अम्बास्तवम्

अम्बास्तवम्

अम्बिके! प्रणमामि ``त्वामायरे'' ग्रामदेवते । सर्वशक्ते, प्रसीद त्वं सच्चिदानन्दरूपिणि ॥ १॥ ग्रामरक्षाबद्धदीक्षे, ग्रामपुष्टिप्रदायिनि! । आपन्निवारके देवि! दयामयि, नमोऽस्तु ते ॥ २॥ प्रसन्नकरुणापूर्णविलोलनयनाम्बुजाम् । आकुञ्चितमनोहारिस्फुरच्चिल्लीमत्लिकाम् ॥ ३॥ सिन्दूरतिलकोद्भासिविशालनिटिलाञ्चिताम् । कपोलबिम्बितारम्यमणिकुण्डलभूषिताम् ॥ ४॥ मन्दस्मितमनोहारि मधुराधरशोभिताम् । आनीलपट्टवसनसमावृतकलेवराम् ॥ ५॥ प्रशान्तदिव्यमहसा परिवेषितविग्रहाम् । ध्यायामि त्वां महादेवीं श्रीविद्याशक्तिरूपिणीम् ॥ ६॥ प्रसीद त्वं शिवे, देवि, लक्ष्मि, दुर्गे, सरस्वति । रम्यं भवद्रूपमिदं भासतां हृदये सदा ॥ ७॥ विपदस्त्राहि नो देवि! सम्पदो देहि नः शिवे! । अस्मासु धेहि करुणां भक्तान् नः पाहि सर्वदा ॥ ८॥ ग्रामाम्बिकास्तोत्रमिदं ये पठन्ति समाहिताः । श‍ृण्वन्ति वा तथा तेषु प्रसीदति महेश्वरी! ॥ ९॥ इति श्रीवासुदेवन् एलयथेन विरचितं अम्बास्तवं सम्पूर्णम् ।
% Text title            : Ambastavam
% File name             : ambAstavam.itx
% itxtitle              : ambAstavam (vAsudevan elayathena virachitam)
% engtitle              : ambAstavam
% Category              : devii, vAsudevanElayath, devI, pArvatI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath
% Indexextra            : (Thesis, Text/)
% Latest update         : December 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org