% Text title : ambikA trishati % File name : ambikA300.itx % Category : शती, देवी, पार्वती, देवी, त्रिशती % Location : doc\_devii % Author : Gangadharamakhin % Transliterated by : Sridhar Seshagiri seshagir at engineering.sdsu.edu % Proofread by : Sridhar Seshagiri seshagir at engineering.sdsu.edu % Latest update : July 14, 2003 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ambika Trishati ..}## \itxtitle{.. ambikAtrishatI ..}##\endtitles ## गङ्गाधरमखिविरचिता । परमाभरणं शम्भोः पर्वतनाथस्य पुण्यपरिपाकः । निजलोचनवीक्षणतो रक्षितलोकत्रयं च तद्रत्नम् ॥ 1॥ निगमान्तपरमविद्या दद्यादद्य प्रमोदमिह नमताम् । निखिलचराचरचिन्मयरूपं रक्षाकरं च लोकानाम् ॥ 2॥ आदृतशिववामान्तामार्यामार्याभिमान्यमहिमानम् । आगममौलिवतंसां वन्दे चिद्रूपकन्दलां जननीम् ॥ 3॥ परमशिवभागधेयं सुरमुनिमनुजादिभिः सदा ध्येयम् । यन्नाम कर्णपेयं पातु सदा वेदमौलिकामेयम् ॥ 4॥ जयति तवाम्ब कटाक्षे को वा सेवेत कल्पभूमिरुहम् । कामादिहानिदोऽसौ नमतां सम्पत्प्रदानकृतदीक्षः ॥ 5॥ भुवनजननी पुरारेः महिषी भूषायितामृतमयूखा । कलिकलुषितजनमेनं पातु सुधाकारमञ्जुलापाङ्गैः ॥ 6॥ निखिलनिगमान्तवेद्या विद्या परमा पुरारिसर्वस्वम् । यमपाशभीतमेनं रक्षतु जनमेनमद्रिपतिकन्या ॥ 7॥ धुतपदनतजनपापा परचिद्रूपाप्रेमयनिजरूपा । शशिमौलिभागधेयं जयति नगेशानकन्यका मान्या ॥ 8॥ तव भूधरेन्द्रतनये पादाब्जं निगमदीर्घिकाफुल्लम् । उत्तंसयन्ति पुरुषा धन्याः केचित् त एव सुरमान्याः ॥ 9॥ शतमखनीलमणीनां प्रभयाच्छुरिता तवाक्षियुगलश्रीः । तारकविभेदिवाहं नृत्तोन्मुखमातनोति शरदि पथि ॥ 10॥ कुवलयसम्पत्प्रदमिह विलोचनं मातरचलतनये ते । मम मानसं तु चन्द्रं कलयति तापप्रशान्तिदं समये ॥ 11॥ निजगतिजितकादम्बामम्बामम्भोजलोचनां वन्दे । सम्भावयति महेशो यां किल कालेषु हृद्यनव्यरसैः ॥ 12॥ ललितगुणरत्नभूषापेटी शुकमान्यनैजवाग्धाटी । आश्रितकदम्बवाटी जयति परानन्दजातपरिपाटी ॥ 13॥ कुसुमशरवैरिकान्ता कान्तालकभारललिताफालान्ता । निखिलनिगमान्तसारा सा रजति शम्भुभाग्यधारा हि ॥ 14॥ करकमलकलितचापे परमानन्दैककन्दले शम्भोः । कनकमणिललितकण्ठे त्वामेवाहं भजामि परवृत्त्यै ॥ 15॥ चिन्तितफलदे पुंसां प्रबलतरामोदकन्दले शम्भोः । पुण्यानां परिपाकं त्वत्पदपद्मं प्रफुल्लमिह चित्ते ॥ 16॥ निजमौलिलसनशशिकरविलासिधम्मिल्लकुवलयामोदैः । ततमधुकरगीतीनां दम्भादम्ब त्वदीयवाग्रक्षा ॥ 17॥ ललितकुटिलालकान्ता कान्ता शम्भोरमेयविभवान्ता । सम्पदमिह नस्तनुते कुलभूधरनाथभाग्यपरिणामः ॥ 18॥ जनताचिरतरविरचितसुचरितपरिपाकरूपममरेड्यम् । कुसुमशरवैरिभाग्यं लसतु कलिक्षोभहानये मनसि ॥ 19॥ विनतालिविभवदा ते कटाक्षधारा विभाति लोकाम्ब । कुसुमशरशास्त्रसिद्धिप्रदा गिरीशस्य योगिहृद्दीपा ॥ 20॥ नित्यकुमारी काले कापि पयोजासनादिनुतितुष्टा । शितिकण्ठभाग्यरक्षासूत्रं तनुते स्ववैभवैर्हृद्यैः ॥ 21॥ निखिलनिगमान्तसारं यावद्रूपं मदम्ब पश्यामि । सा तु नियमितदूतगणो दूरे यात्यमितकोपकोपकोऽपि यमः ॥ 22॥ शिववामभागभूषा काचिद् योषा नतालिकृतभाषा । ताटङ्करत्नभूषारुचिभरकाषायितात्ममुखवेषा ॥ 23॥ वाणीशविनुतमहिमा परमा च कला सतां समाराध्या । हिमभूधरवरकन्या कृतभूसुरसौख्यसम्पदारान्मे ॥ 24॥ शिथिलितभवभीतिततिं भूधरकन्यामहं सदोपास्याम् । आनन्दाद्वैतकलां भजे कलिक्षोभहानये निभृतम् ॥ 25॥ नवरत्नखचितभूषाततिभानीराजिताखिलाङ्गीं ताम् । कामपि कलामुपासे सततानन्दैककन्दलीं जननीम् ॥ 26॥ मम हृदयकेलिभवने विलसति तद्रूपमिष्टदं पुंसाम् । यदिहादरेण शम्भुर्लोकत्रयरक्षणाय चकमे च ॥ 27॥ गङ्गाधरवरभूषा भङ्गायास्माकमखिलदुरितानाम् । शृङ्गारसारवेषा तुङ्गानन्दप्रदास्तु जगदम्बा ॥ 28॥ तेन वयं परतन्त्राः यच्छशिशेखरमनश्वरैश्वर्यम् । शम्भोरिह लोकानां चिन्तामणिरादिमः सुलभ्यश्च ॥ 29॥ नयनाञ्जनकलिकेयं शम्भोरम्भोजलोचना चपला । श्रुतिसुदतीसूत्रकला मम हृदि भवने विकासमुपयाति ॥ 30॥ कुचकुम्भाङ्कितशम्भुं करपद्मादृतपयोजमणिमालाम् । नतजनभरणासक्तामम्बामम्भोजलोचनां नौमि ॥ 31॥ बालमरालीलीलां बालां बलिवैरिवासवादिनुताम् । जगदम्बामालम्बां निबिडनितम्बां हितार्थमवलम्बे ॥ 32॥ ध्यानैर्वेद्यं तत्त्वं मीनध्वजवैरिमहितभाग्यं तत् । भूधरकन्यारूपं विहरति मम मानसे हततमस्के ॥ 33॥ मुनिजनमान्यचरित्रा नानादेशेषु लसितबहुपीठा । सर्वस्वसम्प्रदायः शम्भोरम्बा ममाञ्जलिप्रीता ॥ 34॥ वाचामगोचरं तत् पुरातनीनामपीह नतसुलभम् । गिरिजारूपं तेजो भातु गिरीशार्धमादरादक्ष्णोः ॥ 35॥ मन्दस्मितेन मधुरा मधुरापीठस्थिता च हरभाग्यम् । शीतलनयनासारैः सिञ्चति मामञ्जसा जगन्माता ॥ 36॥ भाति पुरन्ध्री शम्भोरिह पुरतोऽस्माकमात्तसुमबाणा । सुमबाणवैरिचित्ताकर्षणकुलिका च चिन्मयी परमा ॥ 37॥ लोचनपाते शीता पाता पादाम्बुजात्तचित्तानाम् । श्वेता च मन्दहसिते श्वेतारण्यस्थिरप्रदीपकला ॥ 38॥ पुरमथनमहिषि चित्ते कुरु पदविन्यासमात्तकुतुका त्वम् । तेनैवाहं धन्यः कुरवै पुरवैरिपादपूजां च ॥ 39॥ शतमखमुखसुरवन्द्ये कान्ताश्लेषेण पुलकिताङ्गि त्वाम् । मनसा स्मरामि दयसे तेनैवाहं कलौ युगे धन्यः ॥ 40॥ पुरमथनस्यापि वपुः पुनतीमम्बां निजाक्रमणशक्त्या । चिरपुण्यदर्शनीयां स्मरामि मनसा परां सुतामद्रेः ॥ 41॥ कुङ्कुमकणलसिताङ्गीं कुवलयदृशमब्जलोचनां वन्दे । लोचनजितसारङ्गीं भवमहिषीमर्धचन्द्रशेखरिणीम् ॥ 42॥ नानालीलाखेलां हररतिलोलां हितैकपरिशीलाम् । वन्दे बालां भूमिधरपतिकन्यां सुरेशबहुमान्याम् ॥ 43॥ सरसिजमृदुलपदाब्जं पदाब्जविन्यासधन्यभूभागम् । मनसि नयने च वाचि स्फुरतु महेशानमान्यसाम्राज्यम् ॥ 44॥ शम्भोः कुटुम्बिनी सा मधुकरमालालसत्स्वधम्मिल्ला । सौभाग्यदा सदा मे लसतु कृपापूरलालितापाङ्गा ॥ 45॥ ऊरीकृतपुरमथना दूरीकृतदुष्टराक्षसादिगणा । नारी परमा सैषा भेरीभास्वत्करोरुहा भाति ॥ 46॥ निखिलोपनिषद्विद्यासारं संसारबन्धमोहहरम् । हरमान्यं तत् तेजो भाति सुरेशादिरक्षणोपायम् ॥ 47॥ शम्भोरुत्सवधारा नवनवहारा समाश्रिताधारा । संविद्रूपारूपा कोपार्दितदुर्जना च सा जयति ॥ 48॥ पुण्यसमुदायसरणिं पुरहूतमुखैरभिष्टुतामम्बाम् । भज मानस भो नित्यं नित्यानन्दाद्वयात्मिकां देवीम् ॥ 49॥ जीवितसर्वस्वमिदं शम्भोरम्भोजलोचनं रत्नम् । यच्चिन्तनेन धन्या वैमानिकवन्यकलितविश्रामाः ॥ 50॥ अन्तस्तमोनिहन्त्री संध्यापूर्वा विभाति गिरितनया । उदये यस्या विदुषां विलसन्ति कराम्बुजानि नक्तमपि ॥ 51॥ कुलगिरिनाथनूजे लोकाम्ब त्वत्पदाम्बुजं जन्तुः । भक्त्या स्मरति हृदि स्वे तत्पदयुगलं वहन्ति शिरसान्ये ॥ 52॥ महिषासुरमर्दनि ते भीमं रूपं तदस्तु रिपुनेत्रे । सादरकटाक्षापातं पुरतो मम भातु सौम्यरूपं ते ॥ 53॥ आदृतशुकादिवाणी वाणीशसुरेशहरिमुखैः स्तुत्या । सुमलसितमृदुलवेणी विलसति कैलासपीठिकामध्ये ॥ 54॥ दयमानमानसं तत् स्मयमानमुखं निरीक्ष्य तत्तेजः । नियमादिविधुतपापा वयमानन्दाश्रुझरपरीताङ्गाः ॥ 55॥ ललितगतिं सुरविनुतिं लसितमतिं किञ्च यतिमनोजुष्टाम् । तव मूर्तिमम्ब पार्वति कदा नु पश्यन् नयामि कलिकालम् ॥ 56॥ कुरुते मनसि मदीये विहारलीलां नगेन्द्रवरकन्या । तावद् विलसति चिन्मयतत्त्वं तत्त्वार्थिभिः समाराध्यम् ॥ 57॥ शङ्करमिश्रितदेहं श्रुतिसुदतीमौलिभूषणं तेजः । मुखजितचन्द्रं तन्मे प्रसीदतु क्षिप्रनम्रपापहरम् ॥ 58॥ विधुमौलिविभ्रमश्रीर्विद्रुमरुचिसोदरात्मतनुकान्तिः । सिञ्चत्यमृतमिहाक्ष्णोश्चिरपुण्यवशादिहासेव्यम् ॥ 59॥ परकैवल्यानन्दप्राप्तिस्तेषां ध्रुवं हि तनुभजाम् । येषां चित्ते वित्ताधिपमुखसेव्या विहारभाग् गौरी ॥ 60॥ गौरि तव पादपद्मं शशधरकलयाङ्कितात्ममौलितले । मम चान्तिमप्रयाणे विलसतु नेत्रे स्मृतौ च हृदि वाचि ॥ 61॥ शङ्करसुकृतसमूहा किङ्करदेवादिरङ्कवीणा च । शङ्कादिमोहहन्त्री लसतु ममाक्ष्णोः शशाङ्कमौलितला ॥ 62॥ कुचकुम्भाश्लेषवशादाहृतहरचित्तवृत्तिरमराणाम् । मनुजानामपि नित्यं दैवतमेषा चकास्ति गिरिकन्या ॥ 63॥ परितुष्टा हरभजने निजगलकलगीतिविजितपरपुष्टा । सूचितसुररिपुकष्टा परमकलत्रं हरस्य तज्जयति ॥ 64॥ सततालोलितदयया दृशाम्ब मां पश्य सरसिजातरुचा । परमशिवे निर्वृत्तिमहमवाप्य तेनैव तावको भक्तः ॥ 65॥ सरसकविता च सम्पच्चाक्षोभ्यं मण्डलाधिपत्यं च । ननु जायते नृणां किल तव वीक्षावैभवेन भवकान्ते ॥ 66॥ त्वन्मौलिचन्द्रविसृमरकरधाराभिः कृताभिषेका त्वम् । द्विगुणितदयार्द्रहृदया परिपुष्यसि मङ्गलानि भक्तानाम् ॥ 67॥ गौरि नगाधिपतनये शशिशेखरदिव्यमहिषि मां पाहि । इति किल कलिताञ्जलयः सेवन्ते सुरनरादयो नित्यम् ॥ 68॥ परमेश्वरदयिते त्वत्पदपद्मयुगार्चनारताः सन्तः । कलयन्ति गाङ्गसलिलं पुष्पाण्यपि भक्तिभारसम्पन्नाः ॥ 69॥ शृङ्गारागमसारा तव लीला जयति चेतसि भवस्य । अत एव स्वाङ्गे त्वामारोपयदाशु विजितकामोऽपि ॥ 70॥ ननु मातरम्ब मन्दस्मितलीलादिकमुदीक्ष्य शशिमौलिः । विरहासहिष्णुरनिशं वहति त्वां नैजवपुषि सानन्दम् ॥ 71॥ तव शङ्करि भूषोरगलसदुरुमणिदम्भतः शिवः काले । नीराजनमातनुते भक्तहितार्थी सुमङ्गलावाप्त्यै ॥ 72॥ तव पादभक्तिरम्ब क्षितिधरतनये तनोति कविसूक्तिम् । अमरश्रियमथ सहसा धराधिपत्यादिकं नृणाम् ॥ 73॥ आलोकनेन मातस्तव मनुजानां हृदि स्थितं च तमः । गलति हठात् पापालिः सहसामरलोकसम्पदाभाति ॥ 74॥ यः सूक्तिमालिकाभिस्तव पादयुगं समर्चयति जन्तुः । तत्पदयुग्मं तु सुराः कल्पमहीरुहसुमैश्च गाङ्गजलैः ॥ 75॥ पार्वति तव मुखकमलालोकनतो गलितसंशयाः सन्तः । कैवल्यरूपकन्दलमासाद्य विधानतो जना भान्ति ॥ 76॥ नन्वद्रिसुते मन्दस्मितकान्तिमिषात् त्वदीयकीर्तिझरी । दिक्सौधाञ्चलभागे विलसति नतरक्षणोत्थिता जगति ॥ 77॥ करणविहीनान् मूढान् नरान् सुरान् पासि योगिनोऽपि तथा । लोकाम्ब भावनाद्यैः काले काले नगेन्द्रतनये त्वम् ॥ 78॥ नगराजवंशसम्पद् दिव्या काचिद् विभाति हरमान्या । गणपतिमयूरवाहौ यत्तनयौ लोकसम्पदे जयतः ॥ 79॥ प्रतिदिनकलितामेनामञ्जलिकलिकामगाधिपतनूजे । अङ्गीकुरुष्व दयया तेनैव वयं कृतार्थाः स्मः ॥ 80॥ कल्याणकेलिभाजनमिह शर्वस्याप्रेमयतुष्टिकला । चन्द्रकलाविलसितनिजमौलितला भातु मानसे कापि ॥ 81॥ विनतजनबन्धहारिणि कल्याणि पुरारिसुकृतपरिपाके । बध्नीमो वयमञ्जलिमनुदिनममितात्मचित्सुखावाप्त्यै ॥ 82॥ कंदर्पागमसारा लसदुरुहारा च मङ्गलाकारा । ताराधिपवासलसन्मौलितला भातु मानसे देवी ॥ 83॥ नतहंसावलिरेषा गतिजितहंसावली च गिरितनया । शिशिरीकरोति लोचनमालामालापविजितशुकवाणी ॥ 84॥ शुकवाणीसदृशीयं मम वाणी हरकुटुम्बिनीनिकटम् । न खलु करोति प्राप्ता मुदमस्या मधुरमन्दहासजुषः ॥ 85॥ शशिशकलकलितमौलिस्त्रिलोचना कुङ्कुमच्छाया । पाति जननी जनानां किंनरयक्षादिगेयमाहात्म्या ॥ 86॥ निजतनुतेजःप्रसरौरिन्दुकलोत्तंसलसितमौलितला । पूरयति लोकमाता त्रिभुवनमिदमात्तकौतुका पीठे ॥ 87॥ तव मातरङ्घ्रिसरसिजभक्तिविशेषात्तवैभवा हि नराः । वैमानिकपदवीष्वप्याशारहिता विशन्ति ते धाम ॥ 88॥ तव हारमणिप्रभया पार्श्वस्थितशम्भुचन्द्रमौलिकला । सम्प्राप्तपूर्णमण्डलशोभा सततं विराजते मातः ॥ 89॥ अर्धाङ्गशम्भुभूषणफणामणिप्रचुरकान्तिवीचीभिः । तव हस्तहरिणपोतः शश्वद् धावति नवीनतृणबुद्ध्या ॥ 90॥ नाथकलानुगुणं ते रूपं जगदम्ब सर्वबुधवन्द्यम् । पर्वतराजसुते नः श्रेयःश्रेण्यै तदस्तु कलितदयम् ॥ 91॥ कैरातो वेषो वा भिक्षाटनरूपमन्यदपि शम्भोः । सर्वं तत् त्वत्कलया लसितं भात्यत्र भूधरेन्द्रसुते ॥ 92॥ त्रिपुरविजयश्च मातस्त्वत्कोपादरिषु चन्द्रमौलेस्तु । आसीत् सुलभकलः किल ते कीर्तिः कीर्तिता दिशां वलये ॥ 93॥ तव पादाम्बुजसेवादरेण मातस्तव स्तुत्याम् । यैः कलिता मतिरेषां चरणौ पूज्यौ हि नाकिनां वृन्दैः ॥ 94॥ तव पादभक्तिभूम्ना पाण्डित्यं सर्वसंमान्यम् । कीर्तिं च सुखं लभते भक्तस्ते मातरचलसुते ॥ 95॥ परिफुल्लकमलसुषमासंमान्यैस्ते कटाक्षैर्यः । भात्यङ्कितो धरण्यां स तु धनदो वा महेन्द्रो वा ॥ 96॥ कमलाक्षमुखैर्देवैः फक्कृतगीर्भिस्तव स्तुतौ मातः । कथमम्ब मानुषोऽहं स्तोतुं त्वां शक्नुयां मन्दः ॥ 97॥ तव पादपद्मभक्तिर्धरणिधरेन्द्रस्य कन्यके काले । वाचालीकुरुते मां मन्दमपि स्तोतुमादराज्जननि ॥ 98॥ जननि विना पुण्यानां खण्डं त्वामीक्षितुं नयनैः । शक्ता नैव हि मनुजास्ते रूपं तत् परं जयति ॥ 99॥ नाकिनगराम्बुजाक्षीनिटिलसुमामोदवासितं मातः । तव चरणपङ्कजं मे कृन्तति मोहादिकं हृदये ॥ 100॥ परमेश्वरस्य दयितापादपयोजातपांसवो धन्याः । कृतपुण्यानां मूर्तिषु भासन्ते सर्वशुद्धये ह्येते ॥ 101॥ तव पादजलजरेणुस्पर्शनसञ्जातवैभवा मनुजाः । धिक्कृतनाकेशपदास्तव सारूप्यादिसम्पदुल्लसिताः ॥ 102॥ जननि तवालकरत्नप्रभाप्ररोहैर्गिरीशशिरसि कला । चान्द्रमसी सा भजते जपाप्रभालेपनं रम्यम् ॥ 103॥ काञ्च्यां वा कैलासे मेरौ वा भक्तमानसाम्भोजे । परमशिववामभागे राजति कालेऽम्बिका ख्याता ॥ 104॥ ध्यानपरीवाहाङ्कुरकलितं ते कुसुमकोमलं हि वपुः । योगिहृदयाम्बुजान्तर्जननि विभाति स्फुटाकारम् ॥ 105॥ येषामञ्जलिकलिकालसितं करयुगमिदं काले । न प्रेरयति कृतान्तो निजदूतान् तेषु ते परं गुरवः ॥ 106॥ कारुण्याकुलितहृदा तयाम्बया भक्तपापालिः । न हि गण्यते गिरीशोऽप्यस्मिन् सततं कृतप्रसादश्च ॥ 107॥ जगतः पितरावेतौ रक्षाहेतोर्निजाङ्घ्रिभक्तानाम् । राजत इह बहुरूपौ जनदृक्दृश्यौ च देववन्द्यौ च ॥ 108॥ सा भगवती पुरस्तादास्तां नः शाङ्करी जननी । यद्वीक्षालवहीनाः पीड्यन्ते तप्तगात्राश्च ॥ 109॥ जातपराक्रमकलिका दिशि दिशि किंनरसुगीतनिजयशसः । धन्या भान्ति हि मनुजा यद्वीक्षालवविशेषतः काले ॥ 110॥ वाचां सनातनीनां विश्रान्तिस्थानकं हि यत् स्थानम् । करुणापालितलोकत्रितयं तद् भाति सुकृतिहृदयतटे ॥ 