श्रीअम्बिकाष्टकम्

श्रीअम्बिकाष्टकम्

व्यालोलालम्बमानप्रवणरणझत्किङ्किणीक्वाणरम्यं ध्वस्तध्वान्तं समन्तान्मणिकिरणगणाडम्बरोल्लासितेन । देवी दिव्यांशुकानां ध्वजपटपटलैः शोभमानं विमानं लीलारूढा भ्रमन्ती भुवनकृतनतिः पातु मामम्बिका सा ॥ १॥ या देवी दिव्यदामाञ्चितचिकुरभरामोदमुग्धालिमाला- भास्वन्माणिक्यमालामिलदमलमहोमण्डलीमण्डिताङ्गा । सन्मुक्तातारहारैर्गगनतलगतास्तारकास्तर्जयन्ती वज्रालङ्कारभासा हसितरविकरा पातु मामम्बिका सा ॥ २॥ या कौबेरं विहाय स्वपतिपरिभवात्साधुदानप्ररूढात् स्थानं श्रान्तातिमार्गे श्रमशमनकृते संश्रिता चूतवृक्षम् । क्षुत्क्षामौ वीक्ष्य पुत्रौ कृतसुकृतवशात्प्रार्थयन्ती फलानि क्षिप्रं संप्राप तानि स्वचरितमुदिता पातु मामम्बिका सा ॥ ३॥ देवी याऽत्रोपविष्टा सरणिगतपतिं वीक्ष्य कम्पं दधाना स्मृत्वा श्री रैवताद्रिं व्यवसितमरणा साधधर्मं स्मरन्ती । आरुह्योत्तुङ्गश‍ृङ्गं प्रपतनविधिना दिव्यदेवत्वमाप्ता जैनेन्द्रे पादपीठे सततनतशिराः पातु मामम्बिका सा ॥ ४॥ या पश्चात्तापतप्तं गतमदमदनं दुष्कृतं स्वं स्मरन्ती दंष्ट्रास्यं पिङ्गनेत्रं खरनखरकरं केसरालीकरालम् । पुच्छाच्छोटप्रकम्पावनिवलयतलं दिव्यसिंह स्वकान्तं संरूढा याति नित्यं जिनपतिनिलये पातु मामम्बिका सा ॥ ५॥ सान्द्राम्नालुम्बिहस्ता तरलहरिगता बालकाभ्यामुपेता ध्याता या सिद्धकामैर्विघटितडमरा साधकेर्भक्तियुक्तः । रक्ता रागानुरक्तैः स्फटिकमणिनिभा क्लेशविध्वंसधीभिः पीता वश्यानुभावैविंहितजनहिता पातु मामम्बिका सा ॥ ६॥ देवी विधाधरेन्द्रासुरसुरमनुजैर्वन्द्यपादारविन्दा प्रत्यूहान्निक्षिपन्ती क्षपितकलिमला विभ्रती विश्वरक्षाम् । जैनेन्द्रं शासनं या प्रकटयति महोत्साहशक्त्या स्वभक्त्या नित्यं नाम्ना नराणां विशदशिवफला पातु मामम्बिका सा ॥ ७॥ एवं वृत्ताष्टकेन स्तुतिमुखरमुखः संस्तुतिं यः करोति ध्यानाधीनान्तरात्मा प्रशममुपगतो नित्यमेकाग्रचित्तः । प्रातर्मध्ये निशायां शयनतलगतो यत्र कुत्रापि संस्थो देवी तस्य प्रकामं प्रकटयति पटु प्रौढमम्बा प्रसादम् ॥ ८॥ इति श्रीअम्बिकाष्टकं सम्पूर्णम् । Proofread by DPD
% Text title            : ambikAShTakam
% File name             : ambikAShTakam.itx
% itxtitle              : ambikAShTakam
% engtitle              : ambikAShTakam
% Category              : devii, devI, jaina, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org