% Text title : Anandasagarastava % File name : anandasagarastava.itx % Category : devii, otherforms, stotra, devI, nIlakaNThadIkShita % Location : doc\_devii % Author : Nilakantha Dikshitar % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi, Rajani Arjun Shankar % Description-comments : Hymn to Devi Minakshi % Latest update : Dec. 18, 2009, February 17, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Anandasagarastava ..}## \itxtitle{.. AnandasAgarastavaH ..}##\endtitles ## विज्ञापनार्ह\-विरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि विश्वमातुः । अव्याजभूत\-करुणा\-पवनापविद्धा\- न्यन्तः स्मराम्यहमपाङ्ग\-तरङ्गितानि ॥ 1॥ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तर\-रुजोपशमाय नालम् । इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वज\-पाण्ड्यकन्ये ॥ 2॥ आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा । यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ 3॥ पर्याकुले मनसि वाचि परिस्खलन्त्या\- मावर्तगर्त इव चक्षुषि घूर्णमाने । कस्तेऽभिधास्यति शिवे मम तामवस्थां काले दयस्व कथयामि तवाधुनैव ॥ 4॥ भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीणजन्तुरिव पौरजनेषु लोकः । अन्यत्र देवि भवदीय\-पदारविन्दा\- दाकृष्यमाणमपि मे हृदयं न याति ॥ 5॥ अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् । एतावतैव सुकरो ननु विश्वमात\- रुद्दण्डदण्डधर\-किङ्करमौलिभङ्गः ॥ 6॥ वेदान्तवाक्य\-जनितं विमलं विचारै\- रासाद्य बोधमनुचिन्तनतोऽपरोक्षम् । मुक्तिं व्रजन्ति मनुजा इति सूक्तिमाद्या\- मालम्ब्य कस्तरितुमर्हति शैलकन्ये ॥ 7॥ एकैक\-वेदविषयाः कति नामशाखा\- स्तासां शिरांसि कति नाम पृथग्विधानि । अर्थावबोध\-विधुरोऽक्षरलाभ एव केषां नृणां कतिभिरस्तु शरीरबन्धैः ॥ 8॥ न्यायाः परस्पर\-विभिन्नदिशः सहस्र\- मुच्चावचानि च भवन्त्युपबृंहणानि । एवं स्थिते गिरिसुते निगमोपलानां तात्पर्य\-सारमवधारयितुं क्षमः कः ॥ 9॥ अस्त्वक्षरग्रह\-विधिर्जनुषां सहस्रै\- रापाततो भवतु नाम ततोऽर्थबोधः । दुर्वादिकल्पित\-विकल्प\-तरङ्गसान्द्रान् दुष्पूर्वपक्ष\-जलधीन् कथमुत्तरेयुः ॥ 10॥ ब्रह्मेति शक्तिरिति बन्धविमोचनीति मायामयीति मदनान्तक\-वल्लभेति । सप्ताष्टशब्द\-परिवर्तनमात्र एव सामर्थ्यमावहति शास्त्रपरिश्रमोऽयम् ॥ 11॥ तस्मै प्रसीदसि गिरीन्द्रसुते य इत्थं सम्पादयेत शनकैरपरोक्षबोधम् । यस्मै प्रसीदसि स च क्षमतेऽवबोद्धु\- मित्थं परस्पर\-समाश्रयमेतदास्ते ॥ 12॥ आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् । तस्याप्यसङ्ख्य\-भवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥ 13॥ काले महत्यनवधावपतन्कदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत । इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं नञर्थे ॥ 14॥ एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः । ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेन पथा प्रवृत्तैः ॥ 15॥ अभ्यस्य वेदमवधार्य च पूर्वतन्त्र\- मालक्ष्य शिष्टचरितानि पृथग्विधानि । अध्यापनादिभिरवाप्य धनं च भूरि कर्माणि मातरलसाः कथमाचरेयुः ॥ 16॥ आयस्य तावदपि कर्म करोतु कश्चि\- त्तेनापि मातरधिकं किमिवानुभाव्यम् । आस्ते सुखं य इह भारतवर्षसीम\- न्यास्ते स किञ्चिदित उत्तरतोऽपसृत्य ॥ 17॥ कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं तरेम । कर्म त्यजेदिति चरेदिति च प्रवृत्ताः भावेन केन निगमा इति न प्रतीमः ॥ 18॥ कर्मण्यकर्म\-विधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्ध\-जिहासयेति । सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः ॥ 19॥ प्रारब्धकर्म कियदारभते कियद्वा प्रारप्स्यते कियदिदं क इवावधत्ताम् । कालः कियानिव मया प्रतिपालनीयो यस्य क्षणार्धमपि कल्पशतत्वमेति ॥ 20॥ पुंसः क्षणार्धमपि संसरणाक्षमस्य साङ्ख्यादयः सरणयो न विशन्ति कर्णम् । सङ्ख्याय गाङ्गसिकताः सकलाश्च सूक्ष्मा भुङ्क्ष्वेति वागिव महाक्षुधयार्दितस्य ॥ 21॥ भक्तिस्तु का यदि भवेद्रतिभावभेद\- स्तत्केवलान्वयितया विफलैव भक्तिः । प्रीतिस्त्वयि त्रिजगदात्मनि कस्य नास्ति स्वात्मद्रुहो न खलु सन्ति जनास्त्रिलोक्याम् ॥ 22॥ आत्मा समस्तजगतां भवतीति सम्य\- ग्विज्ञाय यद्वितनुते त्वयि भावबन्धम् । सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु विशेषणं नः ॥ 23॥ स्वात्मेतरत्वमवधार्य परत्वबुद्ध्या यत्प्रीयते गुरुजनेष्विव सैव भक्तिः । स्यादेतदेवमियमेव तु मे जिहास्या द्वैतभ्रमात्किमधिकं भवबन्धमूलम् ॥ 24॥ सेवैव भक्तिरिति कर्मपथप्रवेशः सेव्यप्रसादफलका किल कर्मसेवा । ध्यानप्रवाह इति चेच्छ्रवणात् तृतीयः प्रागेव मातरयमाकलितोऽभ्युपायः ॥ 25॥ अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायाम् । अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा स्वकृत्यम् ॥ 26॥ सद्यो भवेत्सुकृतिनामुपदेशलाभः पापात्मनां बहुतिथे समये व्यतीते । इत्यादिभिः किल पुराणवचोभिरम्ब वाराणसीमपि न याचितुमुत्सुकोऽस्मि ॥ 27॥ आक्रान्तमन्तररिभिः मदमत्सराद्यैः गात्रं वलीपलित\-रोगशतानुविद्धम् । दारैः सुतैश्च गृहमावृतमुत्तमर्णैः मातः कथं भवतु मे मनसः प्रसादः ॥ 28॥ धन्याः कति त्रिभुवने परमोपभाग्यं संसारमेव परमेश्वरि भावयन्तः । आभासरूपमवबोधमिमं समेत्य क्लिश्ये कियत्कियदहं त्वमुना भवेन ॥ 29॥ का संस्कृतिः किमपचार\-निबन्धनेयं कीदृग्विधस्य तव किं क्षतमेतयेति । प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥ 30॥ एवं गतस्य मम साम्प्रतमेतदर्ह\- मत्रेदमौपयिकमित्थमिदं च साध्यम् । अस्मिन्प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥ 31॥ न ज्ञायते मम हितं नितरामुपायो दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि । तत्त्वामनन्यशरणः शरणं प्रपद्ये मीनाक्षि विश्वजननीं जननीं ममैव ॥ 32॥ किञ्चिन्मया श्रुतिषु किञ्चिदिवागमेषु शास्त्रेषु किञ्चिदुपदेशपथेषु किञ्चित् । आघ्रातमस्ति यदतो भवतीं वरीतुं गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा ॥ 33॥ ब्रह्मैवमेवमहमेष तदाप्त्युपाय इत्यागमार्थ\-विधुराः प्रथमे दयार्हाः । त्वद्रक्षकत्व\-गुणमात्रविदो द्वितीया इत्यर्थये सदधिकार\-निरूपणाय ॥ 34॥ मातः करोषि ममतां मयि यावदीष\- त्तावद्यते मम ततः किमिवास्ति साध्यम् । मामित्थमित्थमुपयुङ्क्ष्व न विस्मरेति किं स्वामिनं त्वरयते क्वचन स्वभृत्यः ॥ 35॥ त्याज्यं त्यजानि विहितं च समाचराणि नित्येषु शक्तिमनुरुध्य हु वर्तितव्यम् । तद्बुद्धिशक्तिमनुरुध्य न कार्यशक्ति\- मित्येतदेव तु शिवे विनिवेदयामि ॥ 36॥ आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः । विश्वस्य साक्षिणि विलक्षणलक्षणा या विस्रम्भसम्पदियमेव समस्तमङ्गम् ॥ 37॥ त्वत्प्रेरणेन मिषतः श्वसतोऽपि मातः प्रामादिकेऽपि सति कर्मणि मे न दोषः । मात्रैव दत्तमशनं ग्रसतः सुतस्य को नाम वक्ष्यति शिशोरतिभुक्तिदोषम् ॥ 38॥ मुक्तिं सिषाधयिषतां निजयैव बुद्ध्या प्रारब्धकर्म भवतु प्रतिबन्धहेतुः । त्वामेव साधनतयापि समाश्रितानां तुल्यं तदम्ब यदि कस्तव वीरवादः ॥ 39॥ प्रारब्धकर्म गिरिजे भवदाश्रिताना\- मन्यत्र सङ्क्रमय नाशय वा समूलम् । मर्त्याश्च खल्वपि विषं वपुषि प्रसक्तं सङ्क्रामयन्ति परतोऽपि च नाशयन्ति ॥ 40॥ त्वद्दर्शनश्रवण\-वन्दनचिन्तनादि\- ष्वक्षाणि देवि विनियुज्य यथाधिकारम् । रक्षेत्यसङ्ख्य\-भवसम्भृतयैव मैत्र्या रुन्ध्यां यदि स्थिरममून्यधुनैव न स्युः ॥ 41॥ त्रातव्य एष इति चेत्करुणा मयि स्या\- त्त्रायस्व किं सुकृतदुष्कृतचिन्तया मे । कर्तुं जगत्तिरयितुं च विशृङ्खलायाः कर्मानुरोध इति कं प्रति वञ्चनेयम् ॥ 42॥ त्वय्यर्पितं प्रथममप्पय\-यज्वनैव स्वात्मार्पणं विदधता स्वकुलं समस्तम् । का त्वं महेशि कुलदासमुपेक्षितुं मां को वानुपासितुमहं कुलदेवतां त्वाम् ॥ 43॥ मौढ्यादहं शरणयामि सुरान्तरं चे\- त्किं तावता स्वमपि तस्य भवामि मातः । अज्ञानतः परगृहं प्रविशन्परस्य स्वत्वं प्रयास्यति पशुः किमु राजकीयः ॥ 44॥ आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् । विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत पल्वलतुल्यमेनम् ॥ 