श्रीअम्बिकादेवीस्तुतिः

श्रीअम्बिकादेवीस्तुतिः

श्रीजिनेश्वरसूरिविरचिता देवगन्धर्वविद्याधरौर्वन्दिते जय जयामित्रवित्रासने विश्रुते । नूपुरारावसुनिरुद्धभुवनोदरे मुखरतरकिङ्किणीचारुतारस्वरे ॥ १॥ ॐ ह्रीं मन्त्ररूपे शिवे शङ्करे अम्बिके देवि ! जय जन्तुरक्षाकरे । स्फुरत्तारहारावलीराजितोरःस्थले कर्णताटङ्करुचिरम्यगण्डस्थले ॥ २॥ स्तम्भिनी मोहिनी ईश उच्चाटने क्षुद्रविद्राविणी दोषनिर्णाशिनी । जम्भिनी भ्रान्तिभूतग्रहस्फोटिनी शान्तिधृतिकीत्तिम्मतिसिद्धिसंसाधिनी ॥ ३॥ ॐ महामन्त्रविद्येऽनवद्ये स्वयं ह्रीं समागच्छ मे देवि दुरितक्षयम् । ॐ प्रचण्डे प्रसीद प्रसीद क्षणं (हे) सदानन्दरूपे विधेहि क्षणम् ॥ ४॥ ॐ नमो देवि दिव्येश्वभे भैरवे जयेऽपराजिते तप्तहेमच्छवे ! । ॐ जगज्जननि संहारसम्मार्जनी ह्रीं कूष्माण्डि ! दिव्याधिविध्वंसिनी ॥ ५॥ पिङ्गतारोत्पतद्भीमकण्ठीरवे नाममन्त्रेण निर्णाशितोपद्रवे । अवतरावतर रैवतगिरिनिवासिनि अम्बिके ! जय जय त्वं जगत्स्वामिनी ॥ ६॥ ह्रीं महाविध्नसङ्घातनिर्णाशिनी दुष्टपरमन्त्रविद्याबलच्छेदिनी । हस्तविन्यस्तसहकारफललुम्बिका हरतु दुरितानि देवी ! जगत्यम्बिका ॥ ७॥ इति श्रीजिनेश्वरसूरिभिरम्बिका भगवती शुभमन्त्रपदैः स्तुता । प्रवरपात्रगता शुभसम्पदं वितरतु प्रणिहन्त्वशिवं मम ॥ ८॥ इति श्रीजिनेश्वरसूरिविरचिता श्रीअम्बिकादेवीस्तुतिः सम्पूर्णा । Proofread by DPD
% Text title            : ambikAdevIstutiH
% File name             : ambikAdevIstutiH.itx
% itxtitle              : ambikAdevIstutiH
% engtitle              : ambikAdevIstutiH
% Category              : devii, devI, jaina
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org