% Text title : amRRitavarShiNIsarasvatyaShTottarashatanAmAvalI % File name : amRRitavarShiNIsarasvatyaShTottarashatanAmAvalI.itx % Category : devii, aShTottarashatanAmAvalI, nAmAvalI, jaina % Location : doc\_devii % Transliterated by : DPD % Proofread by : DPD % Description/comments : pArshva\-padmAvatI mahApUjana vidhi % Latest update : April 14, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 108 Names of Amritavarshini Sarasvati ..}## \itxtitle{.. अमृतवर्षिणी सरस्वत्यष्टोत्तरशतनामावलिः ..}##\endtitles ## मन्त्रदानमहाविधि OM ह्रीँ श्रीँ ऐँ वाग्वादिनि भगवति अर्हन्मुखवासिनि सरस्वति मम जिह्वाग्रे प्रकाशं कुरू कुरू स्वाहा ॥ अथ अमृतवर्षिणी 108 नामावली महाविधान । OM ह्रीँ श्री शारदा सरस्वत्यै नमः । OM ह्रीँ श्री विजया सरस्वत्यै नमः । OM ह्रीँ श्री नन्दा सरस्वत्यै नमः । OM ह्रीँ श्री जया सरस्वत्यै नमः । OM ह्रीँ श्री पद्मा सरस्वत्यै नमः । OM ह्रीँ श्री शिवा सरस्वत्यै नमः । OM ह्रीँ श्री क्षमा सरस्वत्यै नमः । OM ह्रीँ श्री दुर्गा सरस्वत्यै नमः । OM ह्रीँ श्री गौरी सरस्वत्यै नमः । OM ह्रीँ श्री महालक्ष्मी सरस्वत्यै नमः । 10 OM ह्रीँ श्री कालिका सरस्वत्यै नमः । OM ह्रीँ श्री रोहिणी सरस्वत्यै नमः । OM ह्रीँ श्री परा सरस्वत्यै नमः । OM ह्रीँ श्री माया सरस्वत्यै नमः । OM ह्रीँ श्री कुण्डलिनी सरस्वत्यै नमः । OM ह्रीँ श्री मेघा सरस्वत्यै नमः । OM ह्रीँ श्री कौमारी सरस्वत्यै नमः । OM ह्रीँ श्री भुवनेश्वरी सरस्वत्यै नमः । OM ह्रीँ श्री श्यामा सरस्वत्यै नमः । OM ह्रीँ श्री चण्डी सरस्वत्यै नमः । 20 OM ह्रीँ श्री कामाक्षा सरस्वत्यै नमः । OM ह्रीँ श्री रौद्री सरस्वत्यै नमः । OM ह्रीँ श्री देवी सरस्वत्यै नमः । OM ह्रीँ श्री कला सरस्वत्यै नमः । OM ह्रीँ श्री IDA सरस्वत्यै नमः । OM ह्रीँ श्री पिङ्गला सरस्वत्यै नमः । OM ह्रीँ श्री सुषुम्णा सरस्वत्यै नमः । OM ह्रीँ श्री भाषा सरस्वत्यै नमः । OM ह्रीँ श्री ह्रीङ्कारी सरस्वत्यै नमः । OM ह्रीँ श्री घिषणा सरस्वत्यै नमः । 30 OM ह्रीँ श्री बिञ्छिका सरस्वत्यै नमः । OM ह्रीँ श्री ब्रह्माणी सरस्वत्यै नमः । OM ह्रीँ श्री कमला सरस्वत्यै नमः । OM ह्रीँ श्री सिद्धा सरस्वत्चै नमः । OM ह्रीँ श्री उमा सरस्वत्यै नमः । OM ह्रीँ श्री पर्णा सरस्वत्यै नमः । OM ह्रीँ श्री प्रभा सरस्वत्यै नमः । OM ह्रीँ श्री दया सरस्वत्यै नमः । OM ह्रीँ श्री भर्भरी सरस्वत्यै नमः । OM ह्रीँ श्री वैष्णवी सरस्वत्यै नमः । 40 OM ह्रीँ श्री बाला सरस्वत्यै नमः । OM ह्रीँ श्री वश्ये सरस्वत्यै नमः । OM ह्रीँ श्री मन्दिरा सरस्वत्यै नमः । OM ह्रीँ श्री भैरवी सरस्वत्यै नमः । OM ह्रीँ श्री जालया सरस्वत्यै नमः । OM ह्रीँ श्री शाम्भवा सरस्वत्यै नमः । OM ह्रीँ श्री या सरस्वत्यै नमः । OM ह्रीँ श्री मा सरस्वत्यै नमः । OM ह्रीँ श्री सर्वाणि सरस्वत्यै नमः । OM ह्रीँ श्री कौशिका सरस्वत्यै नमः । 