45॥ क्वेदं पतिष्यति वपुः क्व ततो नु गम्यं को दण्डयिष्यति कियन्तमनेहसं वा । किं तस्य सन्तरण\-साधनमित्यनन्ता चिन्ता स्थिता त्वयि शनैरवतारिता सा ॥ 46॥ ज्ञानं दिशेयमुत तेन विनोद्धरेयं प्रारब्धमप्यपलपेयमुतानुरुन्ध्याम् । इत्थं सकृत्प्रपदनैक\-वशंवदाया मातुर्मयि प्रववृते महतीह चिन्ता ॥ 47॥ एतज्जडाजड\-विवेचनमेतदेव क्षित्यादितत्व\-परिशोधनकौशलं च । ज्ञानं च शैवमिदमागम\-कोटिलभ्यं मातुर्यदङ्घ्रियुगले निहितो मयात्मा ॥ 48॥ षट्त्रिंशदावरण\-मध्यजुषि त्वदङ्घ्रौ हालास्यनाथदयिते निहितो मयात्मा । भूभूतलत्रिदिववर्तिषु कः क्षमेत तच्चक्षुषापि निभृतेन निरीक्षितुं माम् ॥ 49॥ बन्धं हरिष्यसि सुखं वितरिष्यसीति निश्चप्रचं निखिलमम्ब तदास्त एव । सम्प्रत्यहं त्वयि निधाय भरं समस्तं यन्निर्वृणोमि किमितोऽपि ममापवर्गे ॥ 50॥ काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय त्वमपवर्गमधोगतिं वा । अद्यैव वा कुरु दयां पुनरायतौ वा कः सम्भ्रमो मम धने धनिनः प्रमाणम् ॥ 51॥ नाहं सहे तव कथाश्रवणान्तरायं नाहं सहे तव पदार्चनविच्युतिं वा । मोक्षं दिशैतदविरुद्धमिदं न चेत्स्या \- न्नैवास्तु मातरपवर्गमहोपसर्गः ॥ 52॥ आचूडमाचरणमम्ब तवानुवार\- मन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गम् । आनन्दसागर\-तरङ्गपरम्पराभि\- रान्दोलितो न गणयामि गतान्यहानि ॥ 53॥ पाषाणतोऽपि कठिने शिरसि श्रुतीनां प्रायः परिक्रमवशादिव पाटलाभम् । अम्ब स्मरेयममृतार्णव\-माथलब्ध\- हैयङ्गवीन\-सुकुमारमिदं पदं ते ॥ 54॥ ये नाम सन्ति कतिचिद्गुरवस्त्रिलोक्यां तेषामपि स्वयमुपेतवता गुरुत्वम् । पादेन मूर्ध्नि विधृतेन वयं तवाम्ब संसारसागरमिमं सुखमुत्तरामः ॥ 55| साधारणे स्मरजये निटिलाक्षिसाध्ये भागी शिवो भजतु नाम यशः समग्रम् । वामाङ्घ्रि\-मात्रकलिते जननि त्वदीये का वा प्रसक्तिरपि कालजये पुरारेः ॥ 56॥ स्यात्कोमलं यदि मनो मम विश्वमात\- स्तत्पादयोर्मृदुलयोस्तव पादुकाऽस्तु । स्यात्कर्कशं यदि करग्रहणे पुरारे\- रश्माधिरोहणविधौ भवतूपयोगः ॥ 57॥ प्रस्निग्धमुग्ध\-रुचिपादतले भवत्या लग्नं दृढं यदिह मे हृदयारविन्दम् । एषैव साग्रभुवन\-द्विशतीपतित्व\- साम्राज्य\-सूचनकरी तव पद्मरेखा ॥ 58॥ अप्राकृतीं मृदुलतामविचिन्त्य किञ्चि\- दालम्बितासि पदयोः सुदृढं मया यत् । तन्मे भवार्णव\-निमज्जन\-कातरस्य मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ॥ 59॥ यत्रानमन्पशुपतिः प्रणयापराधे मन्दं किल स्पृशति चन्द्रकलाञ्चलेन । पुष्पार्चनेऽपि मृदितं पदयोर्युगं त\- न्मातस्तुदन्ति न कथं परुषा गिरो मे ॥ 60॥ अव्याज\-सुन्दरमनुत्तरमप्रमेय\- मप्राकृतं परममङ्गलमङ्घ्रिपद्मम् । सन्दर्शयेदपि सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं तु विलोचनेन ॥ 