अम्बापञ्चरत्नस्तोत्रम्

अम्बापञ्चरत्नस्तोत्रम्

अम्बाशम्बरवैरितातभगिनी श्रीचन्द्रबिम्बानना बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता । ह्रीङ्काराक्षरमन्त्रमध्यसुभगा श्रोणीनितम्बाङ्किता मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ १॥ कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका काला श्यामलमेचकद्युतिमती कादित्रिपञ्चाक्षरी । कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ २॥ काञ्चीकङ्कणहारकुण्डलवती कोटीकिरीटान्विता कन्दर्पद्युतिकोटिकोटिसदना पीयूषकुम्भस्तना । कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ३॥ या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्याऽऽसनी । या देवी मधुकैटभासुररिपुर्या माहिषध्वंसिनी मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ४॥ श्रीविद्या परदेवताऽऽदिजननी दुर्गा जया चण्डिका बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी । श्रीराज्ञी शिवदूतिका श्रुतिनुता श‍ृङ्गारचूडामणिः मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ५॥ अम्बापञ्चकमद्भुतं पठति चेद्यो वा प्रभातेऽनिशं दिव्यैश्वर्यशतायुरुत्तममिदं विद्यां श्रियं शाश्वतम् । लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं अन्ते स्वर्गफलं लभेत्स विबुधैः संस्तूयमानो नरः ॥ ६॥ इति अम्बापञ्चरत्नस्तोत्रं समाप्तम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Amba Pancharatna Stotra
% File name             : ambApancharatnastotram.itx
% itxtitle              : ambApancharatnastotram
% engtitle              : Amba Pancharatna Stotram
% Category              : pancharatna, devii, pArvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Devi book stall, Kodumgallur, Kerala
% Source                : Sthothra Rathnaakaram, edited by N. Bappuravu, 2010
% Latest update         : August 6, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org