श्री अनघादेव्यष्टोत्तरशतनामावलिः

श्री अनघादेव्यष्टोत्तरशतनामावलिः

ॐ श्री अनघायै नमः । ॐ महादेव्यै नमः । ॐ महालक्ष्मै नमः । ॐ अनघास्वामिपत्न्यै नमः । ॐ योगेशायै नमः । ॐ त्रिविधाघविदारिण्यै नमः । ॐ त्रिगुणेशायै नमः । ॐ अष्टपुत्रकुटुम्बिन्यै नमः । ॐ सिद्धसेव्यपदे नमः । ॐ आत्रेयगृहदीपायै नमः । १० ॐ विनीतायै नमः । ॐ अनुसूयाप्रीतिदायै नमः । ॐ मनोज्ञायै नमः । ॐ योगशक्तिस्वरूपिण्यै नमः । ॐ योगातीतहृदे नमः । ॐ चित्रासनोपविष्टायै नमः । ॐ पद्मासनयुजे नमः । ॐ रत्नागुलीयकलसत्पदाङ्गुल्यै नमः । ॐ पद्मगर्भोपमानाङ्घ्रितलायै नमः । ॐ भर्तृशुश्रूषणोत्कायै नमः । २० ॐ मतिमत्यै नमः । ॐ तापसीवेषधारिण्यै नमः । ॐ तापत्रयनुदे नमः । ॐ हरिद्रां चत्प्रपादायै नमः । ॐ मञ्जीरकलजत्रवे नमः । ॐ शुचिवल्कलधारिण्यै नमः । ॐ काञ्चीदामयुजे नमः । ॐ गले माङ्गल्यसूत्रायै नमः । ॐ ग्रैवेयाली धृते नमः । ॐ क्वणत्कङ्कणयुक्तायै नमः । ३० ॐ पुष्पालङ्कृतायै नमः । ॐ अभीतिमुद्राहस्तायै नमः । ॐ लीलाम्भोजधृते नमः । ॐ ताटङ्कयुगदीप्तायै नमः । ॐ नानारत्नदीप्तये नमः । ॐ ध्यानस्थिराक्ष्यै नमः । ॐ फालांचत्तिलकायै नमः । ॐ मूर्धाबद्धजटाराजत्सुमदामालये नमः । ॐ भर्त्राज्ञा पालनायै नमः । ॐ नानावेषधृते नमः । ४० ॐ पञ्चपर्वान्वितविद्यारूपिकायै नमः । ॐ सर्वावरणशीलायै नमः । ॐ स्वबलावृतवेधसे नमः । ॐ विष्णुपत्न्यै नमः । ॐ वेदमात्रे नमः । ॐ स्वच्छशङ्खधृते नमः । ॐ मन्दहासमनोज्ञायै नमः । ॐ मन्त्रतत्त्वविदे नमः । ॐ दत्तपार्श्वनिवासायै नमः । ॐ रेणुकेष्टकृते नमः । ५० ॐ मुखनिस्सृतशम्पाभत्रयी दीप्त्यै नमः । ॐ विधातृवेदसन्धात्र्यै नमः । ॐ सृष्टि शक्त्यै नमः । ॐ शान्तिलक्ष्मै नमः । ॐ गायिकायै नमः । ॐ ब्राह्मण्यै नमः । ॐ योगचर्यारतायै नमः । ॐ नर्तिकायै नमः । ॐ दत्तवामाङ्कसंस्थायै नमः ॐ जगदिष्टकृते नमः । ६० ॐ शुभायै नमः । ॐ चारु सर्वाङ्ग्यै नमः । ॐ चन्द्रास्यायै नमः । ॐ दुर्मानसक्षोभकर्यै नमः । ॐ साधु हृच्छान्तये नमः । ॐ सर्वान्तस्संस्थितायै नमः । ॐ सर्वान्तगण्यै नमः । ॐ पादस्थितायै नमः । ॐ पद्मायै नमः । ॐ गृहदायै नमः । ७० ॐ सक्थिस्थितायै नमः । ॐ सद्रत्नवस्त्रदायै नमः । ॐ गुह्यस्थानस्थित्यै नमः । ॐ पत्नीदायै नमः । ॐ क्रोडस्थायै नमः । ॐ पुत्रदायै नमः । ॐ वंशवृद्धिकृते नमः । ॐ हृद्गतायै नमः । ॐ सर्वकामपूरणायै नमः । ॐ कण्ठस्थितायै नमः । ८० ॐ हारादिभूषादात्र्यै नमः । ॐ प्रवासबन्धुसंयोगदायिकायै नमः । ॐ मृष्टान्नदायै नमः । ॐ वाक्छक्तिदायै नमः । ॐ ब्राह्मयै नमः । ९० ॐ आज्ञाबलप्रदात्र्यै नमः । ॐ सर्वैश्वर्यकृते नमः । ॐ मुखस्थितायै नमः । ॐ कविताशक्तिदायै नमः । ॐ शिरोगतायै नमः । ९० ॐ निर्दाहकयै नमः । ॐ रौद्रयि नमः । ॐ जम्भासुरविदाहिन्यै नमः । ॐ जम्भवंशहृते नमः । ॐ दत्तांकसंस्थितायै नमः । ॐ वैष्णव्यै नमः । ॐ ऐन्द्रराज्यप्रदायिन्यै नमः । ॐ देवप्रीतिकृते नमः । ॐ नहुषात्मजदात्र्यै नमः । ॐ लोकमात्रे नमः । १०० ॐ धर्मकीर्तिसुबोधिन्यै नमः । ॐ शास्त्रमात्रे नमः । ॐ भार्गवक्षिप्रतुष्टायै नमः । ॐ कालत्रयविदे नमः । ॐ कार्तवीर्यव्रतप्रीतमतये नमः । ॐ शुचये नमः । ॐ कार्तवीर्यप्रसन्नायै नमः । ॐ सर्वसिद्धिकृते नमः । १०८ ॐ श्री अनघादेवीसमेत श्री अनघस्वामिने नमः । इति श्री अनघादेव्यष्टोत्तरशतनामार्चनं समर्पयामि । Proofread by Manish Gavkar
% Text title            : Anagha Devi Ashtottarashata Namavalih
% File name             : anaghAdevyaShTottarashatanAmAvaliH.itx
% itxtitle              : anaghAdevyaShTottarashatanAmAvaliH
% engtitle              : anaghAdevyaShTottarashatanAmAvaliH
% Category              : devii, dattAtreya, nAmAvalI, aShTottarashatanAmAvalI, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (details)
% Latest update         : August 29, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org