61॥ दिव्या दृशोऽपि दिविषद्ग्रहणोचितानि वस्तूनि काममवधारयितुं क्षमन्ते । त्वन्मात्रवेद्यविभवे तव रूपधेये त्वद्भाव एव शरणं परिशेषितो नः ॥ 62॥ अस्मिन्महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः । लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्वा\- स्तानात्मनस्तव नखानवधारयामः ॥ 63॥ आ शैशवान्ममतया कलितस्त्वयासा\- वानृण्यमम्ब तव लब्धुमना मृगाङ्कः । स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात् ॥ 64॥ नान्तः प्रवेशमयते किमपि श्रुतं मे नास्तिक्यवाद\-शिलया प्रतिरुध्यमानम् । तत्पातयाम्यहमिमां महतीमधस्ता\- त्पादोदकेन कियता परदेवतायाः ॥ 65॥ सन्नाहिभिः यमभटैः परिवार्यमाणे मय्यर्भके करुणया स्वयमापतन्त्याः । आकर्णयेयमपि नाम विरामकाले मातस्तवाङ्घ्रि\-मणिनूपुरशिञ्जितानि ॥ 66॥ ब्रह्मेशकेशव\-मुखैर्बहुभिः कुमारैः पर्यायतः परिगृहीत\-विमुक्तदेशम् । उत्सङ्गमम्ब तव दास्यसि मे कदा त्वं मातृप्रियं किल जडं सुतमामनन्ति ॥ 67॥ ऊरौ शिरस्तव निवेश्य दयावितीर्ण\- संव्यानपल्लव\-समीरविनीतखेदम् । अत्रैव जन्मनि विभोः परमोपदेश\- माकर्णयेयमपि किं मणिकर्णिकायाम् ॥ 68॥ काञ्चीगुणग्रथित\-काञ्चनचेलदृश्य\- चण्डातकांशुक\-विभापरभागशोभि । पर्यङ्कमण्डल\-परिष्करणं पुरारे\- र्ध्यायामि ते विपुलमम्ब नितम्बबिम्बम् ॥ 69॥ गर्भे निवेश्य भुवनानि चतुर्दशापि संरक्षितुं कलितनिश्चितया भवत्या । प्राकारमेव रचितं परितोऽपि नून\- मूहे सुवर्णमय\-मेदुरपट्टबन्धम् ॥ 70॥ मुक्ताश्च खल्वपि यदि त्रिपुरे भवत्याः स्तन्याशया स्तनतटं न परित्यजन्ति । अस्माकमुद्भट\-भवज्वरतापिताना\- मार्द्रीभवन् तु वदनानि कुतो न हेतोः ॥ 71॥ नष्टोपलब्धमधिगत्य शिशुं चिरान्मां वात्सल्यविद्रुतहृदः परदेवतायाः । क्लिद्यत्पयोधर\-विनिःसृतदुग्धबिन्दु\- निष्यन्दपङ्क्तिरिव दीव्यति हारयष्टिः ॥ 72॥ यत्तद्धनुर्जन\-मनोमयमैक्षवं ते तस्यास्तु देवि हृदयं मम मूलदेशः । चापाधिरोपणविधौ चरणाञ्चलेन सम्भाव्यते किल समाक्रमणं कदाचित् ॥ 73॥ आस्थाय दारुणतरं कमपि स्वभाव\- मत्यन्तदुष्कृत\-कृतामपि शिक्षणाय । गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयम् ॥ 74॥ पाशं सृणिं च करयोस्तव भावयन्तः संस्तम्भयन्ति वशयन्ति च सर्वलोकान् । चापं शरं च सकृदम्ब तव स्मरन्तो भूपालतां दधति भोगपथावतीर्णाः ॥ 75॥ पाशाङ्कुशौ तव करे परिचिन्त्य राग\- द्वेषौ जयन्ति परमार्थविदस्तु धन्याः । एकत्र चापमितरत्र शरं च मत्वा व्यावर्तयन्ति हृदयं विषयान्धकूपात् ॥ 76॥ उत्क्रान्तमान्तरमिदं करणं जनाना\- मप्येति चन्द्रमिति हि श्रुतयो वदन्ति । आस्तामिदं मम तु देवि मनोऽधुनैव लीनं दृढं वदनचन्द्रमसि त्वदीये ॥ 77॥ विद्यात्मनो जननि तावकदन्तपङ्क्ते\- र्वैमल्यमीदृगिति वर्णयितुं क्षमः कः । तत्सम्भवा यदमला वचसां सवित्री तन्मूलकं कवियशोऽपि ततस्तरां यत् ॥ 78॥ स्वच्छापि ते वहति यत्किल दन्तपङ्क्तिः स्वच्छन्द\-निर्दलित\-दाडिम\-बीजशोभाम् । तन्मे रजोव्यतिकराधिक\-पाटलिम्नि चित्ते परं परिचयादिति चिन्तयामि ॥ 79॥ अर्धं जितत्रिपुरमम्ब तव स्मितं चे\- दर्धान्तरेण च तथा भवितव्यमेव । तच्चिन्तये जननि कारणसूक्ष्मरूप\- स्थूलात्मक\-त्रिपुरशान्तिकृते स्मितं ते ॥ 80॥ मत्क्लेशदर्शन\-परिद्रवदन्तरङ्ग\- हैयङ्गवीन\-परिवाहनिभं जनन्याः । अन्तस्तमोपहमनुस्मरतां जनानां मन्दस्मितं भुवनमङ्गलमस्तु भूत्यै ॥ 81॥ सांसिद्धिकानन\-सरोरुहदिव्यगन्ध\- सान्द्रीकृतेन्दु\-शकलाकलिताधिवासम् । ताम्बूलसारमखिलागम\-बोधसारं मातर्विधेहि मम वक्त्र\-कलाचिकायाम् ॥ 82॥ नासामणिस्तव शिवे चिरसंस्तवेन प्रत्याहृते मनसि भाति तपोधनानाम् । अज्ञानसन्तति\-निशात्ययसूचनार्थं आविर्भवन्त्यसुर\-देशिकतारकेव ॥ 83॥ ताम्बूलगर्भ\-परिफुल्लकपोललक्ष्य\- ताटङ्कमौक्तिक\-मणिप्रतिबिम्बदम्भात् । अस्तद्वय\-व्यतिकरामल\-सत्वमाद्यं वर्णं बिभर्ति जठरे तव वक्त्रबिम्बम् ॥ 84॥ दत्ते श्रियं बहुविधां कुशलानि दत्ते दत्ते पदं सुरपतेरपि लीलयैव । ईदृग्विधाम्ब तव दृष्टिरितोऽधिका वा नाद्यापि कर्णमतिवर्तितुमीश्वरीयम् ॥ 85॥ पाषाणकूटकठिने जनदुर्विगाहे व्यर्थं महत्युपनिषद्विपिने प्रवृत्ता । सेव्येत केन तव लोचनचन्द्रिकेय\- मेनां निपातय सकृन्मयि तप्यमाने ॥ 86॥ कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि स्तुतिस्ते । लीलाप्रसूत\-पुरुषार्थ\-चतुष्टयाया\- स्तस्याः परं तु स भवत्यवयुत्यवादः ॥ 87॥ सोमो जगज्जनयितेति यदाह वेदो नेदं लतापरमिति भ्रमितव्यमार्यैः । यः शैववामतनुवर्ति\-भवद्दृगात्मा चन्द्रो जगत्सृजति तत्पर एष वादः ॥ 88॥ सूच्यग्रवद्वसुमतीमणुवच्च मेरुं दृष्टिर्यदम्ब तव पश्यति दानशौण्डा । दृष्टास्त्वया वयमपीह ततः स्मरामो वेशन्तमेव भवसागरमुत्तरङ्गम् ॥ 89॥ वाणीनिकेतनतया घनसारगौराः कल्हारकेसररुचः कमलानुषङ्गात् । मातर्जयन्ति शरणागतलोकचेतो\- मालिन्यमार्जन\-वशादसिताः कटाक्षाः ॥ 90॥ आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा । शैवाल\-पङ्क्तिरिव सन्ततनिर्जिहान\- कारुण्यपूर\-पदवीकलितानुबन्धा ॥ 91॥ विश्वं सृजत्यवति हन्ति च यः कटाक्षो विश्वस्यतां कथमसौ चपलस्वभावः । एषोऽपि यामनुसरँल्लभते यशांसि तामेव विश्वसिमि देवि तवानुकम्पाम् ॥ 92॥ अर्धं कलङ्करहिता करुणैव शम्भो\- रर्धं गुणास्तदितरे सकलाः समेताः । इत्यम्ब सम्प्रति किल स्फुरितं रहस्यं सम्पश्यतो मम भवन्मयमैशमर्धम् ॥ 93॥ अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्तं सम्पश्यतां निजनिजार्थ\-निदेशहेतोः । तन्मूलदेशनिहिता निभृता सुराणां दृष्टिः प्रयाति मृगनाभि\-विशेषकत्वम् ॥ 