% Text title : Annapurna Stava % File name : annapUrNAstavaH.itx % Category : devii, devI, pArvatI, annapUrNA % Location : doc\_devii % Proofread by : Mohan Chettoor % Description/comments : From Stotras Samahara Part 2 (ed. K.Raghavan Pillai) % Latest update : September 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Annapurna Stava ..}## \itxtitle{.. annapUrNAstavaH ..}##\endtitles ## विश्वेश्वरीं वरेण्यां विश्वाश्रयणीं विशिष्टफलदात्रीम् । स्तोष्यामि वाञ्छिताप्त्यै स्तोत्रैरन्नाधिनायिकामम्बाम् ॥ 1॥ काञ्चनरत्नविचित्रां दवीं दधतीं तथान्नपात्रं च । कष्टदरिद्रार्तिहरामम्बां प्रणतोऽस्मि सम्पदां वृद्ध्यै ॥ 2॥ सर्वाभिलाषपूरणकल्पकलतिकान्नपूर्णाख्या । दारिद्र्यदोषमुग्रं शमयतु सकलार्थवृद्धिदानेन ॥ 3॥ अन्नाधिनायिकायाः कृपाघना दुःखधर्मपरितप्ते । मयि दारिद्र्यऋणघ्न्या वर्षतु धनधान्यधारया सुचिरम् ॥ 4॥ वेदादिर्भुवनाहृद्भगवति माहेश्वरीति चान्नान्ते । पूर्णेऽग्निवल्लभा स्यादुक्तोऽयं मनुरशेषफलदायी ॥ 5॥ गुरुकारुण्याल्लब्धं मन्त्रमिदं दिनमुखेषु भक्तधिया । यो जपति तस्य सिद्धिर्न दुर्लभा जायते च तापघ्नी ॥ 6॥ तव पादकमलसेवाहृतचित्तः साधकः समाहितधीः । तरति महाभवदुर्गं विश्रुतकीर्तिप्रभावसौभाग्यः ॥ 7॥ त्वजपपूजाध्यानप्रभेदपरिनिष्ठितात्मधीर्मनुजः । निःस्खोऽप्यकिञ्चनोऽपि त्रिभुवनविख्यातकीर्तिराशिः स्यात् ॥ 8॥ निधिवृन्दमध्यगां त्वां ध्यात्वा मन्त्रं यदा नरो जपति । देवि तदास्य निवासं विशन्ति विविधार्थपूरिता निधयः ॥ 9॥ दिव्यान्नपूर्णपात्रं दवीं च करद्वयेन विभ्राणाम् । ध्यात्वा यदि जपति त्वां प्रपूर्यते तस्य वेश्म धान्यौघैः ॥ 10॥ यस्मिन् वसति मनुष्यस्तव मन्त्रविशेषजापको देशे । तत्र न दीना वाणी प्रवर्तते देवि \ldq{}नास्ति नास्ती\rdq{} ति ॥ 11॥ अन्नाद्रिमध्यविस्फुरदम्बुजमध्ये त्रिमण्डलान्तःस्थाम् । ध्यायेद्यो दारिद्र्याद्विमुच्यते साधकः स एवाशु ॥ 12॥ इन्द्राग्निसोमभास्करवरुणानिलघनदतार्क्ष्यकन्दर्पाः । विष्णुविरिश्चप्रमुखा देवास्त्वद्ध्यानसम्पदा प्रथिताः ॥ 13॥ युष्मदपाङ्गघनोऽयं प्रशमितबहुदुःखधर्मतापौघः । धारासारवनौघं वर्षतु मयि देवि सर्वदा कृपया ॥ 14॥ तत्र पाणिवल्लवस्था दर्वी दिव्यान्नपूरिता देवि । दारिद्र्यदोषमुग्रं शमयतु मम सम्पदां वृद्धयै ॥ 15॥ वीक्षस्व मामनेकामयदुरितदुरन्तदुःखपरितप्तम् । (परितप्ताम्) मातर्विभूतिमय्या दिव्यामृतसारधारया दृष्टया ॥ 16॥ अभिनवभास्करकोटिप्रभासमुद्भासितं हि ते रूपम् । हृदयाम्बुजमध्यगतं देवि समाधौ भजन्ति योगीन्द्राः ॥ 17॥ आदौ सृजसि च विश्वं प्रपासि सचराचरं जगद् भृयः । संहरसि लोकमन्ते गुणत्रये सा त्वमेव देव्येका ॥ 18॥ मायोदधिरयमम्ब विषयग्राहोर्मिन्दारुणो भवति । त्वत्तापवाडवाग्नौ सोऽपि च विलयं प्रयाति तच्चित्रम् ॥ 19॥ श्रीमद्गुरुप्रसादात्तत्त्वं तव योऽभिवेत्ति लोकेऽस्मिन् । देवि स मनुजो लोके पारत्रिकमैहिकं शमभ्येति ॥ 20॥ हुतभ्रुङ्मण्डलमध्ये विलसितरविबिम्बमध्यगं त्वमृतम् । सोमात्मकं विदित्वा देवि त्वद्भावनेन पूतः स्यात् ॥ 21॥ गुरुवरपादपवित्रीकृतान्तरात्मा प्रतापयित्वा त्वाम् । देवि चिदग्नौ दीप्ते योगी योगामृतं जुहोत्येव ॥ 22॥ सकृदपि युष्मद्भक्तो दिव्यामृतमम्ब भावपात्रस्थम् । पिबति विदित्वा सम्यग् जीवन्मुक्तः स विज्ञेयः ॥ 23॥ योगामृतपूतात्मा योगी विजितेन्द्रियारिजितसङ्गः । (सङ्घः) नहि जननीगर्भगृहं प्रविशति योगेशि योगभावितधीः ॥ 24॥ योगी त्वयाहिधत्ते संवित्तिपदे तदैव परितुष्टिम् । (त्वयाधिधत्ते) विधिहरिरुद्रादीनां गणयति न पदानि देव्यनित्यानि ॥ 25॥ षट्त्रिंशत्तत्त्वाख्यं शिवादिभूम्यन्तमम्ब विश्वमिदम् । यस्योर्मिम्बुद्बुदः स्यात् तत्ते संवित्तिमाश्रये धाम ॥ 26॥ मूलाधारनिवासा सूक्ष्मा सूर्यायुतोपमा शक्तिः । निर्भिद्य षट्सरोजं यान्ती या सा त्वमेव शम्भुपदम् ॥ 27॥ षोडशपत्रसरोजात् स्रवन्महाधारया सहोद्दीप्ता । यान्ती मूलनिवासं या हि कुळा कुण्डली त्वमेवाम्ब ॥ 28॥ जित्वा षट् पञ्च पुनर्निरुध्य दशकं तथैकमवलम्ब्य । देवि तव रूपमब्जे हृदयस्थे संयमी स्मरति ॥ 29॥ स्थूलं तवाम्ब रूपं योगिमनःपद्मकर्णिकासंस्थम् । योगविवृद्ध्यै सिद्धिं मम दिशतु समस्तवाञ्छितावाप्त्यै ॥ 30॥ सूक्ष्मं तवाम्ब रूपं सकलजगत्राणकारणोद्भूतम् । स्तोष्ये तदेव भक्त्या वाञ्छितसिद्धिप्रदानसुरवृक्षम् ॥ 31॥ श्रीदुर्गा वाग्देवी गिरिजा लिपिमातृका च मातङ्गी । त्रिपुरा तथान्नपूर्णा राज्या रमा चेति कीर्तिता मुनिभिः ॥ 32॥ वाग्देवीं वागाप्त्यै दुर्गां भयशान्तये श्रियं भूत्यै । आराधयति मनुष्यः पुरुषार्थचतुष्कलब्धये त्रिपुराम ॥ 33॥ बहुरूपधारिणीं त्वां बहुधा प्रवदन्ति मानवा लोके । गुरुमन्त्रदेवतात्मस्वरूपिणीं भावयाम्यहं त्वेकाम् ॥ 34॥ कथमम्ब रूपमाद्यं तव रूपगुणाधिकं च चिन्मात्रम् । जानामि देवि तस्माद् दुरुक्तमीशि क्षमस्व तत् सर्वम् ॥ 35॥ दारिद्द्र्यदुरितदुःखप्रशान्तये व्याहृतं मया स्तोत्रम् । देवि सदा तं जपतां भक्तानां भवतु कामधेनुरिदम् ॥ 36॥ स्तोत्रेण त्वं तुष्टा मयोदितेन प्रभूतधनधान्यैः ! पूरय वेश्म मदीयं विधेहि मयि सन्निधिं प्रपद्ये त्वाम् ॥ 37॥ इति अन्नपूर्णास्तवः सम्पूर्णः । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}