50 OM ह्रीँ श्री रमा सरस्वत्यै नमः । OM ह्रीँ श्री चक्रेश्वरी सरस्वत्यै नमः । OM ह्रीँ श्री महाविद्या सरस्वत्यै नमः । OM ह्रीँ श्री मृडानी सरस्वत्यै नमः । OM ह्रीँ श्री भगमालिनी सरस्वत्यै नमः । OM ह्रीँ श्री विशाली सरस्वत्यै नमः । OM ह्रीँ श्री शङ्करी सरस्वत्यै नमः । OM ह्रीँ श्री दक्षा सरस्वत्यै नमः । OM ह्रीँ श्री कालाग्नी सरस्वत्यै नमः । OM ह्रीँ श्री कपिला सरस्वत्यै नमः । 60 OM ह्रीँ श्री क्षया सरस्वत्यै नमः । OM ह्रीँ श्री ऐन्द्री सरस्वत्यै नमः । OM ह्रीँ श्री नारायणी सरस्वत्यै नमः । OM ह्रीँ श्री भीमी सरस्वत्यै नमः । OM ह्रीँ श्री वरदा सरस्क्त्यै नमः । OM ह्रीँ श्री शाम्भवी सरस्वत्यै नमः । OM ह्रीँ श्री हिमा सरस्वत्यै नमः । OM ह्रीँ श्री गान्धर्वी सरस्वत्यै नमः । OM ह्रीँ श्री चारणी सरस्वत्यै नमः । OM ह्रीँ श्री गार्गी सरस्वत्यै नमः । 70 OM ह्रीँ श्री कोटिश्री सरस्वत्यै नमः । OM ह्रीँ श्री नन्दिनी सरस्वत्यै नमः । OM ह्रीँ श्री सूरा सरस्वत्यै नमः । OM ह्रीँ श्री अमोघा सरस्वत्यै नमः । OM ह्रीँ श्री जाङ्गुली सरस्वत्यै नमः । OM ह्रीँ श्री स्वाहा सरस्वत्यै नमः । OM ह्रीँ श्री गण्डनी सरस्वत्यै नमः । OM ह्रीँ श्री धनार्जनी सरस्वत्यै नमः । OM ह्रीँ श्री कबरी सरस्वत्यै नमः । OM ह्रीँ श्री विशालाक्षी सरस्वत्यै नमः । 80 OM ह्रीँ श्री सुभगा सरस्वत्यै नमः । OM ह्रीँ श्री चकरालिका सरस्वत्यै नमः । OM ह्रीँ श्री वाणी सरस्वत्यै नमः । OM ह्रीँ श्री महानिशा सरस्वत्यै नमः । OM ह्रीँ श्री हारी सरस्वत्यै नमः । OM ह्रीँ श्री वागीश्वरी सरस्वत्यै नमः । OM ह्रीँ श्री निरञ्जना सरस्वत्यै नमः । OM ह्रीँ श्री वारूणी सरस्वत्यै नमः । OM ह्रीँ श्री बदरीवासा सरस्वत्यै नमः । OM ह्रीँ श्री श्रद्वा सरस्वत्यै नमः । 90 OM ह्रीँ श्री क्षेमङ्करी सरस्वत्यै नमः । OM ह्रीँ श्री क्रिया सरस्वत्यै नमः । OM ह्रीँ श्री चतुर्भजा सरस्वत्यै नमः । OM ह्रीँ श्री द्विभुजा सरस्वत्यै नमः । OM ह्रीँ श्री शैला सरस्वत्यै नमः । OM ह्रीँ श्री केशी सरस्वत्यै नमः । OM ह्रीँ श्री महाजया सरस्वत्यै नमः । OM ह्रीँ श्री वाराही सरस्वत्यै नमः । OM ह्रीँ श्री यादवी सरस्वत्यै नमः । OM ह्रीँ श्री षष्ठी सरस्वत्यै नमः । 100 OM ह्रीँ श्री प्रज्ञा सरस्वत्यै नमः । OM ह्रीँ श्री गी सरस्वत्यै नमः । OM ह्रीँ श्री गौ सरस्वत्यै नमः । OM ह्रीँ श्री महोदरी सरस्वत्यै नमः । OM ह्रीँ श्री वाग्वादिनी सरस्वत्यै नमः । OM ह्रीँ श्री कलीङ्करी सरस्वत्यै नमः । OM ह्रीँ श्री ऐङ्कारी सरस्वत्यै नमः । OM ह्रीँ श्री विश्वमोहिनी सरस्वत्यै नमः । OM अमृते अमृतोद्भवे अमृतवाहिनिअमृतवर्षिणि अमृतं स्त्रावय स्त्रावय ऐं क्लीं ब्लूं द्रां द्रीं द्रावय द्रावय स्वाहा ॥ इति अमृतवर्षिणी सरस्वत्यष्टोत्तरशतनामावलिः समाप्ता । ## Encoded and proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}