94॥ सारं कणं कणमघर्मरुचां सहस्रा\- त्सङ्गृह्य निर्मितमिदं तव वक्त्रबिम्बम् । तावत्सुधाकर\-कलङ्ककुलानि पश्चा\- देकत्र देवि निहितानि कचापदेशात् ॥ 95॥ (पश्चादन्यत्र) विन्यस्तमिन्द्रमणि\-कन्दलसुन्दरेषु केशेषु ते स्फटिकनिर्मलमिन्दुखण्डम् । आधारसङ्गति\-वशादसितायमान\- मिन्दीवरच्छद\-वतंसदशां बिभर्ति ॥ 96॥ चिन्तामणिस्त्रिभुवनेश्वरि कौस्तुभश्च ख्यातौ मणी तव गृहाङ्गणकुट्टिमस्थौ । किं रत्नमन्यदुपलभ्य किरीटकोटिं वाचस्पति\-प्रभृतयस्तव वर्णयन्तु ॥ 97॥ प्रादुर्भवत्तरणि\-बिम्बशतारुणानि पर्याप्त\-शीतकिरणायुत\-शीतलानि । शृङ्गारसार\-परिवाहमयानि मात\- रङ्गानि केऽपि चरमे जनुषि स्मरन्ति ॥ 98॥ प्रत्यग्रकुङ्कुम\-रसाकलिताङ्गरागं प्रत्यङ्गदत्तमणि\-भूषणजालरम्यम् । ताम्बूलपूरितमुखं तरुणेन्दुचूडं सर्वारुणं किमपि वस्तु ममाविरस्तु ॥ 99॥ अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मि\- न्नर्धं पुमांस इति दर्शयितुं भवत्या । स्त्रीपुंसलक्षणमिदं वपुरादृतं य\- त्तेनासि देवि विदिता त्रिजगच्छरीरा ॥ 100॥ निर्मासि संहरसि निर्वहसि त्रिलोकीं वृत्तान्तमेतमपि वेत्ति न वा महेशः । तस्येश्वरस्य गिरिजे तव साहचर्या\- ज्जातः श्रुतिष्वपि जगज्जनकत्ववादः ॥ 101॥ सत्तास्यखण्डसुख\-संविदसि त्रिलोकी\- सर्गस्थिति\-प्रतिहतिष्वपि निर्व्यपेक्षा । त्वामन्तरेण शिव इत्यवशिष्यते कि\- मर्धं शिवस्य भवतीत्यनभिज्ञवादः ॥ 102॥ नास्मिन्\-रविस्तपति नात्र विवाति वातो नास्य प्रवृत्तिमपि वेद जगत्समस्तम् । अन्तःपुरं तदिदमीदृशमन्तकारे\- रस्मादृशास्तु सुखमत्र चरन्ति बालाः ॥ 103॥ त्वत्सन्निधानरहितो मम मास्तु देश\- स्त्वत्तत्त्वबोधरहिता मम मास्तु विद्या । त्वत्पादभक्तिरहितो मम मास्तु वंश\- स्त्वच्चिन्तया विरहितं मम मास्तु चायुः ॥ 104॥ त्वं देवि यादृगसि तादृगसि त्वमीदृ\- गेवेति वक्तुमपि बोद्धुमपि क्षमः कः । मामेव तावदविदन्नतिपामरोऽहं मातः स्तुतिं त्वयि समर्पयितुं विलज्जे ॥ 105॥ काचित्कृता कृतिरिति त्वयि साऽर्पितेति कापि प्रमोदकणिका न ममान्तरङ्गे । मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥ 106॥ कालानपास्य विषुवायन\-सङ्क्रमादी\- नस्तङ्गते हिमकरे च दिवाकरे च । अम्ब स्मरेयमपि ते चरणारविन्द\- मानन्द\-लक्षणमपास्त\-समस्तभेदम् ॥ 107॥ चतुरध्यायीरूपं कलहंस\-व्यञ्जनं जगन्मातुः । अपरब्रह्ममयं वपुरन्तः शशिखण्ड\-मण्डनमुपासे ॥ 108॥ ॥ इति श्री नीलकण्ठदीक्षितविरचितः श्रीआनन्दसागरस्तवः सम्पूर्णः ॥ ## Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi and Rajani Arjun Shankar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}