% Text title : Ambhika Stutih 2 % File name : ambikAstutiH2.itx % Category : devii, devI % Location : doc\_devii % Proofread by : Sivakumar Thyagarajan Iyer % Description/comments : 10 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal % Latest update : January 2, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hanumatprokta Ambikastutih ..}## \itxtitle{.. hanumatproktA ambikAstutiH ..}##\endtitles ## देवीस्तोत्रम्रात्रिसूक्तात्मकम् \- अथ कुम्भात् समुत्थाय हनुमान् मारुतात्मजः । आर्यां कात्यायनीं भक्त्या तुष्टावेष्टफलप्रदाम् ॥ 1॥ नमामि खड्गहस्तां त्वां खेटहस्तां भयानकाम् । वरदाभयहस्तां च भृत्यलोकभयापहाम् । शूलहस्तां शङ्खचक्रगदाचापेषुधारिणीम् ॥ 2॥ चतुर्भुजामष्टभुजां द्विभुजामरिमर्दिनीम् । अष्टादशभुजां नौमि दुर्गां दशभुजामपि ॥ 3॥ सहस्रबाहुचरणां सहस्रमुखलोचनम् । सहस्रमकुटाटोपां नौमि विश्वमुखीमुमाम् ॥ 4॥ पद्मयोनिमुखाब्जस्थां विष्णुवक्षःस्थलस्थिताम् । हरवामाङ्गनिलयां वन्दे मूर्तित्रयात्मिकाम् ॥ 5॥ इन्द्रादिसर्वदेवानां सूर्यादिज्योतिषामपि । या शक्तिर्दृश्यते चित्रा विष्णुमाया नमामि ताम् ॥ 6॥ आर्भट्या(? ) वीक्षणैश्चोग्रैः कुलानसुरविद्विषाम् । या निर्दहति रक्ताक्षी तां वन्दे सिंहवाहिनीम् ॥ 7॥ मधुहन्त्रीं कैटभघ्नीं महिषासुरमर्दिनीम् । नौमि दुर्गां भगवतीं हन्त्रीं शुम्भनिशुम्भयोः ॥ 8॥ इति देवीस्तोत्रम्रात्रिसूक्तात्मकं स्तोत्रम् । अथ अम्बिका स्तुतिः । अम्ब प्रसीद वरदे भवदुःखहन्त्रि कामान् ममाशु परिपूरय कामधेनो । अद्यैव मे रिपुगणा विलयं प्रयान्तु वीर्यं जयं च विपुलं च यशः प्रदेहि ॥ 1॥ अम्ब प्रसीद महतीं श्रियमत्र लोके सर्वातिगां वितरतादितरानपेक्षाम् । सम्पत्करीं सुखकरीं भवतीमुपास्ते यस्तस्य दुर्लभमिह त्रिदिवेऽपि नास्ति ॥ 2॥ अम्ब प्रसीद शतकोटिधरादिदेव\- सम्भाविताङ्घ्रियुगले सकलेष्टदात्रि । यस्मिन् प्रसीदति मनाग् भवती भवानि धन्यः स एव जगतां च स एव सेव्यः ॥ 3॥ अम्ब प्रसीद सकृदम्बुजनाभवक्षः\- क्रीडागृहे कमलवासिनि हेमवर्णे । सम्पत्तिकल्पलतिके त्वदपाङ्गलेशान् ब्रह्मादयोऽपि परिगृह्य भवन्ति धन्याः ॥ 4॥ अम्ब प्रसीद शशिखण्डविभूषणाङ्क\- भागस्थिते भवनिहन्त्रि मनोन्मनि त्वम् । या भासि विश्वविलयस्थितिसृष्टिकर्त्री विश्वम्भरा त्रिमहदादिविचित्ररूपा ॥ 5॥ अम्ब प्रसीद चतुराननवक्त्रपद्म\- राजीविहारपरिशीलनराजहंसि । दृष्टस्त्वया सदयमत्र भवे स मर्त्यो मूकोऽपि पण्डिततमः स जडोऽपि धीरः ॥ 6॥ अम्ब प्रसीद शतमन्युमुखामरात्म\- शक्ते त्वदङ्घ्रिचरणस्य गृहाङ्गणेषु । खेलन्ति सुन्दरदृशो विचरन्ति विप्राः सीदन्ति भूमिपतयोऽवसरप्रतीक्षाः ॥ 7॥ अम्ब प्रसीद चतुरङ्गचलावलेप\- दूरीकृतारिनिवहो भवति प्रसादात् । दीनोऽप्यनन्यसुलभान् सकलांश्च कामान् लब्ध्वा चिरं विजयते हि सपुत्रदारः ॥ 8॥ अम्ब प्रसीद सहसा मयि पक्षपातात् कष्टां दशां मम निरीक्ष्य परानपोह्याम् । नो चेद् गतिर्जगति नास्ति निरस्तखेदैः संसेव्यमानचरणाम्बुरुहे मुनीन्द्रैः ॥ 9॥ अम्ब प्रसीद झटिति त्वमुपेक्षसे किं वत्सस्य वाग्विलसनश्रवणाकुला चेत् । उत्सङ्गसङ्गिनि शिशौ वचनप्रतीक्षा स्तन्यं निपीय मुदिते हि सुखाय मातुः ॥ 10॥ अम्ब प्रसीद दयया त्वरितं भवानि जानासि चेहृदयशल्यमिहाविषह्यन् । नो चेत् कथं नु भवती जगतां शरण्या भूयाच्चिराय भवतापपरिश्रिता नाम् ॥ 11॥ अम्ब प्रसीद जय शत्रुगणानिमांस्त्व\- मद्यैव देवि परिवर्धय कौतुकं मे । कोऽयं विलम्ब इव सा क्व गता दया ते दीनावनव्रतमिदं च नु किं समाप्तम् ॥ 12॥ अम्ब प्रसीद यदि भृत्यविधेयतायाः साक्षाद्भवानि भवती भवतीह लक्ष्यम् । कारुण्यपात्रमिममाकलयत्वजस्रं धन्यं विधातुमखिलस्य जनस्य मान्यम् ॥ 13॥ अम्ब प्रसीद नियतं क्रियतां भवत्या देवारिवर्गवनपावकतां दधत्या । अस्य प्रसादविवशस्य मनःप्रसादः सर्वात्मना यद्गतिर्यदनन्यनाथः ॥ 14॥ अम्ब प्रसीद तदनुग्रहसत्वरेण चित्तेन विग्रहवतेव दयाभरेण । आलक्ष्य माममृतशीतलया च दृष्ट्या क्षिप्रं विधेहि परिलम्बितभूरिभाग्यम् ॥ 15॥ अम्ब प्रसीद किमनेन विलम्बितेन कार्या त्वरात्र निविलम्ब्यमुपेक्षसे हि (? ) | यद्भागधेयमिह मे सुरलोभनीयं सर्वात्मना गिरिसुते त्वदघीनमेव ॥ 16॥ अम्ब प्रसीद परमेण समाधिना मा \- मेकान्तभक्तिमवधार्य च चण्डिके त्वम् । सौभाग्यसम्पदभिपूरमहालवाल\- मुद्वेलवेलपरमं कृधि भूरिभाग्यम् ॥ 17॥ इति स्तुवति मारुतौ निहतचण्डमुण्डासुरा सुरासुरनरोरगाद्यखिललोकधात्री शिवा । महामहिषमर्दिनी समवलम्ब्य दिव्यं वपुः पुरः समभवत् तदा पुरुषमात्रसाम्राज्यदा ॥ 1॥ अथाह सुप्रसन्ना सा काली कालाम्बुदप्रभा । हनूमन्तमुदन्वन्तं तर्जयन्तीव गर्जितैः ॥ 2॥ हनूमन् स्वागतं तेऽस्तु सुप्रसन्नास्मि साम्प्रतम् । तवाभ्यागमनं सौम्य चिरायाकाङ्क्षितं मया ॥ 3॥ तव स्तोत्रेण तुष्टास्मि विशेषादिष्टदायिना । स्तोत्रप्रिया स्तुतिमयी स्तुवतामिष्टसिद्धिदा ॥ 4॥ प्रीत्या त्वया कृतमिदं स्तोत्रं पठति यो नरः । सर्वार्थसम्पदस्तस्य सिध्यन्ति मदनुग्रहात् ॥ 5॥ स्तोत्रमेतत् पठेद्यस्तु तस्याहं नित्यदर्शनम् । करोमि सन्निधौ सत्यं तथाहं तव सुव्रत ॥ 6॥ यः पठेदर्थवदिदं तस्य श्रीरचला भवेत् । वंशेऽपि वरदाया मे प्रसादाद्यावदस्ति भूः ॥ 7॥ नित्यमावर्तयेद्यस्तु स्तुतिमेतां पुरो मम । बन्धुभिः सह सङ्गम्य राजते स भवानिव ॥ 8॥ पठन्नेतन्महास्तोत्रं भक्तिमान् मयि मानवः । सबन्धुः ससुहृल्लोके सर्वत्र विजयी भवेत् ॥ 9॥ यः स्तोत्रमेतत् प्रजपेत् सकृद्वासकृदेव वा । यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयः ॥ 10॥ राघवस्य प्रसादेन सर्वसिद्धिमतस्तव । मया न देयं किमपि तथापीष्टं ददामि ते ॥ 11॥ इति श्रीहनुमद्विरचिता अम्बिकास्तुतिः समाप्ता । ## Proofread by Sivakumar Thyagarajan Iyer \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}