अम्बान्नपूर्णास्तुतिपञ्चकम्

अम्बान्नपूर्णास्तुतिपञ्चकम्

अम्बान्नपूर्णे जगदम्बिके शिवे दुर्गेभवानी शिवप्राण वल्लभे । अनाथनाथेनिजभृत्यवत्सले माम्पाहि नित्यं पतितं त्वदाश्रये ॥ १॥ हे दुर्गहन्त्रीजनदुःखनाशिनी मामुद्धराशु चरणौ प्रदाय हि । भुक्तिञ्चमुक्तिञ्चददातुनः शिवे पादाब्जरेणुं शिरसिनिधेहिवः ॥ २॥ शिवस्य वामाङ्गमलङ्कृताङ्गी त्वमन्नपूर्णा शुभदायिनीञ्च । शम्भो सदा प्राणसमप्रियात्वं मनन्यभावां प्रणमामि नित्यम् ॥ ३॥ मातान्नपूर्णे जनमन्नदात्रीं सुरासुरैसर्वजनैः सुपूजिताम् । भिक्षान्नदत्त्वा त्रिजगत् सुपालिनीं अम्बान्नपूर्णे प्रणमामिनित्यम् ॥ ४॥ शिवस्य त्वं नित्य सुसेविकाऽसि सदाशिवः सर्वजनायमुक्तिः । ददाति शाश्वत् मरणेन काश्यां जीवान्त्वमन्नं प्रददासिनित्यम् ॥ ५॥ अम्बान्नपूर्णे प्रणमामि नित्यम् ॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं अम्बान्नपूर्णास्तुतिपञ्चकं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Ambannapurnastuti Panchakam
% File name             : ambAnnapUrNAstutipanchakam.itx
% itxtitle              : ambAnnapUrNAstutipanchakam (umeshvarAnandatIrthavirachitam)
% engtitle              : ambAnnapUrNAstutipanchakam
% Category              : devii, panchaka, stuti
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org