111॥ श्रुतिमौलिभूषणं ते पदारविन्दं जनः काले । भक्त्या प्रणम्य बहुजननगरे सिंहासने लसति ॥ 112॥ श्यामा चन्द्रकलोज्ज्वलमौलिरियं शाङ्करी काले । ध्यानजपादौ पुण्यात्मनां हृदि प्रस्फुरत्यमले ॥ 113॥ त्रिभुवनरक्षाहेतोरङ्गीकृतगिरिशदेहयष्टिरियम् । राजति राजतपीठे त्रिभुवनसुन्दररुचात्तबहुकोणे ॥ 114॥ निश्चलदीपकला सा रक्षितमरुदौष्ण्यहीननिजरूपा । शूलिस्नेहोल्लसिता जनहृत्तमसां निहन्त्री च ॥ 115॥ निगमान्तमध्यवीथीमहामणिः सर्वमूल्या च । भक्तिक्रया च काले केयूरमणिश्च शूलिनो जयति ॥ 116॥ कल्याणसंततेर्या कलिता जन्मस्थलीति विबुधेशैः । नः कल्याणाय स्यात् सा गौरी मेदुरा दयया ॥ 117॥ तव केशकान्तिविसरै राहोः शङ्का शिरःस्थेन्दोः । ग्रसनादिदैन्यहारिप्रभावमालोच्य ते सौम्यः ॥ 118॥ मन्दस्मितरुचिभरिते पुरःस्थले तेऽर्चनाहेतोः । न्यस्तानि हि पुष्पाणि भ्रमराक्षेपात् स्फुटं भान्ति ॥ 119॥ क्षीरसहोदरमन्दस्मितरुचिनिरसितनतालिहृत्तिमिरा । सा जयति शाङ्करी किल शङ्करसंस्तूयमानविभवा च ॥ 120॥ मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी । कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ 121॥ तापहरसविवर्षणकृतकुतुका कापि नीलनलिनरुचिः । कादम्बिनी पुरस्तादास्तां नः संततं जननी ॥ 122॥ करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा । गौर्या गिरिपतिमान्या सत्सुखदाने भृशं ख्याता ॥ 123॥ ऐक्यमनीयत नितरां यदादरेणेन्दुमौलिना पूर्वम् । तत् तेजो हृदि लसतु स्थिरे च निष्कल्मषेऽस्माकम् ॥ 124॥ यत्पदरेखा मान्या लेखादीनां शुभोदये निभृतम् । सा लोचने पुरस्तादास्तां नः शशिकलोल्लसन्मौलिः ॥ 125॥ यस्याविर्भाववशान्मान्योऽभूद् भूधरेन्द्रोऽपि । तत् पार्वतीति संज्ञं गौरी दाक्षायणी च लोकाम्बा ॥ 126॥ मारारातिमनोहरलावण्या कुसुममृदुशरीरेयम् । निजकरुणापाङ्गसुधापूरणकृतवैभवा भाति ॥ 127॥ धनधान्यकीर्तिकविताललनासुतहर्म्यमुख्यकामपरैः । तैर्नूनमर्चिताचलसुताङ्घ्रिजलजैस्तथाभूतैः ॥ 128॥ गिरिश्शरीरविहारि त्रातजगत् तत् परं ज्योतिः । शारदसरसिजनयनं मम गौरीरूपमाविरस्तु हृदि ॥ 129॥ अचलसुतया सनाथा वयमेते धूतपापकलाः । शशिशिखरं चर्मधरं गङ्गाधरमीक्ष्य मोदन्ते ॥ 130॥ प्रौढान्धकारनिरसनचणमेतत् पार्वतीरूपम् । परमं ज्योतिर्लसति स्फुटं च सद्गणसमावृतं हृदये ॥ 131॥ दहराकाशविहारि ज्योत्स्नालसदुत्तमाङ्गमिदमाद्यम् । चिन्तारत्नं गिरिशप्रकामभाग्यं च लोकदीपकला ॥ 132॥ पुण्याङ्कुरवृद्धिकरं गौरीरूपं सदा ध्याये । यच्छिवनेत्रमहोत्सवनिभृतं रक्षितजगत्त्रितयम् ॥ 133॥ सूर्यसुताकल्लोलोल्ललनदशारम्यनेत्रलहरीभिः । श्रेयःसंततिमचिरात् तरङ्गयति नः सदा देवी ॥ 134॥ भूधरकन्या सेयं सादरदत्तार्हणादिबहुतोषा । वादरसविजयदाः नः पादरसासक्तकलितबहुभाषा ॥ 135॥ प्रौढतमालवनालीरुचिभरकमनीयनेत्रविस्फारैः । दिशि दिशि कलिता सम्पद् यया तया नः कुलं जयति ॥ 136॥ निजतारुण्यविहारैर्मोहकरं शूलिनोऽपि यत् तेजः । तत् कुमुदिनीशखण्डस्फुरच्छिरःकरलसद्धनुर्वर्यम् ॥ 137॥ शङ्करपुण्याङ्कुरकृतरूपं पाथोजनयनं च । पृथुजघनकुचयुगं च त्रातजगत् दग्धदैत्यचयम् ॥ 138॥ नीलनलिनीसुमालीललितकचं शङ्करार्हललितकुचम् । कैलासपीठमध्ये भाति सदा ध्येयमाराध्यम् ॥ 139॥ स्मरणदशयापि कापि प्रदीपिका नाशिनी तमसाम् । निगमततिसौधवलभीप्रकाशिनी नित्यतेजस्का ॥ 140॥ पुरारिपुवामाङ्कतलोद्भासितगात्रं महः किमपि । हृदि लसतु संततं मे निरस्तसंसृतितमोराशि ॥ 141॥ निगमान्तमध्यपञ्जरशुकी शुकाद्यैः समाराध्या । करधृतपुण्ड्रेक्षुकला श्रेयःसंतानदायिनी नमताम् ॥ 142॥ तव पादपद्मशोभाच्छुरितं पुरतः स्थलं गौर्याः । कृतपल्लवसंस्तरणं मत्वा तूष्णीं बभूव ते दासः ॥ 143॥ नवजलधरनीलरुचा संमान्यैस्ते कटाक्षकान्तिभरैः । सङ्कलितनित्यतोरणशोभं ते मण्टपास्थानम् ॥ 144॥ राकाचन्द्रनिभास्या सा काश्यादिषु कृतात्मबहुपीठा । नाकादिराजविनुता शोकादिहरप्रभावजन्मकला ॥ 145॥ पारावारसुताद्यैरारात्कलनीयनैजविभवा सा । वीराढ्यनैजरूपा दाराः कैलासवासिनो जयति ॥ 146॥ धीरात्महृदयकमले धाराधरनीलचिकुरभारवती । क्षीरादिहृद्यवाणी धारा सा भाति पार्वतीरूपा ॥ 147॥ परमशिवभाग्यधाटी काञ्चनशाटी ममास्तु हृदि सततम् । परिमलितवक्त्रवीटी कृतनतिघोटी गजादिपरिपाटी ॥ 148॥ सन्मानसकासारे कृतपरमानन्दसंततिर्जननी । शङ्करतत्त्वोन्मेषं कल्यति काले दयासारात् ॥ 149॥ एणाङ्कलसितमौलिः क्षीणानां रक्षिणी परमा । पाणावादृतहरिणा वीणानुतिलालिता च सा जयति ॥ 150॥ मूकादीनां पुरहरमौल्यान्दोलनकरोज्ज्वला वाचः । यत्कारुण्यात् काले समुल्लसन्तीह सा मदीयधनम् ॥ 151॥ सर्वेषां देवानामपि मर्त्यानां तथा गिरीशस्य । एका पुण्यश्रेणी गौरीरूपा हि सर्वदा जयति ॥ 152॥ पशुपतिपुण्यश्रेणीपरिपाकं पार्वतीरूपम् । निजदृग्रक्षितलोकत्रयमिदमाराद् विराजते तेजः ॥ 153॥ शीतलभूधरजनिता दयया च पुनस्तथा शीता । शीतलललयकटाक्षा सा जननी नः सदा जयति ॥ 154॥ स्मृतिमात्रतापहान्यै कलितप्तानां जनानां सा । कृतसङ्कल्पानल्पाभरणा भरणाय हृदि लसति ॥ 155॥ सुकृतिजनदृश्यरूपं दुष्कृतिजनदूरगं च तत् तेजः । कारुण्यपूर्णहृदयं तद्भावनतां तथा जयति ॥ 156॥ तापिञ्छस्तबकरुचिर्जननी सा शाङ्करी भजताम् । निजदृक्पातप्रशमितदारिद्र्यादिर्लसति पीठे ॥ 157॥ परमशिवास्थानतले नित्यं खेलनकृतादरं तेजः तद् राजते मुनीनां हृदये निगमान्तसौधे च ॥ 158॥ निश्चलभावभृतां तन्निश्चलरूपं विराजते तेजः । हंसीव मानसे मे मञ्जुलगतिदायिनी सुदृशाम् ॥ 159॥ माधुर्यं वचसि गतौ गाम्भीर्यं नेत्रयोस्तैक्षण्यम् । शैतल्यं हृदि च सदा यत्र हि दृश्यं तदेव जननी नः ॥ 160॥ निजशोभाजितकन्दुककुचयुगलश्रीजितेशहृदया सा । मनसि मम संनिधत्तां दत्तात्रेयादिभिर्वन्द्या ॥ 161॥ निजमौलिचन्द्रकिरणप्रसारणेऽप्युल्लसत्सरोजयुगम् । दधती श्रवसोरेषा चकास्ति हृदये परा देवी ॥ 162॥ मुखजिततारानाथा मखभुग्गणसेव्यचरणजलजाता । नखकान्तिपटलदम्भाद् गतिजितहंसावली विभातु हृदि ॥ 163॥ कविताभाग्यविधात्री परिमलसङ्क्रान्तमधुपगणकेशा । मम नयनयोः कदा वा कर्णेजपलोचनं दिव्यम् ॥ 164॥ शशिखण्डवतंसश्रीः पशुपतिभाग्यं च तत् तेजः । मम नयनयोः कदा वा कर्णेजपलोचनं दिव्यम् ॥ 165॥ तत् तेजः शाश्वतमिह सामान्यं भूनिवासकृताम् । द्युसदामपि जयति कृतादरं तदस्तु श्रियै काले ॥ 166॥ शतमखनीलमणीनां प्रभाविसारप्रलोभतनुकान्त्या । श्रुतिमौलिसौधदीपश्रिया तया नाथवानहं काले ॥ 167॥ कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा । सा देवी मम हृदये कृतसांनिध्या कृतत्राणा ॥ 168॥ पुष्पेष्वागमसारा पुरभिन्मानसविभेदिनिजकेलिः । विश्वविमोहनमूर्तिः सा देवी शाङ्करी जयति ॥ 169॥ काशीकाञ्च्यादितटस्थिरासना मेखलाभिरामकटिः । मुग्धस्मेरमुखी सा या गौरी सम्पदां जननी ॥ 170॥ मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः । ध्याने जपे च जपतां चकास्ति हृदये कवीश्वराणां च ॥ 171॥ मञ्जुलकवितासंततिबीजाङ्कुरदायिनी रसालोका । जननि तवापाङ्गश्रीर्जयति जगत्त्राणकलितदीक्षेयम् ॥ 172॥ अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती । पुरहन्तुर्हृदि जयति व्रीडामदमोहकामसारकरी ॥ 173॥ दिनकरसुतातरङ्गावलिशोभाकृतकचाकचिश्रीश्च । शशिखण्डवतंसशिराः सा देवी शरणमर्थिनां परमम् ॥ 174॥ कलकलनिनदत्काञ्ची काञ्च्यादितलस्थिरासना देवी । पुरहरभूषणमूर्तिः सा देवी शरणमस्माकम् ॥ 175॥ पुरहरसहधर्मचरीं कचभारलसन्निशीथिनीशकलाम् । कविकुलमान्यचरित्रां पवित्रितक्षोणिभृत्कुलां वन्दे ॥ 176॥ भक्तजनावलिकथितस्तुतिशतदत्तादरामिमां देवीम् । सरसकवनप्रदात्रीं भूषितशिववामभागरेखान्ताम् ॥ 177॥ मङ्गलमूर्तिं किंनरकीर्तितनिजकीर्तिवल्लरीं जननीम् । मूर्तिमतीं कामकलां शम्भोरम्भोजलोचनां नौमि ॥ 178॥ जितमन्मथमारकलादात्रीं शिवगात्रदिव्यभूषां ताम् । त्रिजगत्सुखजनयित्रीमम्बामम्बुदमनोज्ञतनुमूर्तिम् ॥ 179॥ खण्डितसुरवैरिगणां चण्डकराद्यैः सुरैश्च नुतसदनाम् । मण्डितपुरहरदेहां ताण्डविनः सर्वमङ्गलां देवीम् ॥ 180॥ निजलोचनकृतसम्पदमजकमलेक्षणशचीशसुरवन्द्याम् । भजनकृदन्तर्ज्योतिषमजतनयाद्यैश्च नित्यसेव्यकलाम् ॥ 181॥ भरितभुवनामपर्णां सरिदुरुवीचीविलोलितात्मकचाम् । गिरिशकृतनित्यलीलां वरिवस्यादानतुष्टनिजहृदयाम् ॥ 182॥ जननुतनित्यविभूतिं कनदुरुभूषावलीलसितदेहाम् । मनसाप्यगण्यतत्त्वां वनवासिध्यानगोचरात्मकलाम् ॥ 183॥ नीलाम्बुजकान्तिमुषं बालार्कनिभात्मकर्णपूरवतीम् । मालालङ्कृतकण्ठां बालां स्कन्दस्य मातरं वन्दे ॥ 184॥ शरणागतजनरक्षणकृतदीक्षावीक्षणेन जितशम्भुः । कुलभूधरवरतपसां परिपाकः कोऽपि विजयते लोके ॥ 185॥ कुसुमशरमथनमनसाप्यादरणीयात्मकामकेलिरियम् । जननी कल्याणततिं भजतां नः सादरात् तरङ्गयति ॥ 186॥ मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा । मन्दस्मेरमुखाब्जा गौरी मम हृदयसारसे लसतु ॥ 187॥ पुरहरनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः । ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसंदोहा ॥ 188॥ कारुण्यपूर्णनयना कलिकल्मषहारिणी च सा गौरी । मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु काले ॥ 