% Text title : annapUrNAkavacham % File name : annapUrNAkavacham.itx % Category : devii, देवी, पार्वती, अन्नपूर्ण, शन्कराचार्य, kavacha % Location : doc\_devii % Author : Adi Shankaracharya % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : Brihat Stotra Ratnakar Shivadutta Shastri % Latest update : February 19, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Annapurnakavacham ..}## \itxtitle{.. annapUrNAkavacham ..}##\endtitles ## द्वात्रिंशद्वर्णमन्त्रोऽयं शङ्करप्रतिभाषितः । अन्नपूर्णा महाविद्या सर्वमन्त्रोत्तमोत्तमा ॥ 1॥ पूर्वमुत्तरमुच्चार्य सम्पुटीकरणमुत्तमम् । स्तोत्रमन्त्रस्य ऋषिर्ब्रह्मा छन्दो त्रिष्टुबुदाहृतः ॥ 2॥ देवता अन्नपूर्णा च ह्रीं बीजमम्बिका स्मृता । स्वाहा शक्तिरिति ज्ञेयं भगवति कीलकं मतम् ॥ 3॥ धर्माऽर्थ\-काम\-मोक्षेषु विनियोग उदाहृतः । OM ह्रीं भगवति माहेश्वरि अन्नपूर्णायै स्वाहा । सप्तार्णवमनुष्याणां जपमन्त्रः समाहितः ॥ 4॥ अन्नपूर्णे इमं मन्त्रं मनुसप्तदशाक्षरम् । सर्व सम्पत्प्रदो नित्यं सर्वविश्वकरी तथा ॥ 5॥ भुवनेश्वरीति विख्याता सर्वाऽभीष्टं प्रयच्छति । हृल्लेखेयमिति ज्ञेयमोङ्काराक्षररूपिणी ॥ 6॥ कान्ति\-पुष्टि\-धना\-.a.arogya यशांसि लभते श्रियम् । अस्मिन् मन्त्रे रतो नित्यं वशयेदखिलं जगत् ॥ 7॥ अङ्गन्यासः \-\- OM अस्य श्रीअन्नपूर्णामालामन्त्रस्य ब्रह्मा ऋषये नमः शिरसि । OM अन्नपूर्णादेवतायै नमः हृदये । OM ह्रीं बीजाय नमः नाभौ । OM स्वाहा शक्तये नमः पादयोः । OM धर्मा\-.अर्थ\-काम\-मोक्षेषु विनियोगाय नमः सर्वाङ्गे । करन्यासः \-\- OM ह्रां अङ्गुष्ठाभ्यां नमः । OM ह्रीं तर्जनीभ्यां नमः । OM ह्रँ मध्यमाभ्यां नमः । OM ह्रैं अनामिकाभ्यां नमः । OM ह्रीं कनिष्ठिकाभ्यां नमः । OM ह्रः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः \-OM ह्रां हृदयाय नमः । OM ह्रीं शिरसे स्वाहा । OM इह शिखायै वषट् । OM ह्रैं कवचाय हुम् । OM ह्रौं नेत्रत्रयाय वौषट् । OM ह्रः अस्त्राय फट् । ध्यानम् \- रक्तां विचित्रवसनां नवचन्द्रचूडां अन्नप्रदान\-निरतां स्तनभारनम्राम् । नृत्यन्तमिन्दु सकलाभरणं विलोक्य हृष्टां भजे भगवतीं भव\-दुःख\-हन्त्रीम् । मालामत्रः \-OM ऐं ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरि अन्नपूर्णे ! ममाऽभिलषितमन्नं देहि स्वाहा । OM ऐं ह्रीं श्रीं क्लीं मन्दार\-कल्प\-हरिचन्दन\-पारिजात\-मध्ये शशाङ्क\-मणिमण्डित\-वेदिसंस्थे । अर्धेन्दु\-मौलि\-सुललाट\-षडर्धनेत्रे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं OM ॥ 1॥ OM ऐं ह्रीं श्रीं क्लीं केयूर\-हार\-कनकाङ्गदकर्णपूरे काञ्चीकलाप\- मणिकान्ति\-लसद्दुकूले । दुग्धा\-.अन्नपात्र\-वर\-काञ्चन\-दर्विहस्ते भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् OM क्लीं श्री ह्रीं ऐं OM ॥ 2॥ OM ऐं ह्रीं श्रीं क्लीं आली कदम्बपरिसेवित\-पार्श्वभागे शक्रादिभिर्मुकुलिताञ्जलिभिः पुरस्तात् । देवि! त्वदीयचरणौ शरणं प्रपद्ये भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं OM क्लीं श्रीं ह्रीं ऐं OM ॥ 3॥ OM ऐं ह्रीं श्रीं क्लीं गन्धर्व\-देवऋषि\-नारद\-कौशिकाऽत्रि\-व्यासा\- .अम्वरीष\-कलशोद्भव\-कश्यपाद्याः । भक्त्या स्तुवन्ति निगमा\-.a.agama\-सूक्त\- मन्त्रैर्भिक्षा प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं OM श्रीं ह्रीं ऐं OM ॥ 4॥ OM ऐं ह्रीं श्रीं क्लीं लीलावचांसि तव देवि! ऋगादिवेदाः सृष्ट्यादिकर्मरचना भवदीयचेष्टा । त्वत्तेजसा जगदिदं प्रतिभाति नित्यं भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं OM ॥ 5॥ OM ऐं ह्रीं श्रीं क्लीं शब्दात्मिके शशिकलाभरणार्धदेहे शम्भो\- रुरस्थल\-निकेतननित्यवासे । दारिद्र्य\-दुःखभयहारिणि का त्वदन्या भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यं क्लीं श्रीं ऐं OM ॥ 6॥ OM ऐं ह्रीं श्रीं क्लीं सन्ध्यात्रये सकलभूसुरसेव्यमाने स्वाहा स्वधासि पितृदेवगणार्तिहन्त्री । जाया सुताः परिजनातिथयोऽन्नकामाः भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं OM ॥ 7॥ OM ऐं ह्रीं श्रीं क्लीं सद्भक्तकल्पलतिके भुवनं कवन्द्ये भूतेश\- हृत्कमलमग्न\-कुचाग्रभृङ्गे । कारुण्यपूर्णनयने किमुपेक्षसे मां भिक्षां प्रदेहि गिरजे क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं OM ॥ 8॥ OM ऐं ह्रीं श्रीं क्लीं अम्ब! त्वदीय\-चरणाम्बुज\-संश्रयेण ब्रह्मादयो\- .अप्यविकलां श्रियमाश्रयन्ते । तस्मादहं तव नतोऽस्मि पदारविन्दे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं OM ॥ 9॥ OM ऐं ह्रीं श्रीं क्लीं एकाग्रमूलनिलयस्य महेश्वरस्य प्राणेश्वरि! प्रणत\-भक्तजनाय शीघ्रम् । कामाक्षि\-रक्षित\-जगत्\-त्रितयेऽन्नपूर्णे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं OM ॥ 10॥ OM ऐं ह्रीं श्रीं क्लीं भक्त्या पठन्ति गिरिजादशकं प्रभाते मोक्षार्थिनो बहुजनाः प्रथितान्नकामाः । प्रीता महेशवनिता हिमशैल\- कन्या तेषां ददाति सुतरां मनसेप्सितानि क्लीं श्रीं ह्रीं ऐं OM ॥ 11॥ इति श्रीशङ्कराचार्यविरचितमन्नपूर्णाकवचं समाप्तम् । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}