% Text title : Animadi Stutih % File name : animAdistutiH.itx % Category : अष्टोत्तरशतनाम, देवी, स्तोत्र, देवी % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Description-comments : Kalivilasatantra % Latest update : March 23, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Animadi Stutih ..}## \itxtitle{.. animAdi stutiH ..}##\endtitles ## (atha श्रीकालीविलासतन्त्रे चतुस्त्रिंशत्पटलः |) शिव उवाच । अकारादिक्षकारान्तं चन्द्रबिन्दुसमन्वितम् । प्रजपेदनुलोमेन विलोमेन मनुं ततः ॥ 1॥ इष्टमन्त्रं ततो जप्त्वा अक्षरादीन् जपेत्ततः । तदा पूतो भवेन्मन्त्रः शापादिदोषसंयुतः ॥ 2॥ अणि मे कामिनि मातः नमस्तुभ्यं नमोनमः । कोमुदित्वणिमे नित्यं ज्योत्स्ना रूपिणि ते नमः ॥ 3॥ शशिवक्त्रे नमस्तुभ्यं सुलोचनि नमोनमः । विरूपाक्षि नमस्तुभ्यं विशालाक्षि नमोनमः ॥ 4॥ अणि मे वैष्णवितुभ्यं मोनाक्षि चाणि मे नमः । नमस्ते नर्त्तकि देवि ! वित्यरूपे नमोनमः ॥ 5॥ अनिमे निर्मलेतुभ्यं सिञ्जिनिते नमोनमः । ज्योतिर्मयि नमस्तुभ्यं घोररूपिणि ते नमः ॥ 6॥ सद्योजातमुखादेषस्तवराजो विनिर्गतः । श्रीवामदेव उवाच । चन्द्रिके लधिमे तुभ्यं नमस्तुभ्यं नमोनमः ॥ 7॥ शङ्खहस्तेनमस्तुभ्यं चन्द्रास्येते नमोनमः । हरिणाक्षि नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ 8॥ सुलोचने नमस्तुभ्यं शङ्खिनिते नमोनमः । शङ्खहस्ते प्राप्तिसिद्धे चक्रहस्ते नमोनमः ॥ 9॥ हे चक्रिणि नमस्तुभ्यं विद्यारूपिणि ते नमः । विद्योप प्राप्तिसिद्ध्यर्थं नमस्तुभ्यं नमोनमः ॥ 10॥ वामदेव मुखादेषस्तवराजो विनिर्गतः । श्रीअघोर उवाच । बाणि तेन नमस्तुभत्र काम्यसिद्धिस्वरूपिणि ॥ 11॥ प्रकाम्य विमले तुभ्यं पिशालाक्षे नमोनमः । हे विशाले नमस्तुभ्यं विषमे च नमोनमः ॥ 12॥ अघोरमुखसम्मुक्तः स्तवराजः प्रकीर्त्तितः । श्रीईशान उवाच । नमस्ते महिमे शोभे स्वरूपे ते नमोनमः ॥ 13॥ सुन्दरि महिमे तुभ्यं गन्धवाहे नमोनमः । गन्धिनि मर्हिमे तुभत्र नमस्तुभत्र नमोनमः ॥ 14॥ गगणेच नमस्तुभत्र गानरूपिनिते नमः ॥ 15॥ रुद्ररूपि नमस्तुभ्यं ईश्वरि त्वां नमाम्यहम् । श्रीतामस उवाच । पिनाकिनि नमस्तुभ्यं वशित्वा सिद्धिरूपिणि ॥ 16॥ शङ्कररूपिणि तुभ्यं हररूपिणि ते नमः । कल्याणि हे नमस्तुभ्यं हररूपिणि ते नमः ॥ 17॥ मङ्गले हे नमस्तुभ्यं नमस्ते सिद्धिरूपिणि । नमस्ते मङ्गले नित्ये कोणविंशतिसंयुते ॥ 18॥ कामावसायिते कीर्ते नमस्तुभ्य नमोनमः । मनोरूपि नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ 18॥ बुद्ध मातर्नमस्तुभ्यं विलक्षणि नमोनमः । नानारूपमयितुभ्यं नमस्तुभ्यं नमोनमः ॥ 20॥ य इदं पठतिस्तोत्रं त्रिसन्ध्यं शिवसन्निधौ । सहसा मन्त्रसिद्धिः स्यात् लक्षावर्त्तनमात्रतः ॥ 21॥ एतत् स्तोत्रं महेशानि कलिकाले पठेत् सुधीः । एतत् स्तोत्रं विना देवि ! अन्यस्तोत्रं पठेत्तुयः ॥ 22॥ सर्वं तस्य भवेत् व्यर्थं क्षिप्तस्य वचनं यथा । एतत् स्तोत्र पठित्वादौ ततोऽन्यकवचं पठेत् ॥ 23॥ पठित्वा सिद्धिमाप्नोति न च मे वचनं मृषा । विनावोजपरिज्ञान कवचाध्ययनं वृथा ॥ 24॥ वर्णस्तवम विज्ञाय स्तवमन्यं वृथा भवेत् । वर्णतत्त्व मविज्ञाय पुराणं प्रपठेत्तु यः ॥ 25॥ सॠण सर्व देवानां भूत्वा याति परत्र च । ऋणी भूत्वा स पापिष्ठो भेक योनिषु जायते ॥ 26॥ ब्रह्मदिनमभिव्याप्य भेको भवति निश्चितम् । दिनान्ते तु महेशानि नाना योनी प्रजायते ॥ 27॥ सभ्रष्टः स च पापिष्ठो न पुनर्मानुषो भवेत् । श्रीगणेश उवाच । पार्वत्या निकटे स्थित्वा यत् श्रुतं शिव वक्तृतः ॥ 28॥ तदद्यकथितं सर्वं कालीविलाससम्मतम् । रहस्यं सर्ववीजानां वर्णानां मुनिपुङ्गव ॥ 28॥ दिवारात्रपरिज्ञान प्रथमं प्रहरं तथा । विना यत् क्रियते विप्र सर्वं विधिविरम्बनम् ॥ 30॥ अष्टाङ्ग योगविज्ञानं भक्त्या ते परिकीर्त्तितम् । न योगेन विना मन्त्रो मन्त्रेण विफलो हि सः ॥ 31॥ द्वयोरभ्यासमात्रेण मन्त्रसिद्धिः प्रजायते । विनात्वेकतराभ्यासं मन्त्रसिद्धिर्नजायते ॥ 32॥ इति अनिमादि स्तुतिः समाप्ता । इति श्रीकालोविलामतन्त्रे चतुस्विंशत्तमः पटलः समाप्तः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}