । ७०० ॐ शक्त्यै नमः । शक्तिचतुष्टय्यै । शक्तिपुटायै । शक्तिभृते । शब्दब्रह्ममयायै । शब्दाकर्षणरूपिण्यै । शरणायै । शरीराकर्षिण्यै । शश्वत्कुण्डालयायै । शशिन्यै । शस्रास्रकुशलायै । शाङ्कर्यै । शाम्भव्यै । शाक्तदर्शनविश्रुतायै । शातकुम्भप्रियायै । शान्तायै । शान्त्यै । शारदायै । शिखण्डिकुलपालिन्यै । शिखण्डिनृत्यसन्तुष्टायै नमः । ७२० ॐ शिखण्डिन्यै नमः । शिखरस्थितायै । शिञ्जत्कनकनूपुरायै । शिवकामसुन्दर्यै । शिवकामप्रदा देव्यै । शिवदर्शनरूपिण्यै । शिवदर्शनायै । शिवदूत्यै । शिवप्रियायै । शिवलिङ्गालयायै । शिवशक्तिमय्यै । शिवानन्दायै । शिवानन्दमयद्युतये । शिवायै । शिवालयायै । शीर्षदेवतायै । शुक्लवर्णायै । शुक्लबिन्दु स्वरूपिण्यै । शुभकारिण्यै । शुभायै नमः । ७४० ॐ श‍ृङ्गारमूर्तये नमः । शैलेन्द्रतनयायै । शैवायै । शोभायै । शोषिण्यै । शौर्यरतायै । श्रद्धायै । श्रियै । श्रीमत्त्रिकोणभुवनायै । श्रीमत्त्रिपुरसुन्दर्यै । श्रीविद्यायै । श्रीशिवायै । श्रुतये । श्रेयसे । श्रेयोद्युतये । श्रेष्ठजात्यै । षट्कूटायै । षट्चक्रक्रमवासिन्यै । षडाननायै । षष्ठ्यै नमः । ७६० ॐ षोडशस्वरसम्पन्नायै नमः । षोडशार्णायै । षोडशिकारूपायै । षोडशीमन्त्रयन्त्राणामीश्वर्यै । सताङ्गत्यै । सत्यै । सदासेव्यायै । सन्तोषसीमायै । समयानन्ददायिन्यै । समयायै । समाधिकुसुमानन्दायै । सरस्वत्यै । सरोजाक्ष्यै । सर्वकामप्रदायै । सर्वकामप्रपूर्णायै । सर्वकामेश्वर्यै । सर्वकामोर्ध्ववासिन्यै । सर्वचक्रान्तरस्थायै । सर्वचक्राधिदेवतायै । सर्वचक्रेश्वर्यै नमः । ७८० ॐ सर्वजृम्भणकारिण्यै नमः । सर्वस्तम्भनशक्त्यै । सर्वतत्त्वेश्वर्यै । सर्वद्वन्द्वक्षयङ्कर्यै । सर्वदुःखविमोचिन्यै । सर्वपापहरायै । सर्वपीठेश्वर्यै । सर्वप्रियङ्कर्यै । सर्वभाग्यप्रदेश्वर्यै । सर्वभूतदमन्यै । सर्वमङ्गलकारिण्यै । सर्वमण्डलदायिन्यै । सर्वमन्त्रेश्वर्यै । सर्वमण्डलायै । सर्वमातृमयायै । सर्वमृत्युप्रशमन्यै । सर्वव्याधिविनाशिन्यै । सर्वयोगीश्वर्यै । सर्वरक्षाकर्यै । सर्वरक्षोहर्यै नमः । ८०० ॐ सर्वरक्षःस्वरूपिण्यै नमः । सर्वरोगहरायै । सर्वलक्षणलक्षितायै । सर्ववरदायै । सर्ववश्यकशक्त्यै । सर्ववागीश्वर्यै । सर्वविघ्नविनाशिन्यै । सर्वविद्येश्वर्यै । सर्वविद्राविण्यै । सर्वविश्वोत्पत्तिधात्र्यै । सर्वशक्त्यै । सर्वसाम्राज्यलक्ष्म्यै । सर्वसाम्राज्यसुभगायै । सर्वसाक्षिण्यै । सर्वसिद्धिप्रदायै । सर्वसिद्धिदायै । सर्वसौभाग्यदात्र्यै । सर्वसौभाग्यदायिन्यै । सर्वसम्पत्तिदायै । सर्वसम्पत्प्रदायै नमः । ८२० ॐ सर्वमोहिन्यै नमः । सर्वसङ्क्षोभचक्रेश्यै । सर्वसङ्क्षोभिण्यै । सर्वस्वपेटिकायै । सर्वज्ञायै । सर्वज्ञानमय्यै । सर्वाकर्षिण्यै । सर्वाङ्गसुन्दर्यै । सर्वार्थ्यायै । सर्वार्थसाधिकायै । सर्वाधारस्वरूपायै । सर्वानन्दमय्यै । सर्वानुरञ्जिन्यै । सर्वाशापरिपूरितायै । सर्वाशायै । सर्वाह्लादनशक्त्यै । सर्वेप्सितफलप्रदायै । सर्वेश्वर्यै । सर्वैश्वर्यप्रदायै । सर्वोपचारसन्तुष्टायै नमः । ८४० ॐ सर्वोन्मादनशक्त्यै नमः । सहजानन्ददायिन्यै । सत्कलायै । सत्यै । सन्तोषतर्पणायै । सन्तोषसीम्ने । साधकप्रियायै । साधकाम्बायै । साधकेन्द्रगतये । साधकेन्द्रमनोरमायै । साधुने । साधुसीमन्तिन्यै । साध्यायै । साध्व्यै । सामरस्यपरायणायै । सामरस्यपरायै । सामरस्यायै । साम्राज्यगतिरासिकायै । सार्वभौमनृपश्रिये । सितायै नमः । ८६० ॐ सितारुणायै नमः । सिद्धबुद्धवृन्दारकोदयायै । सिद्धमात्रे । सिद्धलक्ष्म्यै । सिद्धिकलायै । सिद्धिकन्धरायै । सिद्धिदात्र्यै । सिद्धिसन्दोहसंसिद्ध्यै । सिद्धौघगुरुरूपायै । सिद्ध्यै । सिन्दूरतिलकायै । सिन्धुरूपायै । सीमन्तिन्यै । सुकर्णधारायै । सुगात्र्यै । सुखज्योत्स्रानन्दविद्युते । सुखदायै । सुखसन्तत्यै । सुखाराध्यायै । सुखायै नमः । ८८० ॐ सुगात्र्यै नमः । सुचरित्रायै । सुचारुकवर्यै । सुचारुचुबुकायै । सुच्छत्रायै । सुजानवे । सुधाद्युतये । सुधामाधुर्यसम्भृतायै । सुधायोनये । सुधाश्रियै । सुन्दर्यै । सुभगायै । सुमनस्सेव्यायै । सुरक्तायै । सुरथायै । सुरभ्यै । सुरसङ्घदयायै । सुरसुश्रयायै । सुरसेवितायै । सुराजितायै नमः । ९०० ॐ सुरामायै नमः । सुलक्षणदृश्यरूपायै । सुलिप्तायै । सुलेपनायै । सुलोचनायै । सुवर्णाभरणप्रीतायै । सुवासिन्यै । सुश्रोणीमण्डितायै । सुषुप्तिस्थायै । सुषुम्नायै । सुसीमायै । सुस्तन्यै । सुस्निग्धायै । सूक्ष्मजीवस्फुलिङ्गरूपिण्यै । सूक्ष्मरूपिण्यै । सूर्यकोटिप्रभामय्यै । सूर्यचक्रालयायै । सृणिपाशवरायुधायै । सेवाफलवत्यै । सेव्यश्रेण्यै नमः । ९२० ॐ सैन्धव्यै नमः । सोमचक्रगायै । सोमपानजनप्रीतायै । सोमसूर्यवह्निस्वरूपिण्यै । सौचक्षणविचक्षणायै । सौदामिन्यै । सौन्दर्यामृतसारिण्यै । सौपारायै । सौरदर्शनरूपायै । सङ्गीतनटिकायै । सम्पत्तये । सम्पूर्णमण्डलोदयायै । सम्पूर्णायै । सम्प्रदायेश्वर्यै । सम्बुद्धायै । संयोगकुसुमानन्दायै । संयोगप्रीतिमातृकायै । संयोगयोगपद्धत्यै । संयोगयोगिन्यै । संयोगसुखदानन्दायै नमः । ९४० ॐ संयोगानन्दनिलयायै नमः । सर्वमङ्गलसङ्गत्यै । संवित्कलात्मिकायै । संश्रुतायै । स्थलीरतायै । स्थितिचक्रकृताश्रयायै । स्थिरायै । स्निग्धायै । स्मरजीविकायै । स्मरभुवे । स्पर्शाकर्षणरूपायै । स्मृत्याकर्षणरूपायै । स्रवत्पीयूषदिग्धाङ्ग्यै । स्रवत्पीयूषमण्डितायै । स्रवत्पीयूषसंसक्तायै । स्रष्ट्रदर्शनरूपिण्यै । स्वकीयायै । स्वगुरोः कीर्तनप्रियायै । स्वप्नकामायै । स्वप्नदर्शनायै नमः । ९६० ॐ स्वप्नरूपायै नमः । स्वप्नाश्रयायै । स्वप्रियायै । स्वबलायै । स्वयम्भवे । स्वयम्भुनिन्दकान्तकायै । स्वयम्भुस्थायै । स्वयम्भुक्षेमसन्तुष्टायै । स्वस्थायै । स्वात्मानन्दविनोदायै । स्वाधिकाराधिनायिकायै । स्वाधिष्ठाननिवासिन्यै । स्वामिन्यै । स्वीयायै । हरस्त्रियै । हविषे । हेममाणिक्यताटङ्कायै । हेममौलिककोरकायै । हेरम्बमात्रे । होमपद्धत्यै नमः । ९८० ॐ हंसकेलिस्थलस्वस्थायै नमः । हंसगत्यै । हंसद्वयविकासिन्यै । हंसमालावृतायै । हंसोल्लासायै । हृन्मय्यै । क्षत्रियोत्तममातृकायै । क्षमायै । क्षितये । क्षीणमध्यमायै । क्षीरनेत्रायै । क्षीरपूर्णार्णवगत्यै । क्षीरायै । क्षोभिण्यै । ज्ञानकलायै । ज्ञानशिवकामसुन्दर्यै । ज्ञानगम्यायै । ज्ञानदूत्यै । ज्ञानयोनये । ज्ञानशक्तिस्वरूपिण्यै नमः । १००० इति अकारादिक्षकारान्ता शिवकामसुन्दरीसहस्रनामावलिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : Akaradikshakaranta Shri Shivakamasundari Sahasranamavali
% File name             : akArAdikShakArAntAshrIshivakAmasundarIsahasranAmAvaliH.itx
% itxtitle              : shivakAmasundarIsahasranAmAvaliH akArAdikShakArAntA
% engtitle              : akArAdikShakArAntAshrIshivakAmasundarIsahasranAmAvaliH
% Category              : devii, devI, nAmAvalI, sahasranAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org