189॥ शूलिमनोरथपात्रं संतप्तस्वर्णकाम्यनिजगात्रम् । आश्रितहिमवद्गोत्रं रक्षितनतबाहुजच्छात्रम् ॥ 190॥ कविकुलजिह्वालोलं शशिशेखरकलितरम्यबहुलीलम् । निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ 191॥ कमलसुषमानिवासस्थानकटाक्षं चिराय कृतरक्षम् । रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ 192॥ कुमुदवनीशक्रीडास्थानायितकेशभारायै । नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ 193॥ बालकुरङ्गविलोचनधाटीरक्षितसुरादिमनुजान्तम् । नयनयुगासेव्यं तद् भातीह धरातले नियतम् ॥ 194॥ कुशलविधये तदस्तु प्रसूनविशिखारिकृतलीलम् । कबलितपदनतदैन्यं तरुणाम्बुदमेचकं धाम ॥ 195॥ जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः । निमिषमिव हन्त दिवसान् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ 196॥ कविवाग्वासन्तीनां वसन्तलक्ष्मीः पुरारिदयिता नः । परमां मुदं विधत्ते काले काले महाभूत्यै ॥ 197॥ त्रिभुवनसुन्दररूपं तेजस्तद् भक्तितः समभ्यर्च्य । गरुडेन याति कुतुकादथवा हंसेन सुरसेव्यः ॥ 198॥ तव पदपद्मे भक्तिर्न मे तथापि तवदीयकृपयाहम् । ध्यायाम्यन्वहमम्ब त्वामारादादरात् सिद्ध्यै ॥ 199॥ यो देव्याः पदसरसिजनतिभाक् तस्येह सिध्यन्ति । स्थिरविभुता सत्सङ्गः सायुज्यं चापि कालेन ॥ 200॥ हिमगिरितपःफलं तन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् । करुणालोलापाङ्गं तत् तेजो भातु निःसमं वदने ॥ 201॥ जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे । तेन वयं तु कृतार्था नातः परमस्ति नः प्रार्थ्यम् ॥ 202॥ मुनिहृदयपद्महंसी शिवकेलीसदनरत्नदीपकला । हिमवत्पुत्री कृपया मामवति महौषधी कलिव्याधेः ॥ 203॥ प्रतिफलतु भावनायामस्माकं सा स्फुरत्कृपाधारा । पुरहरदृक्साफल्यं कैलासे किमपि निश्चितं तेजः ॥ 204॥ सज्जनमानसधाम्ने नम उक्तिर्मे श्रुतीड्यनिजभूम्ने । शिववामभागधाम्ने महाविभूत्यै हि शङ्करीनाम्ने ॥ 205॥ देशिकमानसविहरणकलाजुषे भक्तिरस्तु मे तस्मै । यच्चन्द्रमौलिलोचनचापल्यं रक्षितस्वभक्तौघम् ॥ 206॥ निजलोचनकेलिकलावशीकृतप्रसबाणरिपुहृदयम् । दयया लोलितहृदयं तदस्तु तेजः पुरोऽस्माकम् ॥ 207॥ सततं बद्धाञ्जलिपुटमुपास्महे तच्छुभप्रदं तेजः । यन्मरकतकान्तिलसत् प्रसूनशरवैरिपुण्यपरिपाकम् ॥ 208॥ तीरं संसृतिजलधेः पूरं शङ्करविलोचनप्रीतेः । सारं निगमान्तानां दूरं दुर्जनततेर्हि तत् तेजः ॥ 209॥ नगराजकन्यका सा लसतु पुरोऽस्माकमादरकृतश्रीः । यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडितो लसति ॥ 210॥ सन्नयनसारसालीपूषा भूषा च हरशरीरस्य । हिमगिरितनया योषा भाषास्तोत्रप्रिया च सा भाति ॥ 211॥ सफलयतु नेत्रयुगलं हतनतदुरिता हि सा परा देवी । धरणिधरनायकप्रियसुता च सोमार्धभूषितात्मकचा ॥ 212॥ सुमनोवाञ्छादाने कृतावधानं धनं शम्भोः । धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ 213॥ को वा न श्रयति बुधः श्रेयोऽर्थी तामिमामम्बाम् । यामर्धचन्द्रशेखरसधर्मिणीमर्चयन्ति सुरनाथाः ॥ 214॥ शमितनतदुरितसङ्घा हराय निजनेत्रकल्पितानङ्गा । कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ 215॥ कवितारसपरिमलितं करोति वदनं नतानां या । स्तोतुं तामहमारात् सा देवी सुप्रसन्नास्तु ॥ 216॥ पुरहरवामोत्सङ्गे भजामि लसितं तु तत् तेजः । सृष्टिस्थितिलयकार्यं यज्जनयति कालभेदेन ॥ 217॥ कल्याणदानकलनात् ख्याता सा शाङ्करी लोके । तद्वैभवकीर्तनतो वयमत्रासाः परानन्दाः ॥ 218॥ मन्दहसितैर्वशीकृतशाङ्करहृदया हि भक्तानाम् । रक्षणकार्याय परं साम्बा कुम्भोद्भवादिभिर्वन्द्या ॥ 219॥ निजमौलिचन्द्रकिरणप्रसारणाद्गाङ्गवीचिकापवनैः । तत्क्षणनिरसितसुरतश्रमा भवानीह राजते भूत्यै ॥ 220॥ मम गाहते हि हृदयं नयनयुगं त्रिपुरदमयितुर्भाग्यम् । यदकृत्रिमवाग्गुम्भैः स्तुत्यं ध्येय सदाभ्यर्च्यम् ॥ 221॥ करधृतशूलाद्यायुधजालनिरस्ताखिलारिवृन्देयम् । कुन्दाभदन्तवदनानन्दायास्तु प्रकाममिह नमताम् ॥ 222॥ कुचभारनम्रगात्रं निजजनिपरिपूतजनकवरगोत्रम् । सुरवैरिकलितकोपं गौरीरूपं तदस्तु हततापम् ॥ 223॥ निटिलात्तवह्निनेत्रं लोलालकमेतदादृतं तेजः । निजकेल्यधीनशङ्करमस्माकं चाक्षयं स्थानम् ॥ 224॥ तव मन्दस्मितलहरीविशेषितरुचिर्गिरीशशशिशकलः । तव रूपं गिरिशस्य स्वरूपमपि भाति योगिनां हृदये ॥ 225॥ नीलारविन्दलोचनयुगलामम्बामहं नौमि । कालारिचित्तहरणे यल्लीलाः पाटवं नीताः ॥ 226॥ शशधरभूषितमकुटी कविकुलवागब्जशरदियं देवी । आर्तत्राणपरायणविलोचना हिमवतः पुत्री ॥ 227॥ श्रुतिपञ्जरकेलिशुकी शङ्करपरिरम्भणोत्सुका माता । बहिरप्यन्तयर्मिनां चकास्ति लोकाम्बिका कृतत्राणा ॥ 228॥ चिन्तितवस्तुविधात्री संततमपि लोकरक्षणैकरता । संदानितनाकिलसत्संतानसुमप्रगल्भधम्मिल्ला ॥ 229॥ कलितत्रिवर्गपदवीमपवर्गदकल्यसेवनामम्बाम् । गाङ्गजलैर्नलिनदलैरारग्वधपत्रजालकैरर्च्याम् ॥ 230॥ शशिशेखरसर्वस्वं पूर्वाचार्यैः पुरस्कृतं तेजः । मामकचक्षुर्विषयं कदा नु कैलासकलितचङ्क्रमणम् ॥ 231॥ मोहितभुवना देवी सा हितकरनित्यचिन्तना भजताम् । ताडितरिपुजनमान्या पीडितनिजभक्तभवभया जयति ॥ 232॥ प्रत्यङ्गलसितभूषा सत्यं माता हि शरणमस्माकम् । क्क्त्यं यमभयमस्याः स्तुत्यं जगतीह वैभवं मनुजैः ॥ 233॥ अम्ब त्वमेव कमलासनादिवैभवविधात्री च । तां त्वां शरणं प्राप्ताः लोकेऽमुष्मिन् किमाशास्यम् ॥ 234॥ कुङ्कुमरुचिलसिताङ्गं कमलासनमात्तकमलं च । हस्ताम्बुजधृतपुस्तकरुद्राक्षादि च तथा रूपम् ॥ 235॥ जितमन्मथवरिवस्यासक्तं रूपं च ते मातः । कालानुकूलकलितं परतत्वविदां चकास्ति हृदयतटे ॥ 236॥ हिमवन्नगेन्द्रकन्ये भूसुरकृतबहुलपूजया धन्ये । मान्ये सुमनःसङ्घैस्त्वां कलये हृदि सदा हि कटिशून्ये ॥ 237॥ निरसितनिष्कञ्चनजनदैन्या कन्या धराधरेशस्य । दृक्कान्तिविजितहरिणा हरिणाराध्या च सा जयति ॥ 238॥ विनतजनितापवर्गा सर्गादिकरी च सा देवी । निजलीलाहृतभर्गा दुर्गादिश्रेयसां जननी ॥ 239॥ कवनकृतां तोषकृते जगदवनादिक्रियापेषु भवतु । शाङ्करिरूपाय परं नम उक्तिर्ज्योतिषेऽस्माकम् ॥ 240॥ फणिपतिभूषितदेहा हरभजनानन्दसंदोहा । तत्त्वैर्हतसंदेहा चकास्तु हृदये विधूतजनमोहा ॥ 241॥ जयति जननि त्वदीयं रूपं रविकोटितुलितमिदम् । एतन्नानाकारं काले कृतरक्षणं च भुवनेड्यम् ॥ 242॥ मदनारिकण्ठसुषमासाक्षीभूतस्वबाहुयुगला सा । कुङ्कुमपङ्काङ्किततनुरेषा देवी चकास्ति बहुरूपा ॥ 243॥ काञ्चीमणिलसितकटिः काञ्चीपुरभूषणं च तद्धाम । यन्मन्मथरिपुमान्यं निजलीलाकलितबहुरूपम् ॥ 244॥ करपङ्कजधृतमाला सृष्टिस्थित्यादिबहुलीला । वीटीविलसितवदना विरचितनतहर्म्यवरसदना ॥ 245॥ विसृमरतानुकम्पा तं पातकिवर्गमादरादम्बा । रक्षति तनुजितशम्पा सा नः शरणं पुरः स्फुरतु ॥ 246॥ शूलिनि सुरजनपालिनि कात्यायनि देवि मां पाहि । सुरलोककुसुममालिनि शिवखेलिनि चण्डिके पाहि ॥ 247॥ भारति भैरवि शाङ्करि कपालिनि नमोऽस्तु ते नित्यम् । स्तुत्वैवमम्ब वाचा मनसाराध्यं नमामि ते पादम् ॥ 248॥ कुटिलकचं लिकुचकुचं मृदुबाहुलतं च कङ्कुमच्छायम् । विलसति शशधरमौलेः सर्वस्वं सुकृतपरिपाकः ॥ 249॥ उन्मूलयति शुभेतरवार्तामप्यम्ब ते नाम । भजनादपि कीर्तनतः किं वा भाग्यं त्वदीयभक्तानाम्॥h ॥ 250॥ परमशिवपुण्यकोटी निजगतिजितसन्मरालगतिधाटी । कृतनित्यकामकोटी कोटीरोल्लसितचन्द्रपरिपाटी ॥ 251॥ चन्द्राभरणवतंसा कंसारिमुखैः सुरैश्च नुतचरिता । गजमुखषण्मुखजननी सास्माकं मानसे कृतास्थाना ॥ 252॥ परमशिवदिव्यजाया मायामोहितसुरासुरा जननी । कुङ्कुमविलसितकायापायान्मां रक्षतीह कविगेया ॥ 253॥ भूषितरत्नाभरणा शरणर्थिजनालिकल्पिताभरणा । मुदितनिजान्तःकरणा मरणादिध्वंसिनी सदावरणा ॥ 254॥ श्रुतिसुदतीस्तबकायितचरणाम्भोजा च भोजाद्यैः । कृतपरिचरणा विस्तृतकरुणाम्बा शैलराजवरतनया ॥ 255॥ अधरे लसितारुण्यं तनौ तु हरमान्यपूर्णतारुण्यम् । लोचनधृतकारुण्यं करे कुसुम्भादिसम्भृतारुण्यम् ॥ 256॥ तत्तेजो लसति हृदि स्मरारिसंमान्यबहुलीलम् । सृणिपाशाङ्कुशहस्तं प्रशस्तमस्तोदयादिहीनं च ॥ 257॥ कलितचराचररक्षणमक्षीणोद्दामवैभवं किमपि । निखिलागमयन्त्रकलासारं तल्लसति पुरभिदा मान्यम् ॥ 258॥ भवचित्तराजहंसी भवभयमोहादिभेदिनी शरणम् । सवरक्षणकृतदीक्षा शिववामाङ्गोल्लसितमूर्तिः ॥ 259॥ तव चरणन्यासवशात् परिपूता भूरियं भूत्यै । देवेशमौलिसेव्या तां त्वामाराधयामि गिरितनये ॥ 260॥ क्षणमिह मातर्दूरे स्याद् यदि दृष्टिः शुभङ्करी मान्या । अष्टैश्वर्योऽपि तदा विनष्टशोभो विकल्यश्च ॥ 261॥ अत एव हि कारुण्याल्लोकाम्ब त्वं सदादृतभवाङ्गा । क्रीडसि रक्षसि काले जनयसि मोहादिकानथवा ॥ 262॥ परमशिवकेलिरसिके यः कोऽपि जनस्तव स्तवं कुर्वन् । निरसितनाकेशपदस्तव सारूप्यं क्रमाद् भजति ॥ 263॥ तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु । निरसितनरकादिभयो विराजते नाकिसदसि सुरवन्द्यः ॥ 264॥ बालमरालीगत्यै सुरगिरिधानुष्कमहितकलगीत्यै । विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ 265॥ वितरणकलाप्रसक्तौ चिन्तामणिकामधेनुसुरवृक्षाः । ते दूरे तां त्वामहमाराधयितुं कृतप्रयत्नोऽस्मि ॥ 266॥ विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् । तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ 267॥ तव हरपुरंध्रि मातश्चरणपयोजं क्रमार्चितं येन । तेनैन्द्रपदमपि द्राग् विराजते तत् समाक्रान्तम् ॥ 268॥ तव पदसरोजपांसुन्यासाद्धन्योत्तमाङ्गलसिताश्च । गायन्ति च नृत्यन्ति प्रमोदकृतनुतिचयाश्च राजन्ते ॥ 269॥ यत्प्रणयकलहवार्ताभीतो निरसितसिमेषुरपि विनयी । मदनं तमपि वसन्तं मानयितुं सम्प्रवृत्तहृदयोऽभूत् ॥ 270॥ कुसुमैर्गाङ्गैर्वारिभिरनुनयवाग्भिश्च नम्रमुखः । सा पुरहरभूषा नो मनसि विहरतां किरीटलसदिन्दुः ॥ 271॥ पुरहरपरतन्त्रं तद् गततन्द्रं वस्तु निस्तुलमुपासे । तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ 272॥ मुखसुषमाजितपद्मं पद्मजहरिवासवादिबुधसेव्यम् । काव्यार्थसारमेतद् गौरीरूप हि विजयते तेजः ॥ 273॥ यस्याः पदसरसिजयोर्विबुधकिरीटावलिर्गौर्याः । नीराजनविधिकलिता सा मे कुलदैवतं लसतु ॥ 274॥ कविहृत्कैरविकसनचन्द्रिकया शमिततापभराः । मन्दस्मितश्रिया किल यस्याः सा भाति हिमवतः पुत्री ॥ 275॥ निरसिततमःप्रचारा पूर्वा संध्येव नगपतेस्तनया । द्विजसङ्घोदयकलना सा मे कुलदैवतं लसतु ॥ 276॥ रचयामि नमंसि भृशं शङ्करमण्डितनिजाङ्कवल्लर्यै । पुण्यात्मने पुरारेः पर्वतकुलराजतनयायै ॥ 277॥ पुरमथनभाग्यधाटी कविलोकसमीड्यसूक्तिरसधाटी । मुखलसितसारवीटी विहरतु हृदि मे कृपौघपरिपाटी ॥ 278॥ अम्ब तव करुणयाहं रक्षितसंतानवैभवो नित्यम् । एतादृशी तुमहती कीर्तिस्ते जृम्भते प्रतिदिशं हि ॥ 279॥ मदनपरिपन्थिमहिषी मम मानसकल्पितासना जयति । श्रुतिमौलिविहितचरणा योगिहृदम्भोजलालितापि मुहुः ॥ 280॥ पशुपतिपुरंध्रि मातस्तव पादयुगं प्रणम्य जन्तुरिह । विधुतयमदूतभीतिस्त्रिदिशैरपि मान्यते कलितसेवः ॥ 281॥ सुरसुदतीलोलालकमकरन्दरसवासितं तव पदाब्जम् । मम मानसे तु फुल्लं भवतु हि काले वयं तु धन्याः स्मः ॥ 282॥ तव नाम यस्य वक्त्रे फाले च पदाब्जकुङ्कुमच्छाया । स भवति मान्यस्त्रिदशैरपि धुतसमस्तदुरितजालः सन् ॥ 283॥ आस्तां हि मे पुरस्तात् पुरजयिनः पुण्यपरिमलोल्लासि । जननीरूपं संततमाश्रितरक्षैकक्लृप्तदीक्षं तत् ॥ 284॥ हरिणाङ्कमौलिदयिते यदि ते दृष्टिस्तदादरात् कविता । आलिङ्ग्य मोदति चिरं तेन हि सर्वज्ञता लोके ॥ 285॥ डम्भादिदुर्गुणौघो धावति दूरे त्वदीयपदभक्तम् । त्यक्त्वा यदि ते दृष्टिस्तेन हि सर्वाः श्रियः काले ॥ 286॥ तव मातर्मुनिमान्यं पदमाराध्य प्रसूनौघैः । लभते सहस्रनयनान्यथवाष्टौ पुण्यसंवृतः पुरुषः ॥ 287॥ निर्धूततमःकन्दे मुकुन्दपद्मासनादिसेव्यपदे । भक्तिर्मम हि सदा स्यात् तेनाहं धन्यचरितोऽस्मि ॥ 288॥ नूपुरमनिगणरञ्जितपादाब्जं मातरम्बिके हृदये । मम लसतु तव कटाक्षान्नातः परमर्थनीयं हि ॥ 289॥ मुक्तामणिभूषितया कोकिलशुकमान्यवाग्विभूषितया । हिमगिरिसुतयाहं किल सनायको धूतपापादिः ॥ 290॥ निर्धूततमसि रूपं तव मातर्मामके हृदये । स्फुरति तवैव हि दयया न मामकैः कर्मभिश्च व्रतगुम्भैः ॥ 291॥ निगमान्तवेद्यवैभवमेतत् ते रूपमम्बिके मातः । स्फुरति मम नयनयोरिह तत्र तु हेतुस्त्वदीयकरुणा हि ॥ 292॥ त्रिणयनसाम्राज्यमिदं तव रूपं निखिलदेवतोपास्यम् । ननु मातः स्फुरतु सदा नातः परमर्थनीयं हि ॥ 293॥ हरिणाङ्कमौल्यधीना कापिपरा शक्तिरम्बिका क्षेत्रे । मौलौ च नित्यवचसां मम चित्ते भजतु नित्यलीलादिम् ॥ 294॥ परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः । कृतनीराजनविधि ते मम तु शिरोभूषणं पदसरोजम् ॥ 295॥ भागीरथीव वाणी तव नुतिरूपा विराजते परमा । इह मातर्यद्भजनं सर्वेषां सर्वसम्पदां हेतुः ॥ 296॥ नगपतितनये मातः शाङ्करि माहेस्वरीति नामानि । नित्यं जपन्नहं तु त्वदीयदासोऽस्मि मुक्तये सिद्धः ॥ 297॥ निखिलचराचररक्षां वितन्वती शाङ्करी दयया । मम कुलदैवतमेषा जयति सदाराध्यमान्यपदकमला ॥ 298॥ सर्वजनैः संसेव्ये संततमपि वाञ्छितप्रदे देवि । अम्ब त्वमेव शरणं तेनाहं प्राप्तसर्वकार्यार्थः ॥ 299॥ शाङ्करि कथं नु वर्ण्यस्तव महिमा वेदमौलिगणवेद्यः । इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ 300॥ त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः । अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ 301॥ इति गङ्गाधरमखिविरचिता अम्बिकात्रिशती समाप्ता । ## Encoded and proofread by Sridhar Seshagiri \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}