श्री अनघाकवचाष्टकम्

श्री अनघाकवचाष्टकम्

शिरो मे अनघा पातु भालं मे दत्तभामिनी । भ्रूमध्यं योगिनी पातु नेत्रे पातु सुदर्शिनी ॥ १॥ नासारन्ध्रद्वये पातु योगिशी भक्तवत्सला ॥ मुखं मे मधुवाक्पातु दत्तचित्तविहारिणी ॥ २॥ त्रिकण्ठी पातु मे कण्ठं वाचं वाचस्पतिप्रिया । स्कन्धौ मे त्रिगुणा पातु भुजौ कमलधारिणी ॥ ३॥ करौ सेवारता पातु हृदयं मन्दहासिनी । उदरं अन्नदा पातु स्वयञ्जा नाभिमण्डलम् ॥ ४॥ कमनिया कटि पातु गुह्यं गुह्येश्वरी सदा । ऊरु मे पातु जम्भघ्नी जानुनी रेणुकेष्टदा ॥ ५॥ पादौ पादस्थिता पातु पुत्रदा वै खिलं वपुः । वामगा पातु वामाङ्गं दक्षाङ्ग गुरुगामिनी ॥ ६॥ गृहं मे दत्तगृहिणी बाह्ये सर्वात्मिकाऽवतु । त्रिकाले सर्वदा रक्षेत् पतिशुश्रुणोत्सुका ॥ ७॥ जाया मे दत्तवामाङ्गी अष्टपुत्रा सुतोऽवतु । गोत्रमत्रि स्नुषा रक्षेदनघा भक्तरक्षणी ॥ ८॥ यः पठेदनघाकवचं नित्यं भक्तियुतो नरः । तस्मै भवत्यनघाम्बा वरदा सर्वभाग्यदा ॥ इति श्री अनघाकवचाष्टकं सम्पूर्णम् । anaghA or anaghAlakShmI is combination of mahAsarasvatI, mahAlakShmI and mahAkAlI, with anaghasvAmI as family form of Shri Datta Avatar, a combination of brahma, viShNu, mahesha.
% Text title            : Anagha Kavacha Ashtakam
% File name             : anaghAkavachAShTakam.itx
% itxtitle              : anaghAkavachAShTakam
% engtitle              : anaghAkavachAShTakam
% Category              : devii, kavacha, aShTaka, dattatreya, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Indexextra            : (Text 1, 2)
% Latest update         : July 9, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org